विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Watermelon
|

A cultivated watermelon
|
जैविकवर्गीकरणम्
|
|
द्विपदनाम
|
Citrullus lanatus (Thunb.) Matsum. & Nakai
|
पर्यायपदानि
|
List
- Anguria citrullus Mill.
- Citrullus amarus Schrad.
- Citrullus anguria (Duchesne) H.Hara
- Citrullus aquosus Schur
- Citrullus battich Forssk.
- Citrullus caffer Schrad.
- Citrullus caffrorum Schrad.
- Citrullus chodospermus Falc. & Dunal
- Citrullus citrullus H.Karst.
- Citrullus citrullus Small
- Citrullus edulis Spach
- Citrullus edulis Pangalo nom. illeg.
- Citrullus mucosospermus (Fursa) Fursa
- Citrullus pasteca Sageret
- Citrullus vulgaris Schrad.
- Colocynthis amarissima Schrad. nom. inval.
- Colocynthis amarissima Schltdl.
- Colocynthis citrullus (L.) Kuntze
- Colocynthis citrullus Fritsch
- Cucumis amarissimus Schrad.
- Cucumis citrullus (L.) Ser.
- Cucumis dissectus Decne.
- Cucumis edulis Steud. nom. inval.
- Cucumis laciniosus Eckl. ex Steud.
- Cucumis laciniosus Eckl. ex Schrad.
- Cucumis vulgaris (Schrad.) E.H.L.Krause
- Cucurbita anguria Duchesne
- Cucurbita caffra Eckl. & Zeyh.
- Cucurbita citrullus L.
- Cucurbita gigantea Salisb.
- Cucurbita pinnatifida Schrank
- Momordica lanata Thunb.
|
|
एतत् कलिङ्गफलम् अपि भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् कलिङ्गफलम् अपि सस्य जन्यः आहारपदार्थः । एतत् कलिङ्गफलम् आङ्ग्लभाषायां Watermelon इति उच्यते । एतत् कलिङ्गफलम् अकृष्टपच्यम् अपि । कलिङ्गफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् कलिङ्गफलम् अपि बहुविधं भवति ।
कर्तितानि, अकर्तितानि च कलिङ्गफलानि
बाह्यसम्पर्कतन्तुः[सम्पादयतु]