के-पॉप

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

के-पॉप् (संस्कृतं: के-पॉप्; विवृति: केइपप्), दक्षिणकोरेयस्य संस्कृत्यां जन्यमानं प्रसिद्धं संगीतं, कोरेयस्य संस्कृतितः प्रसिद्धं कोरेयस्य संस्कृतितः संगीतं च अस्ति। इदं विश्वभर्यां पॉप्, हिप् हॉप्, आर् एन् बी, रॉक्, जैज्, गॉस्पेल्, रेगे, इलेक्ट्रॉनिक् नृत्यं, लोकोक्ति, देशीयं, डिस्को, च संगीतं प्रवर्त्तमानं कोरियस्य परम्पराभूतं संगीतं सम्मिलितं च अस्ति। "के-पॉप्" शब्दः विशेषतः अन्तर्राष्ट्रीये सन्दर्भे विशेषतः अप्रसिद्धमानं हुतवतीति । देशीये सन्दर्भे, दक्षिणकोरेयस्य गीतसंगीते प्रचलनीयं शब्दः "गयो" (संस्कृतं: गयो; हन्जं: गायो) इति, यत्र अत्र विशेषतः उपयुक्तम् अस्ति। यद्यपि "के-पॉप्" शब्दः दक्षिणकोरेयस्य सर्वसाधारणं संगीतं अथवा दक्षिणकोरेयस्य विनोदवीभूतिकां चातुर्यप्रवृत्तिं संबोधयितुं शक्यते, तथापि अपि च यथार्थतः, देशे विनोदवीभूतिकां संगीतं, कोरियस्य कालाकारांश्च यथार्थतः बद्ध्वा योजयितुं शक्यते।

संगीतस्य अधुनिकतरप्रकारस्य "रैप् नृत्य" इति प्राचीनप्रकारात् "रैप् नृत्य" इति नामान्तरेण संप्रतिष्ठितं युवांगणं सिओ ताईजी आहूतम् संगणकं "सिओ ताईजी एण्ड बॉय्स" नाम्ना निर्मितम् अभूत्, वर्णयन्ति। ते विविधानि संगीतस्य शैलीनि जनयितुं च सङ्घटयन्ति, परदेशीयानि संगीततत्त्वानि च समाहित्य योजयन्ति, दक्षिणकोरेयस्य समकालिकसंगीतम् आनेककल्पना समृद्धिं च प्रददुः। तेन संगणनेन दक्षिणकोरेयस्य आधुनिकसंगीतस्य चित्रितं भविष्यति।

१९९०षु आरम्भिकं वयं आधुनिकं के-पॉप् "आय्डल्" संस्कृतिः जायते, स्वकीयं के-पॉप् आय्डल् संगीतं तरुणसंस्कृतिः अत्यधिकं प्रशस्तं कुमार-युवकसंघं च नगरं समारोहित्वा। २००३ वर्षे आय्डल् संगीतस्य आद्यं अवधिः प्राप्तवान् तिवी-एक्स-क्यू और बोए तदन्तर्गतं के-पॉप् आय्डल् नव-पीठिकां प्रारम्भयन्त, जापानकृतं संगीतक्षेत्रं संगीतम् स्वीकुर्वन्तः आज तात्कालिकं विश्वबाजारं के-पॉप् आय्डल्सुः प्रसारयन्ति। अध्यात्म-संयोजना-सेवानां चाल्यमानया अन्तःसञ्चरणाय, दक्षिणकोरेयस्य तथा तेन भारतादीनां समृद्धये सन्ति, यस्यां सर्वत्र प्रसारयन्ति तथापि पाश्चात्यलोके विश्वासूः एकीकृता एव सन्ति।

२०१८ वर्षे, के-पॉप् विशेषं विकासं प्राप्तवान्, "बलाधिकारी खेलाडी" भूत्वा, १७.९% वृद्धिं आकर्षयन्। २०१९ वर्षे, कोरियन् प्रसिद्धं संगीतं विश्वव्यापीये दशे षट्के षट्कं स्थितं अन्तर्राष्ट्रीयस्य ध्वनिकायिका संघस्य "ग्लोबल् संगीत-विद्या २०१९" नाम्नाः अहिं सम्मिश्रं निर्दिष्टवान्, जिनस्य व्यापार-वृद्धिं प्रामुखाः कलाकाराः भान्ति बी.टी.एस् च ब्लैक्पिङ्क् च उपजीवन्ति। २०२० वर्षे, के-पॉप् रेखांशं जघन्यम् विक्रमदायी वर्षस्य भवन्, ४४.८% वृद्धिं अनुभवन्, सम्भवान्तर्गतं स्वयमेव सर्वाधिकं विक्रयं प्राप्तवान्।


के-पॉप् एकः संस्कृतिकः उत्पादः अस्ति, यत्र "मूल्याः, पहचानाः च अर्थाः सम्पूर्णं वाणिज्यिकार्थान्तराः व्यापृताः" इति। तस्य विशेषतः चिन्हमूर्तितत्त्वम् संयोजितं पश्चिमसंस्कृतिभृशं तथा आफ्रिकामेरिकी प्रभावेन (जिनम् हिप-हॉप्, आर्&बी, जाज्, कृष्णपट, आत्मवीर्या वा, धूप, घर, वा आफ्रिबीट्स् इत्यादिः स्वीकृतिः लभन्ते) च योज्यते। तस्य अनुष्ठाने कोरियनभावं (यस्यां सम्मिश्रः नृत्यगतिः, सारणिमिवच् आत्मवीर्यान्तरितः परिवर्तनः च "पॉइन्ट् नृत्यम्" नाम्ना, कर्ण्वधारिताः सन्ति) प्रतिष्ठापितम् आप्तुम्। समृद्धेऽपि विचारितम् अस्ति यत्र "समकालीनीकृतः दृष्टिकोणः" एकः प्रतिभां आत्मनः परिचयः अस्ति। दिक्कूसूचिकः कालयानसूचनायाम् उत्सुकानां कोरियनपॉपस्य अन्तर्राष्ट्रीयाः मूल्याः योज्यन्ते, यथा उत्तमक्षेत्रतत्त्वविशेषतः देवतादर्शनं च तथा संस्कृतिसम्प्रेरणां शास्त्रियम् एवं दर्शयितुं शक्यम्। किञ्चिदपि निरूपितम् अस्ति यत्र उत्तमानां गर्वः तथा प्रतिरूपानां प्रतिभाश्च उच्चास्त्रेण युज्यन्ते, तस्मात् भिन्नानां जातीनां देशीयानां धर्मिकानां च मनःप्रीतिरूपाणि आत्मनः गुणाः कोरियनपॉपे लभ्यन्ते, उदाहरणानि च अत्युच्चस्थलीयसंगीतमूर्तिषु इच्छाद्धारणेषु सम्मिश्रः एकः प्रतिभाश्च सुलभः योग्यः। यशश्च समृद्धिश्च युवस्य अपि युगपत् प्राप्नुयात् तस्मिन् समये वाच्यम् युज्यते च।


कलाकृतिसमये कलाकारः नामान्तरम्, गानकलाकृतिसमये गीतानां शीर्षकानां च अङ्ग्रेजी शब्दप्रयोगे विशेषः विकासः प्रदर्शितः अस्ति। १९९० सम्पत्तौ पञ्चाशत् चार्टेषु गायकाः अङ्ग्रेजी नामान्तरम् न अभवन्: व्यक्तिगणाः ये कोरियन् संगीतस्थाने कोरियन् नामप्रयोगं मान्यम् अन्याय्यम्। १९९५ सम्पत्तौ, किम् गुन्-मो, पार्क् मि-क्युङ्ग्, पार्क् जिन्-योङ्ग्, ली सृङ्-चुल्, च ब्यून् जिन्-सुब् इत्यादयः बहवोऽपि प्रसिद्धाः गायकाः कोरियन् नामान्तरम् आरभन्ते, किन्तु चत्वारिंशत्तमाः च गायकाः सम्पत्तौ अङ्ग्रेजी नामप्रयोगं कुर्वन्ति, ये डीजे डीओसी, ०१५बी, पियानो, एण्ड सालिड् इत्यादयः सम्प्रसार्यन्ते। १९९७ सम्पत्तौ आर्थिकक्रिसिस्त्स्यादर्शशासनं अङ्ग्रेजी गीतानां संवर्द्धनाय प्रतिबन्धं कुर्वन् अन्तर्राष्ट्रीयं इत्याह विचारकः। पश्चाद् कोरिया अङ्ग्रेजीकृतियां चाक्रन्दनं आरम्भयत्। विलम्बान्ते १९९० दशकान्ते, गायकानां नामान्तरं, गीतानां शीर्षकानां च अङ्ग्रेजी प्रयोगः वेगेन वृद्धिं गतवान्। २००० सम्पत्तौ, सप्तदश गायकाः अङ्ग्रेजी नामान्तरं प्रयोजयन्ते, एकत्रिंशत्तमाः सम्पत्तौ एकत्रिंशद्वयं च कुर्वन्ति। २०१० सम्पत्तौ, चत्वारिंशद्वयं गायकाः पञ्चाशत् शीर्षकगानाः अङ्ग्रेजी नामान्तरं आचरन्ति, किन्तु युगपत् त्रयोऽपि गायकाः युगान्तरे एकत्रिंशत्तमाः तथा पञ्चत्रिंशद्वयं गानान्तर्गतं अधिकं तुल्यपाठकृत्यः भवन्ति। कोरियनाम् (उदा बेक् जियौङ्, सेव् इन्-यौङ्, हुह् गक्) बहुत्वेन द्रष्टुम् अल्पविधमस्ति, एवं अनेकाः के-पॉप् गायकाः अङ्ग्रेजी नामान्तरं प्रयोजयन्ति (उदा आईयू, सिस्टर्, टी-आरा, जीडी एण्ड टीओपी, बीस्ट्, एण्ड आफ्टर् स्कूल्)। विशेषतः, एकादशदशकान्ते प्रायः कोरियनामकृत्यः वर्णिताः

के-पॉप्-उद्योगस्य दुर्लभः, अत्यन्तं सामान्यः च पक्षः सह-एड्-समूहानां निर्माणम् अस्ति । यद्यपि अधिकांशः के-पॉप् समूहः सर्वपुरुषः सर्वमहिला वा भवति तथापि सहसमूहः, यत्र पुरुषः महिला च सदस्याः एकत्र प्रदर्शनं कुर्वन्ति, एषा अद्वितीया घटना अस्ति एते समूहाः उद्योगस्य पारम्परिकलिङ्ग-विभक्तसंरचनायाः आव्हानं कुर्वन्ति, के-पॉप्-जगति नूतनं गतिशीलतां च आनयन्ति ।

सह-शिक्षा-के-पॉप्-समूहस्य प्रमुखं उदाहरणं KARD इति, यत् हिप-हॉप्-उष्णकटिबंधीय-हाउस-सङ्गीतस्य विशिष्ट-मिश्रणेन प्रसिद्धम् अस्ति । केर्ड् इत्यस्य गठनेन आदर्शात् व्यभिचारः कृतः, उद्योगस्य अन्तः लैङ्गिकबाधाः भङ्गयितुं च चर्चाः आरब्धाः । समूहे पुरुष-महिला-सदस्यानां समावेशः गायन-प्रदर्शन-शैल्याः विविध-श्रेणीम् अनुमन्यते, येन अद्वितीयः अभिनव-ध्वनिः निर्मीयते

निष्कर्षतः के-पॉप् एकः वैश्विकः सांस्कृतिकः घटना अस्ति या स्वस्य आकर्षकसङ्गीतेन, मंत्रमुग्धं नृत्यनिर्देशनेन, दृग्गतरूपेण आश्चर्यजनकप्रदर्शनेन च प्रेक्षकान् मोहितवती अस्ति इदं केवलं विधायाः अपेक्षया अधिकम् अस्ति; इदं सांस्कृतिकं आन्दोलनं यत् सीमां अतिक्रम्य सङ्गीतस्य नृत्यस्य च सार्वत्रिकभाषायाः माध्यमेन विविधपृष्ठभूमिकानां जनान् एकत्र आनयत्। सङ्गीतनिर्माणस्य, प्रचारस्य, प्रशंसकसङ्गतिस्य च अभिनवदृष्टिकोणेन के-पॉप्-संस्थायाः सङ्गीत-उद्योगस्य पुनः परिभाषा कृता अस्ति तथा च मनोरञ्जनस्य जगति किं सम्भवति इति सीमां निरन्तरं धक्कायति भवान् सङ्गीतं, फैशनं, कलाकारानां करिश्मा वा आकृष्टः अस्ति वा, के-पॉप् अनिर्वचनीयरूपेण तेषां उपरि स्थायिप्रभावं त्यजति ये तस्य जगति गहनतया गच्छन्ति, येन एतत् सांस्कृतिकं बलं भवति यत् अत्र स्थातुं वर्तते।

"https://sa.wikipedia.org/w/index.php?title=के-पॉप&oldid=482537" इत्यस्माद् प्रतिप्राप्तम्