इस्कान् संस्था

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
International Society for Krishna Consciousness
संक्षिप्तनाम ISKCON
संस्थापनम् १३ जुलाई १९६६
२२ आषाढमासः १८८८
प्रकारः धार्मिक
उद्देश्यम् शिक्षा
धार्मिक अध्ययन
आध्यात्म
मुख्यकार्यालयाः मायापुर, पश्चिमवङ्गराज्यम्, भारतम्
स्थानम् सम्पूर्ण विश्व
कार्यव्याप्तिः सम्पूर्ण विश्व
संस्थापकः आचार्यः भक्तिवेदान्तस्वामी प्रभुपादः
मुख्यशाखा Governing Body Commission (GBC)
अनुमोदनम् गौड़ीय वैष्णव संप्रदाय

इस्कान् एका धार्मिकसंस्था अस्ति। एषा संस्था हरे कृष्ण संस्था इति प्रसिद्धम् अस्ति। अर्षभारतसंस्कारस्य गोदीय वैष्णव संप्रदायात् एवं इस्कान् संस्थायाः आरम्बः। भगवान् श्रीकृष्णस्य आध्यात्मिक तत्वानि एतत् संस्थायाः मूलं अस्ति। भगवद्गीता इति महाग्रन्थाः अतिपुरातनं अस्ति। तत्र भगवान् श्रीकृष्णस्य अर्जुनं प्रति संवादं एवं प्रधान विषयः अस्ति। इस्कानस्य आध्यात्मिक परंपरा श्रीमद् भागवतस्य श्रीकृष्ण भगवन्तं प्रति ध्योतयति। एतत् ग्रन्थः जीवनस्य परमं लक्ष्यं ईश्वरचिन्तनम् इति वर्ण्यते। ईश्वरात् परमं प्रेमं, यागम्भक्ति आदानि मार्गेण एवं कर्तुं शक्यते। चैतन्य महाप्रभु नाम्ना एकं योगिवर्यः भक्तियोगा प्रस्थानस्य नवीकरणं कृतवान्। श्रीकृष्ण नाम जपं एतत् नूतन प्रस्थानस्य अन्यतमं आचारं अभवत्। एतत् आचरस्य आधारं एकं अतितीक्ष्णंमहनीयं च धार्मिकपठनं अस्ति । हरे कृष्णाभक्ताः श्रीकृष्णस्य अवतारमिव चैतन्य प्रभूनां आराधनं करोति। एतत् इस्कान् प्रस्थानः चैतन्यप्रभूणां नवीन स्थापनस्य प्रचलिता अस्ति।


संस्थापकः[सम्पादयतु]

१९६५ तमे वर्षे भक्तिवेदान्त स्वामि महोदयः न्यूयार्क् नगरं गतः . भारतीय संस्कारस्य प्रचलनार्थं एवं सः न्यूयार्क् गतः . तस्मात् क्रियमाणः इस्कान् प्रस्थानस्य स्थापनं कालक्रमेण शतसहस्त्राणि देवालयानां , आश्रमाणां समूध्य संस्थायां च स्थापनस्य आरम्भः आसीत्।


हरे कृष्णा वेदान्तः[सम्पादयतु]

“हरे कृष्णा “ इति पदं , हरे कृष्ण प्रस्थानस्य हिन्दूविश्वासम् आधारीकृया वर्तते। एतत् प्रस्थानः जूलै १९६६ तमे वर्षे स्थापितः आसीत् । चैतन्य महाप्रभू एतत् प्रस्थानस्य प्रचारणं कृतवान्। भौमे अनेकान् धर्माणि वर्तते। तेषु त्रीणीं स्थानः हिन्दू संस्कारः प्राप्तः ( एकतमं कृस्नीय धार्मिकत्वं, द्वितीयं स्थानं मुस्लीं धार्मिकत्वं)। एतत् हिन्दू धार्मिकत्वस्य प्रधान ग्रन्थानि भगवद्गीता (देवस्य गीतं), श्रीमद् भागवतं (श्रीकृष्ण देवस्य कथा) च अस्ति।


हरे कृष्णा मन्त्रः[सम्पादयतु]

“हरे कृष्णा” इति प्रसिद्धं भक्तानां नामः एकं कीर्तनात् उद्दृतः भवति। महामन्त्रां इति प्रसिद्धं एतत् मन्त्रे कृष्णस्य रामस्य नामानि द्रष्टुं शक्यते।

“हरे कृष्णा हरे कृष्णा

कृष्णा कृष्णा हरे हरे

हरे रामा हरे राम

राम राम हरे हरे “


हरे कृष्णा प्रस्थानस्य आस्तिक्याः[सम्पादयतु]

  1. आध्यात्मिक शास्त्रस्य उत्पादनेन इदं जीविते वयं संपूर्णं आनन्दं अनुभवितुं शक्यते।
  2. वयं सर्वं केवलं शरीरं नास्ती, किन्तु श्रीकृष्णस्य परमात्मस्वरूपम् भवति।
  3. श्रीकृष्ण भगवान् परब्रह्म स्वरूपम् भवति। सः सर्वकार्याज्ञानी भवति। अखिलाण्डस्य कर्ता च भवति। अल्लाः, बुद्धदेवः , जेहोवाश्च श्रीकृष्णस्य अन्य रूपाणि भवति।
  4. परमं सत्यं वेदे अन्तर्लीनं भवति। वेदानि अतिपुरातनं ग्रन्थानि भवन्ति। वेदानां शारांशः भगवद्गीता ग्रन्थे द्रष्टुं शक्यते।
  5. वेदानि शास्त्रानिश्च एकं आध्यात्मिक गुरूणां साकं पठितुं शक्यते।
  6. भोजनस्य प्रारम्बे प्रसादरूपेण भक्षणं निवेदनं कर्तुं शक्यते। निवेधं भोजयित्वा अनन्तरं अनुग्रहं प्राप्यति।
  7. भक्ताः तस्य कर्माः सर्वे भगवान् कृष्णा प्रति समर्पयन्ति। भक्तः केवलं स्वसंप्रीत्यर्थं किन्चिनापि कर्मं न करोति।


इस्कान् - दौत्यानि[सम्पादयतु]

  1. समाजे आध्यात्मिक ज्ञानस्य प्रचारेण एकता शन्ती आदीनि मूल्यानां प्रसारणं करोति।
  2. भगवद्गीता ग्रन्थे, श्रीमद् भागवते च दर्शितं श्रीकृष्ण चिन्मयस्य प्रसारणं करोति।
  3. समाजे सर्वान् जनानां एकता, श्रीकृष्णं प्रति प्रीति, भक्तिः च प्रचारयित्वा वयं सर्वं ईश्वरस्य अंश इति ज्ञानं वर्धयितुं इस्कान् प्रयज्नं करोति।
  4. चैतन्यमहाप्रभूनाम् उपदेशप्रकारं कृष्णनामजपं, "संस्कृताना संस्थाया च आश्वासाया प्रवर्तनं करोति ।
  5. भक्तानां संगमे अनायासां ललितं च जीवनमार्गं दर्शयति ।
  6. समाजस्य कृते श्रीकृष्ण आराधनालस्य निर्माणं करोति।
  7. एतत् दौत्यानं पूर्णार्थं आध्यात्मिक ग्रन्थानां, मसिकायां च प्रसादनं प्रसारणं च।


विध्याभ्यासः[सम्पादयतु]

एतत् संस्थानः सर्वे वससि छात्राणां कृते आध्यात्मिक पठनार्थं अनेकाः आवश्यकाणि पूरयति ।

  1. विध्याभ्यास प्रगत्यर्थं मन्त्रालयः।
  2. भक्तिवेदन्ता महाविध्यालयः (बेल्गियं)
  3. भक्तिवेदन्ता महाविध्यालयः (बूदापेटः)
  4. भक्तिवेदन्ता संस्थानं

योजन कार्यक्रमाः[सम्पादयतु]

इस्कान् श्रिकृष्णमन्त्रजापं परिपोषयति । कर्मं, मोक्षं , अहिंसा, श्री विग्रह आराधना , गुरु शिष्य बन्धं आदीनि नीतिः इस्कान् प्रसारयति। हिन्दू धर्मस्य मूल्यानां प्रचलनं कृत्वा इस्कान् हिन्दू संस्कारस्य मार्गे एवम् चलति । वैष्णवत्वं सर्वान् धर्माणां नीतिः प्रचलति । एतत् नीति - सनातनधर्मं, सर्वान् जीवजातानां सेवा मनोभावं, ईश्वरचिन्तनम् भक्तिश्च दर्शयति ।



लोके अनेकानि इस्कान् मन्दिराणि सन्ति। अहमदाबाद् , चेन्नै , अमाचुआ (यू.एस्.ए ), अल्लहाबाद्, अनन्तपूर्, ओकलाण्ड् (न्यू ज़ीलान्ड), बरोड, बेलफ़ास्ट, बोसटअण, ब्रिस्बेन्, आदीनि देशे इस्कान् प्रस्थानाः दुष्टुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=इस्कान्_संस्था&oldid=465849" इत्यस्माद् प्रतिप्राप्तम्