कलिङ्गफलम्
दिखावट
| Watermelon | ||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
A cultivated watermelon
| ||||||||||||||||
| जैविकवर्गीकरणम् | ||||||||||||||||
| ||||||||||||||||
| द्विपदनाम | ||||||||||||||||
| Citrullus lanatus (Thunb.) Matsum. & Nakai | ||||||||||||||||
| पर्यायपदानि | ||||||||||||||||
|
List
| ||||||||||||||||

एतत् कलिङ्गफलम् अपि भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् कलिङ्गफलम् अपि सस्य जन्यः आहारपदार्थः । एतत् कलिङ्गफलम् आङ्ग्लभाषायां Watermelon इति उच्यते । एतत् कलिङ्गफलम् अकृष्टपच्यम् अपि । कलिङ्गफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् कलिङ्गफलम् अपि बहुविधं भवति ।



