एलिजबेथ् प्रथमा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Elizabeth I
The "Darnley Portrait" of Elizabeth I (c. 1575)
Queen of England and Ireland (more...)
शासनकालम् 17 November 1558 – 24 March 1603
राज्याभिषेकः 15 January 1559
Predecessors Mary I and Philip
उत्तराधिकारी James I
House House of Tudor
पिता Henry VIII
माता Anne Boleyn
जन्म 7 September 1533
Palace of Placentia, Greenwich, England
मृत्युः २४ १६०३(१६०३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ३-२४) (आयुः ६९)
Richmond Palace, Surrey, England
Burial Westminster Abbey
हस्ताक्षरम्
मतम् Anglican

प्रथमा एलुजबेथ् (७ सेप्टेम्बर् १५३३ - २४ मार्च् १६०२) १५५८ तमात् वर्षात् मरणपर्यन्तम् इङ्ग्लेण्ड्-ऐर्लेण्ड्देशयोः राज्ञी आसीत् । ट्यूडर्-वंशस्य पञ्चमी अन्तिमा चक्रवर्तिनी इयम् अष्टमहेन्रिवर्यस्य पुत्रीत्वेन जाता चेदपि, अस्याः तृतीये वर्षे एव अस्याः माता अन् बोलिन् मरणदण्डनं प्राप्तवती, इयं विवाहेतरसम्बन्धात् जाता इति घोषितम् । १५५८ तमे वर्षे मेरी प्रथमायाः मरणानन्तरम् इयं राज्ञी जाता ।

आजीवनम् अविवाहिता आसीत् इयं सौम्यवादिनी इति प्रसिद्धा । स्वस्य ४४ वर्षाणां दीर्घशासनकाले इङ्ग्लेण्ड्देशं प्रबलराष्ट्रम् अकरोत् । अस्याः शासनकालः इङ्ग्लेण्ड्देशस्य सुवर्णयुगः इति परिगण्यते ।

"https://sa.wikipedia.org/w/index.php?title=एलिजबेथ्_प्रथमा&oldid=352940" इत्यस्माद् प्रतिप्राप्तम्