इडुक्कीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

इडुक्कीजनपदम् (Idukki district) केरळराज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं पैनावनगरम्

इडुक्कीजनपदम्
जनपदम्
केरळराज्ये इडुक्कीजनपदम्
केरळराज्ये इडुक्कीजनपदम्
देशः भारतम्
भारतस्य राज्यानि केरळराज्यम्
Area
 • Total ५,१०५.२२ km
Population
 (२००१)
 • Total ११,२९,२२१
 • Density ३०८/km
Website http://www.idukki.nic.in

भौगोलिकम्[सम्पादयतु]

अलप्पुळामण्डलस्य विस्तारः ५१०५.२२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे तमिऴनाडुराज्यम्, पश्चिमे एर्नाकुलजनपदम्, कोट्टायजनपदम् च, उत्तरे थ्रिसुरजनपदम्, दक्षिणे पथनमथित्ताजनपदम् च अस्ति । अत्र मुख्यतय नद्यौ स्तः पेरियार्, ताळयार् च ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं रत्नागिरिमण्डलस्य जनसङ्ख्या १,१२९,२२१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २५९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २५९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -१.९३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००६ अस्ति । अत्र साक्षरता ९२.२ % अस्ति

बाह्यानुबन्धाः[सम्पादयतु]

फलकम्:केरला मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=इडुक्कीमण्डलम्&oldid=479990" इत्यस्माद् प्रतिप्राप्तम्