कानजीः स्वामी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कानजीस्वामी
जन्म २१, अप्रेलमासः, १८९०
उमराला, भावनगरं, ब्रिटीशभारतम्
मृत्युः २८ नवम्बरमासः, १९८०
मुम्बई, महाराष्ट्रराज्यम्
देशीयता भारतीयः
अन्यानि नामानि काठियावाडप्रदेशस्य कोह्-इ-नूर् हीरकम्, पूज्यगुरुदेवश्री, स्वामीजी
वृत्तिः जैनविद्वान्, दार्शनिकः, आध्यात्मिकगुरुः
धर्मः जैनधर्मः
पितरौ उजम्बाबाई (माता)
मोतीचन्दभाई (पिता)

'

गम्भीरचिन्तनमुद्रायां कानजीस्वामिचित्रम्

कानजीस्वामी' (१८९०-१९८०) जैनधर्मस्य प्रसिद्धशिक्षकः आसीत्। १९३२ तमे वर्षे कुन्दकुन्दस्य समयसारेण अतीवप्रभावितः अभवत्। कुन्दकुन्दादिभिः वर्णितस्य जैनदर्शनस्य व्यापकविस्तारार्थं सः ४५ वर्षाणि यावत् एतासां शिक्षानां विषये व्याख्यानं दत्तवान्। तस्य धार्मिकशिक्षायाः दर्शनेन च प्रभाविताः जनाः तं "काठियावाडप्रदेशस्य कोह्-इ-नूर् हीरकम्" इत्यस्य उपाधिं दत्तवन्तः।

जीवनवृत्तान्तः[सम्पादयतु]

प्रारम्भिकजीवनम्[सम्पादयतु]

कानजीस्वामी गुजरातराज्यस्य काठियावाड़प्रदेशस्य लघुग्रामे उमरालायां १८९ ० तमे वर्षे स्थानकवासीपरिवारे जन्म प्राप्नोत्। यद्यपि सः विद्यालये समर्थः छात्रः तथापि नितराम् आत्मज्ञानं प्रति तस्य प्रवृत्तिः। त्रयोदशवर्षे तस्य माता मृता अपि च सप्तदशवर्षीयः पितरमपि त्यक्तवान्। तदनन्तरं सः पितुः आपणं पालयितुम् आरब्धवान्। सः धर्म-आध्यात्मिक-विषये विविधानि पुस्तकानि पठन् आपणे नित्यं निश्चलकालस्य उपयोगम् अकरोत्। विवाहप्रस्तावान् विहाय सः भ्रातुः ब्रह्मचारिणः आज्ञां प्राप्तवान्, संन्यासी जीवनमिति अवदत्।

स्थानकवासीत्वेन जीवनम्[सम्पादयतु]

हिरचन्दस्य गुरुवरस्य अधीनं १९१३ तमे वर्षे कानजीस्वामी स्थानकवासी मठवासी अभवत्। सः सत्वरमेव विद्वद्त्वेन प्रसिद्धः, सः "कठियावाडप्रदेशस्य कोही-नूर-हिरकम्"(कठियावाडप्रदेशस्य रत्नम्) इति नाम्ना प्रसिद्धः आसीत्। तथापि तत्र सः स्वं सन्तुष्टं नेति प्राप्तवान्।

१९२१ तमे वर्षे तेन आचार्यकुन्दकुन्दस्य समयसारं पठितं, यत् तस्योपरि बहुप्रभावं कृतवान्। पण्डितटोडरमलस्य श्रीमद्राजचन्द्रस्य च ग्रन्थानाम् अध्ययनम् अपि अकरोत्। आचार्यामृतचन्द्रस्य बनारसीदासस्य च प्रभावः आसीत्। प्रवचनेषु सः एतेभ्यः अध्ययनेभ्यः उद्धृतान् विचारान् प्रकटितवान्, नाममात्रेण स्थानवासी मठवासी किन्तु दिगम्बरग्रन्थानां उल्लेखं कृत्वा एकप्रकारस्य नवीनजीवनं प्रारब्धवान्।

दिगम्बरविद्वज्जीवनम्[सम्पादयतु]

अन्तिमे सः स्थानकवासीमठजीवनं त्यक्त्वा १९३४ तमे वर्षे गुजरातस्य सोनगढ़प्रदेशे ब्रह्मचारी दिगम्बरश्रावकोऽहम् इति घोषितवान्। सः पञ्चचत्वारिंशत्वर्षेषु दिगम्बरसंप्रदायस्य मूलग्रन्थान् पठित्वा तस्य च प्रचारमपि अकरोत्। स्वप्रवचनेषु विशुद्धतत्त्वज्ञानस्य आत्मज्ञानस्य च प्रचाराय स्वजीवनं दत्तवान्। देशविदेशतः अनेका जीवाः तस्मात् प्रभाविताः। तत्प्रभावत् विविधाः जीवाः स्वजीवनं कल्याणकारीमार्गे दत्तवन्तः। तत्प्रभावत् जैनग्रन्थानां लोकख्यातिः अभूत्। अन्ततः कानजीस्वामी १९८० तमे वर्षे नवम्बरमासस्य २८ दिनाङ्के मुम्बईनगरे मृतः।

परम्परा[सम्पादयतु]

भारतवर्षे तस्य प्रभावात् विविधनगरेषु जैनमन्दिराणि निर्मितानि, तथा च जैनमहाविद्यालयाः विद्यालयाः विविधशिक्षणसंस्थानान चापि निर्मितानि। तत्पूर्वे जैनदर्शने मूलतत्त्वज्ञानं विलुप्तं प्रायः परन्तु पुनः जैनविद्वद्भिः मूलतत्त्वज्ञानस्य परम्परा प्रचलिता। सः नियमितरूपेण विविधग्रन्थोपरि प्रवचनं कृतवान्, तस्य प्रवचनानि अधुनापि श्रव्ययन्त्रमाध्यमेन उपलब्धानि, अपि च तेषां प्रवचनसङ्ग्रहः पुस्तकाकारेषु भवति। तस्य त्रीणि प्रसिद्धदार्शनिकवाक्यानि - "अहं परमात्मा अस्मि इत्थं निश्चितं कुरु। अहं परमात्मा अस्मि इत्थं निर्णयं कुरु। अहं परमात्मा अस्मि इत्थम् अनुभव।"

"https://sa.wikipedia.org/w/index.php?title=कानजीः_स्वामी&oldid=483849" इत्यस्माद् प्रतिप्राप्तम्