कृष्णशरीरविकिरणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कृष्णशरीरविकिरणम्[सम्पादयतु]

मैक्स कार्ल प्लैंक
मैक्स कार्ल प्लैंक
जन्म २३ एप्रिल १८५८
मृत्युः ४ अक्टोबर १९४७
शिक्षणम् म्यूनिख विश्वविद्यालय, (पीएचडी, १८७९)
पुरस्काराः क्वाण्टम् सिद्धान्तस्य भौतिकशास्त्रस्य नोबेल् पुरस्कारः (१९१८), राष्ट्रिय विज्ञान अकादमीयाः विदेशीयसहयोगी (१९२६), लोरेन्ट्ज पदक (१९२७), कोप्ले पदक (१९२९), मैक्स प्लैंक पदक (१९२९), गोएथे पुरस्कार (१९४५)

मैक्स कार्ल प्लैंक (लेखकस्य विषये)[सम्पादयतु]

मैक्स कार्ल् अर्न्स्ट् लुड्विग् प्लैङ्क् (२३ एप्रिल १८५८ – ४ अक्टोबर् १९४७) जर्मन-सैद्धान्तिक-भौतिकशास्त्रज्ञः आसीत् यस्य ऊर्जा-क्वाण्टा-आविष्कारेण १९१८ तमे वर्षे भौतिकशास्त्रस्य नोबेल्-पुरस्कारः प्राप्तः | प्लैङ्क् इत्यनेन सैद्धान्तिकभौतिकशास्त्रे बहवः पर्याप्ताः योगदानाः कृताः, परन्तु भौतिकशास्त्रज्ञत्वेन तस्य प्रसिद्धिः मुख्यतया क्वाण्टम्-सिद्धान्तस्य प्रवर्तकत्वेन तस्य भूमिकायाः उपरि अवलम्बते,[५] यया परमाणु-उपपरमाणु-प्रक्रियाणां विषये मानवीय-अवगमने क्रान्तिः अभवत् | १९४८ तमे वर्षे जर्मनीदेशस्य वैज्ञानिकसंस्थायाः कैसर विल्हेल्म् सोसाइटी (यस्याः प्लैङ्क् द्विवारं अध्यक्षः आसीत्) इत्यस्य नाम मैक्स प्लैङ्क् सोसाइटी (MPG) इति अभवत् ।

कृष्णशरीरविकिरणम्[सम्पादयतु]

सर्वे सामान्यपदार्थाः विद्युत्चुम्बकीयविकिरणं उत्सर्जयन्ति यदा तस्य तापमानं निरपेक्षशून्यात् अधिकं भवति । विकिरणः शरीरस्य आन्तरिकशक्तिः विद्युत्चुम्बकीयशक्त्या परिवर्तनं प्रतिनिधियति, अतः तापविकिरणः इति उच्यते । एन्ट्रोपीयाः विकिरणीयवितरणस्य स्वतःस्फूर्तप्रक्रिया अस्ति । तद्विपरीतम् सर्वे सामान्यपदार्थाः विद्युत्चुम्बकीयविकिरणं किञ्चित्पर्यन्तं अवशोषयन्ति । यत् वस्तु तस्मिन् पतितं सर्वं विकिरणं, सर्वेषु तरङ्गदैर्घ्येषु अवशोषयति, तत्स्थूलाक्षरैः युक्तः भागः कृष्णपिण्डम् इति उच्यते । यदा कृष्णपिण्डः एकरूपेण तापमात्रे भवति तदा तस्य उत्सर्जनस्य लक्षणीयं आवृत्तिवितरणं भवति यत् तापमानस्य आधारेण भवति । अस्य उत्सर्जनं कृष्णशरीरविकिरणम् इति कथ्यते । कक्षतापमाने कृष्णशरीरं अधिकतया अवरक्तवर्णक्रमे विकीर्णं भवति, यत् मानवनेत्रेण न ज्ञातुं शक्यते, परन्तु केभ्यः सरीसृपैः अनुभूयते | यथा यथा वस्तुनः तापमानं प्रायः ५०० °C यावत् वर्धते तथा तथा उत्सर्जनवर्णक्रमः प्रबलः भूत्वा मानवस्य दृष्टिपरिधिपर्यन्तं विस्तारं प्राप्नोति, वस्तु च जड रक्तवर्णः दृश्यते | यथा यथा तस्य तापमानं वर्धते तथा तथा अधिकाधिकं नारङ्ग-पीत-हरिद्रा-नील-प्रकाशं (अन्ततः वायलेट्, पराबैंगनी-वर्णात् परं) उत्सर्जयति ।


कृष्णशरीरविकिरणम्

कृष्णशरीरविकिरणः कृष्णपिण्डेन उत्सर्जितः शरीरस्य अन्तः, परितः वा तापगतिकीसन्तुलने स्थितः तापविद्युत्चुम्बकीयविकिरणः भवति | अस्य विशिष्टः, निरन्तरः तरङ्गदैर्घ्यवर्णक्रमः भवति, यः तीव्रतायां विपरीतरूपेण सम्बद्धः अस्ति, यः केवलं शरीरस्य तापमानस्य उपरि आश्रितः अस्ति, यत् गणनानां सिद्धान्तानां च कृते एकरूपं नित्यं च कल्प्यते | सम्यक् इन्सुलेटेड् परिसरः यः आन्तरिकरूपेण तापसन्तुलने भवति, तस्मिन् कृष्णशरीरविकिरणं भवति | भित्तिनिर्मितेन छिद्रेण तत् उत्सर्जयिष्यति, यद्यपि छिद्रं लघु भवति यत् समतायां नगण्यः प्रभावः भवति | अनेकसाधारणवस्तूनाम् स्वतःस्फूर्तरूपेण उत्सर्जितं तापविकिरणं कृष्णशरीरविकिरणरूपेण अनुमानितुं शक्यते | विशेषं महत्त्वं यद्यपि ग्रहतारकाः (पृथिवीसूर्यसहिताः) न स्वपरिवेशेन सह तापसन्तुलनं न च सिद्धकृष्णपिण्डानि, तथापि कृष्णशरीरविकिरणं अद्यापि तेषां उत्सर्जितशक्तेः उत्तमः प्रथमसन्निकर्षः अस्ति | सूर्यस्य विकिरणं पृथिव्याः वायुमण्डलेन छानयित्वा एवं “दिवसप्रकाशस्य” लक्षणं भवति, यस्य उपयोगाय मनुष्याः विकसिताः सन्ति |

स्पेक्ट्रम-कृष्णशरीरम्


कृष्णशरीरविकिरणस्य विकिरणतीव्रतायाः अद्वितीयं सर्वथा स्थिरं वितरणं भवति यत् गुहायां उष्मागतिकीसन्तुलने स्थातुं शक्नोति । समतायां प्रत्येकं आवृत्तेः कृते अन्यावृत्तिसापेक्षतया पिण्डात् यः विकिरणस्य तीव्रता निर्गच्छति परावर्त्यते च (अर्थात् तस्य पृष्ठतः निर्गच्छन्ती विकिरणस्य शुद्धमात्रा, वर्णक्रमीयप्रकाशः इति उच्यते) केवलं समतातापमात्रेण निर्धारिता भवति तथा च भवति | कृष्णशरीरस्य (सिद्धशोषकस्य) कृते परावर्तितं विकिरणं नास्ति, अतः वर्णक्रमीयप्रकाशः सर्वथा उत्सर्जनकारणात् भवति । तदतिरिक्तं कृष्णपिण्डः प्रसारितः उत्सर्जकः (तस्य उत्सर्जनं दिशि स्वतन्त्रं भवति) भवति । फलतः कृष्णशरीरविकिरणं तापसन्तुलने कृष्णपिण्डात् विकिरणरूपेण दृश्यते । कृष्णशरीरविकिरणं प्रकाशस्य दृश्यमानं प्रकाशं भवति यदि वस्तुनः तापमानं पर्याप्तं उच्चं भवति । ड्रेपर-बिन्दुः तत् तापमानं यस्मिन् सर्वे ठोसपदार्थाः मन्द-रक्तवर्णेन प्रकाशन्ते, प्रायः ७९८ के | १००० के विशालस्य एकरूपेण तापितस्य अपारदर्शकभित्तियुक्तस्य गुहास्य (अवकाशवत्) भित्तिस्थं लघु उद्घाटनं, बहिः दृष्ट्वा रक्तं दृश्यते; ६००० के.पर्यन्तं श्वेतवर्णं दृश्यते । अण्डकोषः कथं निर्मितः, केन पदार्थेन वा यावत् सः निर्मितः भवति यत् प्रायः सर्वं प्रकाशं प्रविशति तस्य भित्तिभिः अवशोषितं भवति, तावत् कृष्णशरीरविकिरणस्य उत्तमं सन्निकर्षं भवति | यत् प्रकाशं निर्गच्छति तस्य वर्णक्रमः, अतः वर्णः च केवलं गुहातापमानस्य कार्यं भविष्यति ।

विद्युत् चुम्बकीय विकिरण


कृष्णशरीरविकिरणस्य एकः लक्षणीयः, निरन्तरः आवृत्तिवर्णक्रमः भवति यः केवलं शरीरस्य तापमानस्य उपरि निर्भरं भवति, यत् प्लैङ्क् स्पेक्ट्रम् अथवा प्लैङ्क् नियमः इति कथ्यते | वर्णक्रमः एकस्मिन् लक्षणीय-आवृत्तौ शिखरं प्राप्नोति यत् तापमानस्य वर्धनेन सह अधिक-आवृत्तिषु स्थानान्तरं करोति, कक्षतापमाने च अधिकांशं उत्सर्जनं विद्युत्-चुम्बकीय-वर्णक्रमस्य अवरक्त-प्रदेशे भवति | यथा यथा तापमानं प्रायः ५०० डिग्री सेल्सियसतः अधिकं वर्धते तथा तथा कृष्णपिण्डाः महत्त्वपूर्णमात्रायां दृश्यप्रकाशं उत्सर्जयितुं आरभन्ते । मानवनेत्रेण अन्धकारे दृष्टः प्रथमः मन्दः कान्तिः “भूत” ग्रे इव दृश्यते । वर्धमानतापमानेन प्रकाशं परितः काचित् पृष्ठभूमिः भवति चेदपि प्रकाशः दृश्यमानः भवति: प्रथमं जडं रक्तं, ततः पीतं, अन्ते च तापमानस्य वर्धमानेन “चकाचौंधं नीलवर्णीयं श्वेतम्” इति | यदा शरीरं श्वेतवर्णं दृश्यते तदा तस्य ऊर्जायाः पर्याप्तं अंशं पराबैंगनीविकिरणरूपेण उत्सर्जयति । सूर्यः, यस्य प्रभावी तापमानं प्रायः ५८०० के, दृश्यमानवर्णक्रमस्य मध्यभागे पीत-हरितभागे शिखरयुक्तं उत्सर्जनवर्णक्रमं युक्तं अनुमानितकृष्णशरीरं भवति, परन्तु पराबैंगनीवर्णे अपि महत्त्वपूर्णशक्तिः भवति | कृष्णशरीरविकिरणेन गुहाविकिरणस्य उष्मागतिकीसन्तुलनस्थितेः अन्वेषणं भवति ।

सन्दर्भाः[सम्पादयतु]

https://www.britannica.com/science/blackbody-radiation

https://en.wikipedia.org/wiki/Black-body_radiation

https://en.wikipedia.org/wiki/Max_Planck

"https://sa.wikipedia.org/w/index.php?title=कृष्णशरीरविकिरणम्&oldid=475512" इत्यस्माद् प्रतिप्राप्तम्