सामग्री पर जाएँ

कर्म

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

व्यायामस्य महत्त्वम्

व्यायामः[१] शारीरिकक्रियाकलापं वा पुनः पुनः किमपि शारीरिकं कार्यं कृत्वा स्वशरीरम् आरामं कर्तुं सर्वान् मानसिकतनावान् दूरीकर्तुं वा निर्दिशति । स्वस्थजीवनशैल्या अत्यावश्यको भागोऽस्ति । अस्मिन् शारीरिकक्रियाः सन्ति येनास्माकं शरीरं चलति कार्यं च करोति । यथा अस्मान् सुस्थं बलवन्त ऊर्जापूर्णं च धारयतीति मायावद् औषधम् । व्यक्तिर् मानसिकरूपेण शारीरिकरूपेण च सुस्थो भवितुम् आवश्यको यथा वयं सर्वे श्रुतवन्तो यत् स्वस्थं मनः स्वस्थशरीरे जीवति।

Running Man Kyle Cassidy

व्यायामोऽस्मान् शारीरिकरूपेण सुस्थो भवितुं साहाय्यं करोति। यदा वयं क्रीडामो धावामः कूर्दामो नृत्यं कुर्मः वा तदा अस्माकं स्नायुरस्थिश्च बलवन्तो भवन्ति । अस्माकं हृदयं फुप्फुषं च स्वस्थं कर्तुं साहाय्यं करोति । यदा वयं शारीरिकरूपेण सुस्था भवेम तदा क्रीडासु क्रीडासु चोत्तमं कर्तुं शक्नुमः सोपानम् आरोहणं वा विद्यालयस्य पुटं वहितुं वेत्यादीनि नित्यकार्यं कर्तुं सुकरं भवति |

अस्माकं मित्रैः सह क्रीडनस्यावसरोऽपि ददाति येन समय आनन्ददायको हास्यपूर्णश्च भवति । टैग-क्रीडा पादकन्दुकक्रीडा द्विचक्रिकायाः सवारी वा मित्रैः सह मिलित्वा व्यायामेन सुन्दराणि स्मृतयः सृज्यन्ते येषां वयं सदा पोषयिष्यामः । तदतिरिक्तं नूतनान् मित्राणि प्राप्तुम् अधिकं सामाजिकं भवितुं चास्मान् साहाय्यं करोति ।

व्यायामेनास्माकं सम्पूर्णं शरीरं पुनस्ताजगीं प्राप्य स्वस्थं भवति। अस्माकं स्नायुर् दृढा भवन्ति । व्यायामं कृत्वास्माकम् अतिभारोऽपि निवारयत्यथवाऽऽवश्यकता चेद् वजनं न्यूनीकर्तुं साहाय्यं करोति । अस्मान् यौवनस्य भावो भवति वृद्धावस्थायाः प्रक्रियां च मन्दं करोति ।

व्यायामेनास्माकं हृदयस्य रक्तस्य च प्रवाह उत्तमो भवति येन हृदयस्य समस्याः स्थगिता भवन्ति । अस्माकं रोगप्रतिरोधकशक्तिम् अपि दृढं करोत्यतो वयं सहजतया रोगाक्रान्ता न भवेम। अवसादम् अनिद्रां च निवारयति । व्यायामोऽस्मान् स्वस्थं करोति रोगाद् रक्षति च। अस्माकं रोगप्रतिरोधकशक्तिं सुदृढां करोति येनास्माकं रोगस्य सम्भावना न्यूना भवति । यदा वयं व्यायामं कुर्मस्तदा वयं स्वेदं कुर्मो येनास्माकं शरीरे हानिकारकविषाणां निवृत्तिर् भवति । स्वस्थं वजनं स्थापयितुम् अपि साहाय्यं करोति मोटापेन मधुमेह इत्यादीनां समस्यानां निवारणं करोति ।

व्यायामः सर्वाधिकं प्रभावी मनोदशावर्धको भवति । यदि भवान् कठिनसमयं गच्छत्यथवा तनावनिवारणाय समाधानस्यावश्यकतास्ति तर्हि व्यायाम एवैकमात्रो विकल्पः । अधिकांशजनानां रूपस्य विषये न्यून आत्मसम्मानो भवति । एतेन सामाजिकचिन्ताऽऽहारविकारश्च भवितुम् अर्हति । नियमितरूपेण शारीरिकक्रियायाः कारणाद् एतस्याश्चिन्ताया निवारणं भवति । आत्मविश्वासं प्राप्तुं तेषाम् आत्मसम्मानं च वर्धयितुं शक्यते । जना अपि स्वस्य मनस्तनावस्य निवारणायाल्पं सायं भ्रमणं कृत्वा स्वस्य मनोदशां सुधारयितुम् अर्हन्ति ।

व्यायामेनास्माकं मस्तिष्के एण्डार्पिण इति हार्मान् मुक्तो भवति यद् अस्मान् सुख्यारामं चानुभवति । अनेकेष्वध्ययनेषु ज्ञायते यद् ये जना नियमितरूपेण व्यायामं कुर्वन्ति ते तनावपूर्णानि परिस्थितयः स्वस्थरूपेण सम्भालितुं शक्नुवन्ति । जीवनस्य कृते सद्वत्तिः प्रवर्धयति। यदा वयम् अल्पवयसैव व्यायामं शिक्षेम तदास्माकं दैनन्दिनकार्यक्रमस्य भागो भवति । एतत् स्वस्थजीवनशैल्या आधारं स्थापयति यद् वयं जीवनपर्यन्तं वहितुं शक्नुमः।

शरीरस्य वजनं निर्वाहयितुम् व्यायामस्य शक्तिः[२]

अस्माकं समग्रकल्याणाय स्वस्थशरीरभारस्य निर्वाहोऽत्यावश्यकोऽस्ति। अस्य लक्ष्यस्य प्राप्तावेकं प्रभावी सुलभं च साधनं व्यायामोऽस्ति । व्यायामोऽस्माकं शरीरस्य कृते सुपरहीर इवास्ति योऽस्माकम् उपभोग्योर्जाया वयं दहनीयोर्जायाश्च सन्तुलनं स्थापयितुं साहाय्यं करोति ।

कैलोरी दहनम्:

व्यायामोऽस्माकं मांसपेशीनां चयापचयस्य च व्यायाम इवास्ति । यदा वयं धावनं तरणं नृत्यं वान्यं वा शरीरं चालयामस्तदास्माकं स्नायुषूर्जाया आवश्यकता भवति । एषोर्जा वयं यद् भोजनं खादामस्तस्मादेव प्राप्यते । क्रियाकलापो यथा यथा तीव्रो भवति तथा तथास्माकं शरीरेऽधिकानि कैलोरीजानि दहन्ति । कैलोरीदहनम् अस्माकं शरीरे संगृहीताम् अतिरिक्तशक्तिं मेदो रूपेणोपयुज्यमानम् इवास्ति। एषा प्रक्रिया प्रत्यक्षतया वजनप्रबन्धने योगदानं ददाति ।

चयापचयस्य वर्धनम्:

चयापचयः शरीरस्येञ्जिनं भवति यद् वयं खादामो भोजनम् ऊर्जारूपेण परिणमयति । नियमितव्यायामेनास्येञ्जिनस्य परिवर्तनं भवति येनेदं द्रुततरम् अधिककुशलतया च कार्यं करोति । यदास्माकं चयापचयोऽधिकं सक्रियो भवति तदास्माकं शरीरं व्यायामं न कुर्वन्तोऽपि कैलोरी दहति । अस्यार्थोऽस्ति यद् व्यायामस्यानन्तरम् अप्यस्माकं शरीरम् ऊर्जाया उपयोगं निरन्तरं करोति येन कालान्तरे वजनं नियन्त्रयितुं साहाय्यं भवति ।

दुबला मांसपेशी निर्माणम्:

व्यायामस्य विभिन्नाः प्रकाराः, यथा शक्तिप्रशिक्षणं वा भारउत्थापनं वा, अस्मान् कृशस्नायुद्रव्यस्य निर्माणे सहायकाः भवन्ति । मांसपेशी ऊतकं मेदः ऊतकात् अधिकं कैलोरी दहति, यदा वयं न चलामः अपि। अतः, व्यायामद्वारा मांसपेशीनिर्माणं कृत्वा वयं अस्माकं शरीरस्य प्राकृतिकं कैलोरी-दहनक्षमतां वर्धयामः।

क्षुधस्य​नियमनम्:

व्यायामः अस्माकं क्षुधस्य​ उपरि सकारात्मकं प्रभावं कर्तुं शक्नोति। शारीरिकक्रियाकलापं कृत्वा क्षुधां पूर्णतां च नियन्त्रयन्तः हार्मोनाः सन्तुलनं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति । अस्य अर्थः अस्ति यत् व्यायामानन्तरं वयं भोजनस्य लघुभागैः सन्तुष्टाः भवेम, अतिभोजनं निवारयितुं, वजननियन्त्रणे च साहाय्यं कर्तुं शक्नुमः ।

तनावस्य न्यूनीकरणम्:

तनावः प्रायः अतिभोजनं वा अस्वस्थभोजनव्यवहारं वा जनयितुं शक्नोति । व्यायामः विलक्षणः तनावनिवारकः अस्ति। यदा वयं शारीरिकक्रियाकलापं कुर्मः तदा अस्माकं शरीरे एण्डोर्फिन्स् इति रसायनानि मुक्ताः भवन्ति ये अस्मान् सुखी, आरामं च अनुभवन्ति । तनावस्य न्यूनीकरणेन व्यायामः परोक्षरूपेण भावनात्मकभोजनं निवारयित्वा स्वस्थशरीरभारं निर्वाहयितुं साहाय्यं करोति ।

एवं व्यायामं नियमितरूपेण अस्माकं दिनचर्यायाः भागं करणीयम्, तस्य असंख्यलाभाः लभ्यन्ते, स्वस्थतरस्य सुखदस्य च भविष्यस्य मार्गं प्रशस्तं कर्तव्यम्।

Pullover (exercise) 2 in 1

References:

  1. https://www.health.harvard.edu/topics/exercise-and-fitness
  2. https://www.webmd.com/fitness-exercise/default.htm
"https://sa.wikipedia.org/w/index.php?title=कर्म&oldid=487603" इत्यस्माद् प्रतिप्राप्तम्