आरुणिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आरुणिः क्रि.पू ८ शतमानीयः । एतम् उद्दालकः इत्यपि कथयन्ति । एषः सनातनहिन्दूधर्मस्य पूज्य वैदिकऋषिः अस्ति । अनेके वैदिकसंस्कृतग्रन्थेषु  एतस्य विषये उल्लिखितमस्ति । अपि च तस्य तात्विक बोधनानि बृहदारण्यक, छान्दोग्य उपनिषदौ मुख्यविषयत्वेन निरूपितमस्ति । आरुणिः प्रसिद्धः वैदिकशिक्षकः अस्ति । वारुणिः २३ जिनपर्श्वनाथबुद्धस्य अपेक्षय कतिचन शतमानानि यावत् पूर्वं आसीत् अपि च भारतस्य उपखण्डस्य दूरप्रदेशात् विद्यार्थिणः शिष्यत्वेन आकृष्टवान्  । तेषु याज्ञवल्क्यः  हिन्दूसम्प्रदाये  अति पूजनीयः वर्तते  । आरुणिः तथा याज्ञवल्क्यः हिन्दूधर्मे उपनिष्त्सु प्रमुखगुरुत्वेन उल्लिखितमस्ति ।

टेल्ल् अवीव् विश्वविद्यालयस्य तत्वशास्त्रप्राध्यापकः बेन्- अमीस्कार्फ़्स्टैन्महोदयस्य मतानुसारं इतिहासे प्रथम दार्शनिकेषु आरुणिः अन्यतमः | एषः छान्दोग्य उपनिषदि वास्तवस्य था सत्यस्वरूप सम्बन्धि आध्यात्मिक प्रश्नान् प्रुष्ट्वा नैरन्तर्येण परिवर्तनस्य अवगमनं करोति |पुनः शाश्वतं तथा परिवर्तनं कर्तुम् अशक्याःअंशाः सन्ति वा इति अवलोकयति |एतस्य विषये पुत्रेण सह चर्चायां निरतः सः एट्यान् {आत्मा ,स्वयं}सार्वत्रिकस्वयमं परिकल्पनां प्रस्तौति |

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आरुणिः&oldid=463084" इत्यस्माद् प्रतिप्राप्तम्