इन्द्रियाणि प्रतीतिश्च

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

इन्द्रियाणि प्रतीतिश्च[सम्पादयतु]

संवेदना, बोधः च द्वौ निकटसम्बद्धौ अवधारणाौ स्तः ये अस्माकं परितः जगतः अवगमनाय अत्यावश्यकाः सन्ति । संवेदना अस्माकं संवेदीग्राहकाः तंत्रिकातन्त्रं च अस्माकं पर्यावरणात् उत्तेजकशक्तयः प्राप्य प्रतिनिधित्वं कुर्वन्ति इति प्रक्रियां निर्दिशति । प्रतीतिः तु इन्द्रियसूचनायाः संगठनस्य व्याख्यायाश्च प्रक्रियां निर्दिशति, येन सार्थकवस्तूनि, घटनाः च ज्ञातुं शक्नुमः | अस्माकं इन्द्रियतन्त्राणि अस्मान् परितः जगतः विषये सूचनां प्रयच्छन्ति । अस्माकं पञ्च मूलभूतेन्द्रियाणि सन्ति- दृष्टिः, श्रवणं, रसः, घ्राणः, स्पर्शः च । परन्तु अस्माकं अन्ये इन्द्रियतन्त्राणि अपि सन्ति ये अस्मान् संतुलनस्य, शरीरस्य स्थितिः, गतिः, वेदना, तापमानं च इत्येतयोः विषये सूचनां ददति । संवेदीग्राहकाः विशेषाः न्यूरॉन्साः सन्ति ये विशिष्टप्रकारस्य उत्तेजनानां प्रतिक्रियां ददति । यदा इन्द्रियग्राहकेन इन्द्रियसूचना ज्ञायते तदा संवेदना अभवत् । यथा - नेत्रे प्रविश्य प्रकाशः नेत्रस्य पृष्ठभागे रेखाकृतेषु कोशिकासु रसायनिकपरिवर्तनं जनयति । एताः कोशिका: क्रियाविभवरूपेण सन्देशान् केन्द्रीयतंत्रिकातन्त्रं प्रति प्रसारयन्ति । इन्द्रिय-उत्तेजक-शक्तितः क्रिया-विभवं प्रति परिवर्तनं संप्रेषणम् इति ज्ञायते ।

दत्तसंवेदीतन्त्रस्य प्रासंगिक उत्तेजनासु संवेदनशीलतां निरपेक्षदहलीजरूपेण व्यक्तं कर्तुं शक्यते । निरपेक्षदहलीजः ५०% समये उत्तेजकस्य ज्ञापनार्थं न्यूनतमं उत्तेजकशक्तिं निर्दिशति । अन्यः उपायः अस्ति यत् प्रकाशः कियत् मन्दः भवितुम् अर्हति अथवा शब्दः कियत् मृदुः भवितुम् अर्हति तथापि अर्धकालं यावत् ज्ञायते इति | प्रतीतेः अधः-ऊर्ध्वं, उपरि-अधः च प्रसंस्करणं भवति । अधो-ऊर्ध्व-प्रक्रियाकरणं संवेदी-सूचनायाः विश्लेषणं निर्दिशति यत् संवेदी-ग्राहकैः आरभ्य मस्तिष्कस्य संवेदी-सूचनायाः एकीकरणपर्यन्तं कार्यं करोति अपरपक्षे उपरि-अधः-प्रक्रियाकरणं व्यक्तिगतविशेषतानां एकीकृतसमग्ररूपेण व्यवस्थित्यै पूर्वविद्यमानज्ञानस्य उपयोगं निर्दिशति । प्रकाशस्य ध्वनि-उत्तेजकानां च भौतिकगुणाः अस्माकं संवेदना-बोधयोः अवगमनाय महत्त्वपूर्णाः सन्ति । प्रकाशः विद्युत्चुम्बकीयविकिरणस्य एकः प्रकारः अस्ति यः तरङ्गैः गच्छति । प्रकाशस्य तरङ्गदैर्घ्यं तस्य वर्णं वर्णं वा निर्धारयति । प्रकाशतरङ्गानाम् आयामेन तस्य कान्तिः निर्धारिता भवति । ध्वनितरङ्गाः वायुमार्गेण गच्छन्ति दबावतरङ्गाः सन्ति । ध्वनितरङ्गानाम् आवृत्तिः तस्य स्वरस्य गतिं निर्धारयति । ध्वनितरङ्गानाम् आयामेन तस्य उच्चतायाः निर्धारणं भवति ।

संवेदनायां बोधे च इन्द्रियानुकूलनम् अन्यतमा महत्त्वपूर्णा अवधारणा अस्ति । संवेदी अनुकूलनं तां प्रक्रियां निर्दिशति यया अस्माकं संवेदीग्राहकाः तंत्रिकातन्त्रं च नित्यं वा अपरिवर्तनीयं वा उत्तेजनं प्रति न्यूनसंवेदनशीलाः भवन्ति । यथा - यदा प्रथमवारं प्रबलगन्धयुक्तं कक्षं प्रविशति तदा भवन्तः गन्धस्य विषये अतीव अवगताः भवेयुः । परन्तु कतिपयनिमेषेभ्यः अनन्तरं भवन्तः गन्धं न लक्षयन्ति । यतो हि भवतः इन्द्रियग्राहकाः नित्यं उत्तेजकस्य अनुकूलतां प्राप्तवन्तः ।

मनुष्यशरीरस्य पञ्च इन्द्रियाणि

मनुष्याणां ये पञ्च पारम्परिकाः इन्द्रियाः सन्ति ते दृष्टिः, श्रवणं, स्वादः, गन्धः, स्पर्शः च १२३४.एतेषु प्रत्येकं इन्द्रियाणि मस्तिष्कस्य विभिन्नैः भागैः संसाधिताः भवन्ति, ये मिलित्वा अस्माकं परितः जगतः विषये अस्माकं धारणाम् निर्माति दृष्टिः दृश्य-उत्तेजनानां दर्शनस्य, व्याख्यानस्य च क्षमता अस्ति । नेत्राणि प्रकाशं ज्ञायन्ते, यत् ततः विद्युत्संकेतेषु परिणमति यत् मस्तिष्कं प्रति प्रक्रियायै प्रेष्यते । ततः मस्तिष्कं एतेषां संकेतानां व्याख्यां कृत्वा वयं पश्यामः तानि चित्राणि निर्माति | श्रवणं ध्वनितरङ्गानाम् अन्वेषणं व्याख्यानं च कर्तुं क्षमता अस्ति । कर्णाः ध्वनितरङ्गानाम् अन्वेषणं कुर्वन्ति, ये ततः विद्युत्संकेतेषु परिणमन्ति ये मस्तिष्कं प्रति प्रक्रियायै प्रेष्यन्ते । ततः मस्तिष्कं एतेषां संकेतानां व्याख्यां कृत्वा वयं ये शब्दाः शृणोमः तेषां निर्माणं करोति | स्वादः भिन्न-भिन्न-स्वादानाम् अन्वेषणं, व्याख्यां च कर्तुं क्षमता । जिह्वायां रसगुल्माः सन्ति ये मधुर-अम्ल-लवण-कटु-आदि-विभिन्न-प्रकारस्य रसानाम् अन्वेषणं कुर्वन्ति । एते रसगुल्माः मस्तिष्कं प्रति संकेतान् प्रेषयन्ति, यत् ततः एतेषां संकेतानां व्याख्यां कृत्वा वयं येषां स्वादानाम् स्वादनं कुर्मः तेषां निर्माणं करोति | गन्धः भिन्नानां गन्धानां अन्वेषणं व्याख्यानं च कर्तुं क्षमता । नासिकायां घ्राणग्राहकाः सन्ति ये भिन्नप्रकारस्य गन्धान् ज्ञायन्ते । एते ग्राहकाः मस्तिष्कं प्रति संकेतान् प्रेषयन्ति, यत् ततः एतेषां संकेतानां व्याख्यां कृत्वा गन्धान् निर्माति यत् वयं जिघ्रामः । स्पर्शः भिन्न-भिन्न-बनावटानाम्, तापमानानां च अन्वेषणं व्याख्यानं च कर्तुं क्षमता अस्ति । त्वचायां विभिन्नप्रकारस्य ग्राहकाः सन्ति ये विभिन्नप्रकारस्य स्पर्शस्य यथा दबावः, तापमानं, वेदना च ज्ञास्यन्ति । एते ग्राहकाः मस्तिष्कं प्रति संकेतान् प्रेषयन्ति, यत् ततः एतेषां संकेतानां व्याख्यां कृत्वा वयं अनुभवामः इति संवेदनाः निर्माति | लेखने इन्द्रियविवरणानां समावेशः अधिकं सजीवं आकर्षकं च कर्तुं शक्नोति। इन्द्रियविवरणं वर्णनात्मकशब्दाः सन्ति ये ५ भौतिक इन्द्रियाणां आकर्षणं कुर्वन्ति । इन्द्रियबिम्बानां उपयोगेन ते वर्णयन्ति यत् वयं कथं परितः जगत् पश्यामः, शृणोमः, स्पृशामः, स्वादुः, जिघ्राः च कुर्मः । यथा, “केकस्य स्वादः उत्तमः” इति वक्तुं स्थाने “केकस्य स्वादः मधुरः घृतः च वेनिला-सङ्केतेन सह” इत्यादिभिः केकस्य स्वादस्य वर्णनार्थं इन्द्रियविवरणानां प्रयोगः कर्तुं शक्यते ।

निगमन

उपसंहारः, संवेदना, बोधः च द्वौ निकटसम्बद्धौ अवधारणाौ स्तः, ये अस्माकं परितः जगतः अवगमनाय अत्यावश्यकाः सन्ति । संवेदना अस्माकं संवेदीग्राहकाः तंत्रिकातन्त्रं च अस्माकं पर्यावरणात् उत्तेजकशक्तयः प्राप्य प्रतिनिधित्वं कुर्वन्ति इति प्रक्रियां निर्दिशति । प्रतीतिः तु इन्द्रियसूचनायाः संगठनस्य व्याख्यायाश्च प्रक्रियां निर्दिशति, येन सार्थकवस्तूनि, घटनाः च ज्ञातुं शक्नुमः संवेदनायाः, बोधस्य च अध्ययने संवेदी अनुकूलनं, निरपेक्षदहलीजः, अधः-ऊर्ध्व-अधः-प्रक्रिया च सर्वाणि महत्त्वपूर्णानि अवधारणाः सन्ति । आशासे एतत् सहायकं भवति!