कैकुलङ्गर रामवारियर्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कैकुलङ्गरा रामावर्यर् (१८३२-१८९६) प्राचीनकाव्यशास्त्रस्य सुस्पष्टानि सरलव्याख्यानानि रचयन्तः प्रख्यातः संस्कृतभाषाविदः आचार्यः च आसीत् ।

बाल्यम्[सम्पादयतु]

पूर्वकोच्चिराज्यस्य थलप्पिल्लीतालुकस्य कडङ्गोडे इत्यत्र कैकुलङ्गारा पूर्ववार्डे नारायणिवारस्यरस्य कैटकोट्टू भट्टथिरी इत्यस्य च पुत्रत्वेन सः जातः [१] नीरमथमस्वामियरस्य अतिथिरूपेण आगतः एकः सिद्धः योद्धाभ्यः ब्रह्मसूत्राणि योगाभ्यासानि च पाठयति स्म इति विश्वासः अस्ति । [२] तस्य प्रशिक्षणानन्तरं वाग्दासः, रामानन्दनाथनः, पण्डितपरशवेन्द्रः इति त्रयः उपाधिः दत्तः ।

मुख्यवक्ता[सम्पादयतु]

हृदयपथाव्याख्यानम् इति प्रसिद्धं मलयालमभाष्यं कैकुलङ्गरेण वराहमिहिरणस्य होराशास्त्रे लिखितम् अस्ति

तालपत्रेषु लिखितं तुन्जत् एझुत्चान् इत्यस्य अध्यात्मरामायनम्, प्रथमवारं रामवारियर् इत्यनेन दोषाणां सुधारणानन्तरं कागदपत्रे प्रतिलिपितः । रामावरियारस्य प्रारम्भिकग्रन्थाः विद्यारत्नप्रभायां प्रकाशिताः। अमरकोशस्य टीका, अष्टाङ्गहृदयस्य सरार्थदर्पणस्य टीका, नवसिद्धरूपम्, बालप्रबोधनम्, समासचक्रम्, लक्ष्मणोपदेशः च रामवरियारेण प्रकाशिताः। १०८ श्लोकयुक्तं वागणन्दलहरीं चत्वारिंशत् श्लोकयुक्तं वामदेवस्तवं च सः रचितवान् । भारतीय गणितशास्त्रे, ज्योतिषे च तस्य प्रावीण्यम् आसीत्।

अन्ये कृतयः[सम्पादयतु]

  • बालाबोधिनी टीका।
  • विमशति व्याख्य
  • शैक्षिक वर्णमाला
  • वासुदेवमाननम्
  • जीवन मुक्तिप्रकाश
  • वैद्यमृत तरङ्गिणी
  • महिषमङ्गलाभानम्
  • सप्तकः
  • अमरुकस्तकं

कुमारसम्भवस्य त्रयाणां सर्गाणां कृते प्रेयसी इति संस्कृतभाष्यस्य रचना कृता अस्ति ।

सन्दर्भः[सम्पादयतु]

  1. ഭാരത വിജ്ഞാന പഠനങ്ങൾ .കേരള ഭാഷാ ഇൻസ്റ്റിറ്റ്യൂട്ട് .1998. പേജ് 155,156.
  2. ഭാരത വിജ്ഞാന പഠനങ്ങൾ .കേരള ഭാഷാ ഇൻസ്റ്റിറ്റ്യൂട്ട് .1998. പേജ് 160

फलकम्:Kerala school of astronomy and mathematics

"https://sa.wikipedia.org/w/index.php?title=कैकुलङ्गर_रामवारियर्&oldid=477454" इत्यस्माद् प्रतिप्राप्तम्