किन्तेत्सु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

किन्तेत्सु जापानीयात्रीरेलवेकम्पनी अस्ति, सा आधारभूतसंरचनानां प्रबन्धनं करोति, यात्रीरेलसेवां च चालयति । अस्य रेलमार्गव्यवस्था जापानरेलवेसमूहं विहाय जापानदेशे बृहत्तमा अस्ति । रेलमार्गजालं ओसाका, नारा, क्योटो, नागोया, त्सु, इसे, योशिनो च सम्बध्दयति

बाह्यलिङ्कः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=किन्तेत्सु&oldid=484659" इत्यस्माद् प्रतिप्राप्तम्