काळिङ्गसर्पः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१०:१६, ९ नवेम्बर् २०१३ पर्यन्तं Sayant Mahato (सम्भाषणम् | योगदानानि) द्वारा जातानां परिवर्तनानाम् आवलिः
काळिङ्गसर्पः

संरक्षणस्थितिः
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Animalia
सङ्घः कर्डाटा
वर्गः Reptilia
गणः Squamata
उपगणः Serpentes
कुलम् Elapidae
वंशः Ophiophagus
जातिः O. hannah
द्विपदनाम
Ophiophagus hannah
थियोडर् एडयोर्ड् कैन्टर्, १८३६
  শঙ্খচূড়ের বিস্তৃতির মানচিত্র
  শঙ্খচূড়ের বিস্তৃতির মানচিত্র

काळिङ्गसर्पः ५.६ मी. दीर्घः भवितुम् अर्हति। विश्वे अतीवदीर्घः विषपूरितश्च भवति। अस्य गणीयाः सर्पाः भारते तथा इतर-आग्नेय-एशियादेशेषु लभ्यन्ते। एते अधिकतया अरण्यप्रदेशेषु लभ्यन्ते। कालिङ्गसर्पः नागजातीयः(cobra) न भवति। अस्य नागस्य च कः भेदः? अस्य शिरोधरस्य तथा नागस्य च भिद्यते इति विशेषः। काळिङ्गसर्पाः नागसर्पाणाम् अपेक्षया (आकारे) दीर्घाः भवन्ति। अस्य काळिङ्गस्य शिरोधरे ‌”^” ईदृशं चिह्नं भवति। किन्तु अन्येषु नागसर्पेषु नेत्राकरचिह्नस्य रेखा भवति। काळिङ्गसर्पस्य जीवसङ्कुलस्य “ओफियोफगस्” इति नाम भवति। अस्य पदस्यार्थः “सर्पभक्षकः” इति। काळिङ्गसर्पस्य विषः साक्षात् मानवस्य नाडिषु प्रविशति। एकवारं दशति चेत् नरः मृतः भवति। तावान् विषयुक्तः सर्पविशेषः भवति। एते एष्याखण्डस्य अपायकारिकाळिङ्गसर्पाः भवन्ति।

परिचयः

काळिङ्गसर्पः दीर्घः बलयुतञ्च भवति। अस्य दैर्घ्यं ३.६ तः ४ मी. परिमितं भवति। प्रायः अस्य भारः ६ किलोपरिमितं भवति। गात्रे बृहत् सर्पः भवति चेत् अपि चलने शीघ्रगामी, सूक्ष्मग्राहीच भवति। हरितवर्णः, कृष्णवर्णः, पिङ्गलश्च वर्णयुक्ताः काळिङ्गसर्पाः भवन्ति। देहस्य अधोभागे हरिद्रामिश्रितवर्णः भवति। प्रोटेरोग्लिप् सदृशदन्तरचना अस्ति। अर्थात् मुखस्याग्रे विषदन्तौ भवतः। स्त्रीसर्पस्यापेक्षया पुरुषसर्पः गात्रे बृहत् दृश्यते। सामन्यतः अस्य आयुः २० वर्षाणि भवति।

आवसस्थलम्

काळिङ्गसर्पाः दक्षिणाग्नेय एशीयाखण्डेषु दृश्यन्ते। सामान्यतः अन्ये सर्पाः यथा दृश्यन्ते तथा न दृश्यन्ते बहिः। अतीवोन्नतेषु अरण्यप्रदेशेषु दृश्यन्ते। अधिकतया सरोवराणां परितः भवन्ति। अरण्यानां नाशः जायमानः अस्तीत्यतः काळिङ्गसर्पाणां सङ्ख्या क्षीयमाणा अस्ति।

मृगया

अन्यसर्पाः इव काळिङ्गसर्पाः द्विजिह्वया रासायनिकसङ्केतान् जिघ्रन्ति। शरीरस्य सूक्ष्मभागेन गन्धं जिघ्रति। अनन्तरं अग्रे विद्यमानजन्तुभिः सह मृगयां करोति। दिशां ज्ञातुं द्विजिह्वां बहिः संस्थाप्य ज्ञास्यन्तीति। १०० मीटरपरिमिते दूरे विद्यमानं जन्तुं स्वघ्राणशक्त्या ज्ञातुं शक्ताः भवन्ति। भूमेः कम्पनेनापि ज्ञातुं शक्ताः भवन्ति। स्वमुखात् विषं मृगया समये प्रसारयति। समनन्तरं जन्तुं कवलयति। अन्येषां सर्पाणाम् इव अस्य दन्ताः क्रमेण न भवन्ति। रात्रौ काळिङ्गसर्पाः न दृश्यन्ते। तथापि एते मृगयानिमित्तं सर्वदा सिद्धहस्ताः भवन्ति इति विज्ञानिनां मतम्। प्रख्याताः सरीसृपतज्ञाः दिवाचराः एते काळिङ्गसर्पाः इति कथयन्ति।

आहारक्रमः

काळिङ्गसर्पस्य प्रमुखः आहारः अन्यसर्पाः भवन्ति।(न्यूनं) विषरहिताः अजगराः अन्यसरिसृपाश्च आहारत्वेन स्वीक्रियते। गृहगोधिका, मूषकः, शशः, अन्ये पक्षिविशेषाश्च अस्य सर्पस्य आहारक्रमे अन्तर्भवन्ति। बृहत्कायान् लघुकृत्वा गिलन्ति। अधिकप्रमाणेन अहारं काळिङ्गसर्पः स्वीकरोति चेत् मासान् यावत् आहरस्य आवश्यकता एव न भवति। मूषकः अस्य सामान्याहारः भवति। मूषकान्वेषणे यदा निरताः भवन्ति तदा मानवावसस्थानपर्यन्तं यान्ति।

वीथिका

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=काळिङ्गसर्पः&oldid=254955" इत्यस्माद् प्रतिप्राप्तम्