उन्नयनशीलसमाजस्य शिक्षणकेन्द्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उन्नयनशील समाजस्य शिक्षाकेन्द्रम् एकं भारतीयं समाजविज्ञान -मानवताविषयक गवेषणायाः भारतीय शोधसंस्था। अस्य निर्माणं जातम् 1963 तमे वर्षे रजनी कोठारी महोदयेन । आर्थिक वित्तदानेन अस्याः संस्थां कृते साहाय्यं प्रदत्तम् भारतीय-समाजविज्ञान-शोधविषयक सर्वकारीय-संस्था-माध्यमेन। अस्य अवस्थानम् देहलीं विश्वविद्दालयय्य समीपे नव-देहल्याम्।

अवलोकनम्[सम्पादयतु]

कोठारी महोदयः जातीय-समवर्ग-विकास-संस्थायाः सहकारीपरिचालकरुपेण तस्य पदं त्यक्तवान्1963 तम वर्षे।इदं पदं परित्यज्य तेन उन्नयनशीलसमाजस्य शिक्षाकेन्द्रं निर्मितम् । अस्स प्रारम्भिक-भवनमं निर्मितम् भारतीय-प्राप्तवयस्क-शौक्षिकसंस्थाद्वारा इन्द्रप्रस्थस्वभूमौ,देहल्याम्।उन्नतशील-समाजस्य शिक्षाकेन्दम् वा C.S.D.A पश्चात् स्थानान्तरितं भवति 1966-1967 तम- वर्षे,तस्य पुरातन-स्थानात् ।

ग्रन्थालय:[सम्पादयतु]

अस्य ग्रन्थालयस्य प्रारम्भं जातम् कतिपयानि पुस्तकानि संगृहीत्वा (I.A.E.A)अस्मिन् अधोगृहे,परन्तु अस्य सार्विकोन्नतिः जातम् 1970 तमे वर्षे ।प्रारम्भिक पर्यायां समाजविज्ञान मानवतायामुन्नतस्तरीय-शिक्षा-गवेषणार्थम् इमा संस्था निर्मिता ।

ग्रन्थागारे अस्मिन् 29,000पुस्तकानि,5,000खन्ड सीमापर्यन्तं पत्रिका,पर्याप्तसंख्यकानि आलेखानि,एवञ्च पुस्तिका सन्ति। नियमितरुपेण 130 संख्यकानि पत्रिकानि प्राप्तानि अत्र । सामाजिक-विषयं भिन्नम् अस्मिन् ग्रन्थालये एशिया, आफ्रिका महादेशयोःआयुधः,जातिः,शान्तिः-आन्दोलनः,इउरोपभिन्नपरिप्रेक्ष-विज्ञानविषयक-ज्ञानानि,वास्तुशास्त्रम्,परिवेशः,मानवाधिकारःविषयकपुस्तकानि सन्ति।पृथकरुपेण हिन्दी-भाषायां लिखितं साहित्यम् एवं वहुविषयसम्वद्धितं पुस्तकानि अत्र प्राप्यन्ते । ग्रन्थाणाम विषये अवगमनं केन्द्रस्य कस्मिन्नपि संगणकनियन्त्रित सूच्यां प्राप्यते ।उन्नत-समाजस्य शिक्षाकेन्द्रस्य ग्रन्थालयानि वा C.S.D.A उन्नयनशील-ग्रन्थालयस्य जालकं एवं समाजविज्ञानविषयक-ग्रन्थागारस्य जालक-संस्थायाः सदस्यपदम अलंकरोति । C.S.D.A दत्तांशेककस्य प्रारम्भं जातम् 1965 तमे वर्षे ।चत्वारि-दशकानि यावत् राजनैतिक-व्यवहार-अभिरुचेः सर्वेक्षणाय,पुरावृत्तेः दत्तांशः संरक्षणाय इमाः संस्था कार्याः कृता ।

सम्बद्धाः लेखाः[सम्पादयतु]