आर् लेनेक् मानारल्
दिखावट
| आर् लेनेक् | |
|---|---|
|
आर् लेनेक् | |
| जननम् |
17 February 1781 Quimper, France |
| मरणम् |
13 August 1826 Ploaré, France |
| नागरीकता | France |
| देशीयता | French |
| विषयेषु प्रसिद्धः | Invented the stethoscope |
| धर्मः | Roman Catholic [१] |
(कालः -१७. ०२. १७८१ तः १३. ०८. १८२६)
अयम् आर् लेनेक् मानारल् (René Laennec) कश्चन प्रसिद्धः फ्रेञ्च्-वैद्यः । सः १७८१ तमे वर्षे फेब्रवरिमासस्य १७ दिनाङ्के जन्म प्राप्नोत् । एषः स्यन्दमापिन्याः (स्केतस्कोप्) निर्माता । अयं फ्रान्स्-देशस्थः । सः १३१६ वर्षे जगति प्रथमवारं स्यन्दमापिनीं रूपितवान् । सः १८२६ तमे वर्षे आगस्ट्-मासस्य १३ दिनाङ्के इहलोकम् अत्यजत् ।