कलिङ्गफलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Watermelon
A cultivated watermelon
A cultivated watermelon
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Cucurbitales
कुलम् Cucurbitaceae
वंशः Citrullus
जातिः C. lanatus
द्विपदनाम
Citrullus lanatus
(Thunb.) Matsum. & Nakai
पर्यायपदानि
कलिङ्गपर्णम्

एतत् कलिङ्गफलम् अपि भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् कलिङ्गफलम् अपि सस्य जन्यः आहारपदार्थः । एतत् कलिङ्गफलम् आङ्ग्लभाषायां Watermelon इति उच्यते । एतत् कलिङ्गफलम् अकृष्टपच्यम् अपि । कलिङ्गफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् कलिङ्गफलम् अपि बहुविधं भवति ।

कर्तितानि, अकर्तितानि च कलिङ्गफलानि
कलिङ्गपुष्पं, शलाटुः च
Watermelon Juice
पीतवर्णस्य कलिङ्गफलम्
कलिङ्गफलम्

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कलिङ्गफलम्&oldid=482793" इत्यस्माद् प्रतिप्राप्तम्