ओट्टो हेन्रिक् वार्बर्ग्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Otto Heinrich Warburg
Otto Heinrich Warburg
जननम् (१८८३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०८)८ १८८३
Freiburg, Baden, Germany
मरणम् १ १९७०(१९७०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ८-०१) (आयुः ८६)
Berlin, West Germany
देशीयता German
कार्यक्षेत्राणि Cell biology
संस्थाः Kaiser Wilhelm Institute for Biology
मातृसंस्थाः University of Berlin
University of Heidelberg
संशोधनमार्गदर्शी Emil Fischer
Ludolf von Krehl
विषयेषु प्रसिद्धः Pathogenesis of cancer
प्रमुखाः प्रशस्तयः Iron Cross 1st class (1918)
Nobel Prize in Physiology or Medicine (1931)
Pour le Mérite (Civil Class) (1952)


बर्लिन्-नगरे विद्यमानः ओट्टो हेन्रिक् वार्बर्गस्य स्मारकम्

(कालः – ०८. १०. १८८३ तः)

एषः ओट्टो हेन्रिक् वार्बर्ग् (Otto Heinrich Warburg) श्वासोच्छ्वासस्य विषयस्य संशोधकः । अयम् ओट्टो हेन्रिक् वार्बर्ग् १८८३ तमे वर्षे अक्टोबर् मासस्य ८ दिनाङ्के जन्म प्राप्नोत् । १९०६ वर्षे पालिप्टैड् विषये संशोधनं कृत्वा "डाक्टरेट्” प्राप्तवान् । तदनन्तरं जीवविज्ञानम् अधीत्य १९११ वर्षे वैद्यपदवीं प्राप्नोत् । सः अङ्गांशेषु यः श्वासोच्छ्वासः जायते तद्विषये आसक्तः आसीत् । प्रायः सार्धैकशतकतः पूर्वम् एव लेवासिये श्वासोच्छ्वासस्य वायौ विद्यमानस्य आम्लजनकस्य च सम्बन्धः अस्ति । अनन्तरं जीवकोशान् प्रति आम्लजनकं प्रापयति रक्ते विद्यमानं हिमोग्लोबिन् इति संशोधितवान् आसीत् । किन्तु आम्लजनकस्य प्रयोजनं किम् इति विवरणं न ज्ञातम् आसीत् ।


एषः ओट्टो हेन्रिक् वार्बर्ग् १९२३ तमे वर्षे "मानोमीटर्” नामकम् उपकरणं निर्मितवान् । तस्य उपकरणस्य साहाय्येन जीवताम् अङ्गांशानां श्वासोच्छ्वासं परीक्षितवान् । आम्लजनक्स्य तथा इङ्गालस्य डै आक्सैडस्य च विनिमयम् अपि विवृतवान् । १९२५ तमे वर्षे प्रयोगान् कृत्वा रक्तस्य हिमोग्लोबिन् मध्ये विद्यमानः अयसः अंशः "हेमि”-समूहः एव आम्लजनकं जीवकोशान् प्रति प्रापयति इति ज्ञापितवान् । श्वासोच्छ्वासस्य विषये कृतस्य अस्य संशोधनस्य निमित्तम् अयम् ओट्टो हेन्रिक् वार्बर्ग् "नोबेल्” पुरस्कारम् अपि प्राप्तवान् । १९३० तमे वर्षे एषः ओट्टो हेन्रिक् वार्बर्ग् "डिहैड्रोजिनेषन्” प्रतिक्रियाणां विषये संशोधनम् आरब्धवान् । विटमिन् सदृशान् 'प्लावो एन्जैम्’ इत्येकं संयुक्तं वस्तु पृथक् कृतवान् । अनन्तरं विटमिन् इत्याख्यानां रचनां कार्यं च विवृतवान् । अनन्तरं श्वासोच्छ्वासस्य विषये ये प्रयोगः कृताः आसन् तान् "क्यान्सर्”-रोगस्य दिशि परिवर्तितवान् । क्यान्सर्-रोगस्य कारणं तु सूक्ष्माणुजीविनः एव इति राबर्ट् कोह् तथा [लूयीस् पाश्चर्|[लूयिस् पाश्चरस्य]] संशोधनैः सिद्धम् आसीत् । विटमिन् तथा हार्मोन् इत्याख्यानाम् अभावेन शरीरस्य चयापचयकार्यस्य हानिः भवति । क्यान्सर् अपि तादृशः कश्चन अभावस्य रोगः इति तदा जनानां चिन्तनम् आसीत् । एषः ओट्टो हेन्रिक् वार्बर्ग् सामान्यस्य मनुष्यस्य अङ्गांशाः कियता प्रमाणेन आम्लजनकं स्वीकुर्वन्ति, क्यान्सर्-रोगेण पीडितस्य मनुष्यस्य अङ्गांशाः च कियता प्रमाणेन आम्लजनकं स्वीकुर्वन्ति इति परीक्षां कृतवान् । तेन क्यान्सर्-रोगेण पीडितानां मनुष्याणाम् अङ्गांशाः न्यूनप्रमाणेन आम्लजनकं स्वीकुर्वन्ति इति ज्ञातम् । तदर्थं ते आम्लजनकरहितां क्रियाम् (ग्लैकोलेज्) अनुसरन्ति इत्यपि संशोधितवान् । किन्तु अस्य ओट्टो हेन्रिक् वार्बर्गस्य प्रयोगाः क्यान्सर्-रोगस्य कारणस्य संशोधनदिशि न अनुवर्तिताः एव । तथापि तस्य संशोधनानि अग्रिमविज्ञानिनां मार्गदर्शकाणि अभवन् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]