केवलं-उद्घाटन-प्रभावः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

केवलं-उद्घाटन-प्रभावः[सम्पादयतु]

केवलं संसर्गप्रभावः मनोवैज्ञानिकघटना अस्ति यया जनाः केवलं परिचितत्वात् एव वस्तुषु रुचिं अरुचिं वा विकसितुं प्रवृत्ताः भवन्ति | सामाजिकमनोविज्ञाने अयं प्रभावः कदाचित् परिचिततासिद्धान्तः इति कथ्यते । शब्दैः, चीनीवर्णैः, चित्रैः, मुखचित्रैः, ज्यामितीयैः आकृतैः, शब्दैः च इत्यादिभिः अनेकैः प्रकारैः प्रभावः प्रदर्शितः अस्ति | पारस्परिककर्षणस्य अध्ययनेषु जनाः यथा यथा अधिकं व्यक्तिं पश्यन्ति तथा तथा तत् व्यक्तिं अधिकं प्रियं प्रियं च प्राप्नुवन्ति ।

अनुसंधानम् :[सम्पादयतु]

गुस्ताव फेच्नर् इत्यनेन १८७६ तमे वर्षे अस्य प्रभावस्य विषये प्रथमं ज्ञातं शोधं कृतम् । एडवर्ड बी.टिचेनर् इत्यनेन अपि तस्य प्रभावस्य दस्तावेजीकरणं कृत्वा परिचितस्य किमपि वस्तुनः उपस्थितौ अनुभूयमानस्य "उष्णतायाः कान्तिस्य" वर्णनं कृतम् ; तथापि तस्य परिकल्पना तदा बहिः क्षिप्ता यदा परिणामेषु ज्ञातं यत् वस्तुनां प्राधान्यवर्धनं वस्तुनां कियत् परिचितम् इति व्यक्तिस्य व्यक्तिपरकानुभूतिषु न निर्भरं भवति | टिचेनरस्य परिकल्पनायाः अस्वीकारः अग्रे संशोधनं वर्तमानसिद्धान्तस्य विकासं च प्रेरितवान् ।

केवलं-संपर्क-प्रभावस्य विकासाय प्रसिद्धः विद्वान् रोबर्ट् ज़ाजोन्क् अस्ति । स्वस्य शोधं कर्तुं पूर्वं सः अवलोकितवान् यत् नवीनप्रोत्साहनस्य संपर्कात् आरम्भे सर्वेषु जीवेषु भय/परिहारप्रतिक्रिया उत्पद्यते । तदनन्तरं प्रत्येकं नवीनप्रोत्साहनस्य संपर्कात् भयं न्यूनं भवति, प्रेक्षकजीवे अधिका रुचिः च भवति । पुनः पुनः संसर्गानन्तरं प्रेक्षकजीवः एकदा नवीनं उत्तेजकं प्रति प्रीत्या प्रतिक्रियां कर्तुं आरभेत । एतेन अवलोकनेन केवलं संसर्गप्रभावस्य संशोधनं विकासं च अभवत् ।

Zajonc (१९६०–१९९० के दशक)[सम्पादयतु]

१९६० तमे दशके रोबर्ट् ज़ाजोन्क् इत्यस्य प्रयोगशालाप्रयोगानाम् एकेन श्रृङ्खलायां दर्शितं यत् केवलं प्रतिभागिभ्यः परिचितस्य उत्तेजकस्य सम्मुखीकरणं कृत्वा अन्येभ्यः, तत्सदृशेभ्यः उत्तेजकेभ्यः अपेक्षया अधिकं सकारात्मकं मूल्याङ्कनं कुर्वन्ति, ये पूर्वं न प्रस्तुताः आसन् | प्रथमं ज़ाजोन्क् भाषां, प्रयुक्तानां शब्दानां आवृत्तिं च अवलोकितवान् । सः अवाप्तवान् यत् समग्ररूपेण सकारात्मकशब्दानां प्रयोगः नकारात्मकसमकक्षेभ्यः अधिकं भवति । पश्चात् बहुभुजः, रेखाचित्रं, व्यञ्जनानां छायाचित्रं, बकवासशब्दाः, मुहावरणं च इत्यादिभ्यः विविधैः उत्तेजकैः रुचिः, सुखदता, बलात् चयनमापानां च समानं परिणामं दर्शितवान् |

१९८० तमे वर्षे ज़ाजोन्क् इत्यनेन भावात्मकप्रधानतापरिकल्पना प्रस्ताविता यत् भावात्मकप्रतिक्रियाः (यथा पसन्दः) "न्यूनतमप्रोत्साहननिवेशेन उत्पन्नाः" भवितुम् अर्हन्ति । केवलं-उद्घाटन-प्रयोगानाम् माध्यमेन ज़ाजोन्क् भावात्मक-प्रधानता-परिकल्पनायाः प्रमाणं दातुं प्रयत्नं कृतवान्, अर्थात् पूर्वसंज्ञानात्मक-प्रक्रियाभिः विना भावात्मक-निर्णयाः क्रियन्ते इति | सः एतस्याः परिकल्पनायाः परीक्षणं कृतवान् यत् प्रतिभागिभ्यः उप-अनुकूल-दहलीजेषु पुनरावृत्ति-उत्तेजनानि प्रस्तुत्य यथा ते पुनरावृत्ति-उत्तेजनानां चेतन-जागरूकतां वा परिचयं वा न दर्शयन्ति (यदा पृष्टं यत् तेषां प्रतिबिम्बं दृष्टम् वा, प्रतिक्रियाः संयोग-स्तरस्य आसन्), परन्तु भावात्मक-पक्षपातं निरन्तरं दर्शयन्ति स्म | ज़ाजोन्क् इत्यनेन दीर्घकालं यावत् उजागरितानां अभाज्यमानानाम् परिणामानां तुलना कृता, येन चेतनजागरूकतायाः अनुमतिः आसीत्, एतावता संक्षेपेण दर्शितानां उत्तेजनानां सह यत् प्रतिभागिनः चेतनजागरूकतां न दर्शयन्ति स्म | सः अवाप्तवान् यत् संक्षेपेण दर्शिताः अपरिचयिताः अभाज्यमानाः चेतनस्तरयोः दर्शितानां अभाज्यमानानाम् अपेक्षया पसन्दस्य शीघ्रतरप्रतिक्रियाः प्रेरयन्ति ।

केवलं संसर्गप्रभावस्य परीक्षणार्थं एकस्मिन् प्रयोगे उर्वरकुक्कुटस्य अण्डानि उपयुज्यन्ते स्म । अविच्छिन्नपिण्डुसमूहानां कृते द्वयोः भिन्नयोः आवृत्तयोः स्वराः वाद्यन्ते स्म । एकदा उत्कृष्टं जातं चेत् प्रत्येकं स्वरं कुक्कुटसमूहद्वयं प्रति वाद्यते स्म ।

अन्येन प्रयोगेण जनानां समूहद्वयं अल्पकालं यावत् चीनीवर्णानां सम्मुखं कृतम् । ततः प्रतिभागिभ्यः कथितं यत् एते चिह्नानि विशेषणानां प्रतिनिधित्वं कुर्वन्ति तथा च चिह्नानां सकारात्मकं नकारात्मकं वा अर्थं धारयन्ति वा इति मूल्याङ्कनं कर्तुं पृष्टम्। पूर्वं प्रतिभागिभिः दृष्टानि चिह्नानि निरन्तरं अधिकं सकारात्मकं मूल्याङ्कितानि आसन्, येषां मूल्यं तेषां न दृष्टम् आसीत् । तथैव प्रयोगे जनाः प्रतीकानाम् अभिप्रायं मूल्याङ्कनं कर्तुं न पृष्टाः, अपितु प्रयोगानन्तरं स्वस्य मनोदशायाः वर्णनं कर्तुं प्रार्थिताः आसन् । कतिपयेषु पात्रेषु पुनः पुनः संपर्कं प्राप्तवन्तः समूहस्य सदस्याः अविहीनानां अपेक्षया उत्तमभावे इति अवदन् ।

अनुप्रयोगः[सम्पादयतु]

प्ररोचन[सम्पादयतु]

केवलं-प्रकाश-प्रभावस्य सर्वाधिकं स्पष्टं प्रयोगं विज्ञापन-क्षेत्रे भवति, परन्तु कम्पनी-विशेषेषु उत्पादेषु च उपभोक्तृ-दृष्टिकोणं वर्धयितुं तस्य प्रभावशीलतायाः विषये शोधं मिश्रितम् अस्ति | एकस्मिन् अध्ययने सङ्गणकपट्टिकायां बैनरविज्ञापनेन केवलं एक्सपोजर-प्रभावस्य परीक्षणं कृतम् । महाविद्यालयवयोवृद्धाः छात्राः सङ्गणके लेखं पठितुं कथिताः आसन्, यदा स्क्रीनस्य उपरि बैनरविज्ञापनं ज्वलति स्म । परिणामेषु ज्ञातं यत् "परीक्षा" बैनरस्य सम्मुखीभूताः छात्राः अन्येषां विज्ञापनानाम् अपेक्षया अधिकं अनुकूलतया मूल्याङ्कनं कृतवन्तः यत् न्यूनतया वा सर्वथा न वा दर्शितवन्तः। एतत् संशोधनं केवलं संसर्गप्रभावस्य समर्थनं करोति ।

एकेन भिन्नेन अध्ययनेन ज्ञातं यत् उच्चस्तरस्य मीडिया-प्रकाशनं कम्पनीनां कृते न्यून-प्रतिष्ठायाः सह सम्बद्धम् अस्ति, यदा अपि प्रकाशनं अधिकतया सकारात्मकं भवति | तदनन्तरं संशोधनस्य समीक्षायां निष्कर्षः अभवत् यत् प्रकाशनेन द्विविधता भवति यतोहि एतेन बहूनां सङ्गतिः भवति, ये अनुकूलाः प्रतिकूलाः च भवन्ति | यदा कम्पनी वा उत्पादः उपभोक्तृणां कृते नूतनः अपरिचितः च भवति तदा एक्सपोजरः अधिकतया सहायकः भवति । विज्ञापनस्य "अनुकूलतमः" स्तरः संपर्कस्य अस्तित्वं न भवेत् । तृतीये अध्ययने प्रयोगकाः उपभोक्तृभ्यः भावात्मकप्रयोजनैः प्राइम् कृतवन्तः । तृषितग्राहकानाम् एकः समूहः पेयस्य अर्पणात् पूर्वं प्रसन्नमुखेन प्राइम् कृतः, द्वितीयः समूहः अप्रियमुखेन प्राइम् कृतः | प्रसन्नमुखेन प्राइम कृताः अधिकानि पेयानि क्रीतवन्तः, अपि च दुःखितानां समकक्षेभ्यः अधिकं पेयस्य मूल्यं दातुं इच्छन्ति स्म । अयं अध्ययनः ज़ाजोन्क् इत्यस्य दावान् पुष्टयति यत् विकल्पानां संज्ञानस्य आवश्यकता नास्ति। क्रेतारः प्रायः यत् तेषां सारभूतरूपेण चिन्तितम् तस्य स्थाने यत् "रोचते" तत् एव चिन्वन्ति ।

विज्ञापनजगति केवलं प्रकाशनप्रभावः सूचयति यत् उपभोक्तृभ्यः विज्ञापनविषये चिन्तनस्य आवश्यकता नास्ति: उपभोक्तुः मनसि "स्मृतिलेशं" कर्तुं सरलपुनरावृत्तिः पर्याप्तः अस्ति तथा च तेषां उपभोक्तृव्यवहारं अचेतनतया प्रभावितं करोति। एकः विद्वान् अस्य सम्बन्धस्य व्याख्यां कृतवान् यत् "मात्रं प्रकाशनेन निर्मिताः उपायप्रवृत्तयः पूर्ववृत्तिप्रवृत्तयः भवेयुः यत् तेषां कृते ब्राण्ड्-वृत्ति-निर्माणार्थं आवश्यकस्य प्रकारस्य जानी-बुझकर-प्रक्रियाकरणस्य आवश्यकता नास्ति" इति |

केवलं प्रकाशनप्रभावः मानवनिर्णयस्य अधिकांशक्षेत्रेषु विद्यते । यथा, अनेके शेयरव्यापारिणः केवलं आन्तरिककम्पनीनां प्रतिभूतिषु निवेशं कुर्वन्ति यतोहि ते तेषां अधिकं परिचिताः सन्ति, यद्यपि अन्तर्राष्ट्रीयविपणयः समानान् वा उत्तमविकल्पान् प्रददति |