कौरवाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कौरवाः महाभारते प्रधानविपक्षभूमिकाः निर्वहन्ति । कुरुवंशस्य नृपस्य धृतराष्ट्रस्य गान्धार्याः च पुत्राः ।

Kaurava Pandava Yuddh

धार्तराष्ट्राः[सम्पादयतु]

  • धुर्योधनः
  • युयुत्सुः
  • दुश्शासनः
  • दुस्सहः ।
  • दुश्शलः ।
  • जलसन्धः ।
  • समः ।
  • सहः ।
  • विन्दः ।
  • अनुविन्दः ।
  • दुर्धर्षः ।
  • सुबाहुः ।
  • दु़ष्ट्रधर्षणः ।
  • दुर्मर्षणः ।
  • दुर्मुखः ।
  • दुष्कर्णः ।
  • कर्णः ।
  • विविशन्तिः ।
  • विकर्णः ।
  • शलः ।
  • सत्त्वः ।
  • सुलोचनः ।
  • चित्रः ।
  • उपचित्रः ।
  • चित्राक्षः ।
  • चारुचित्रशाराननः ।
  • दुर्मदः ।
  • दुरिगाहः ।
  • विवित्सुः ।
  • विकटाननः ।
  • ऊर्णनाभः ।
  • सुनाभः ।
  • नन्दः ।
  • उपनन्दः ।
  • चित्रबाणः ।
  • चित्रवर्मा ।
  • सुवर्मा ।
  • दुर्विरोचनः ।
  • अयोबाहुः ।
  • चित्राङ्गः ।
  • चित्रकुण्डलः ।
  • भीमवेगः ।
  • भिमबलः ।
  • बलाकिः ।
  • बलवर्धनः ।
  • उग्रायुधः ।
  • सुषेणः ।
  • कुण्डोदरः ।
  • महोदरः ।
  • चित्रायुधः ।
  • निषङ्गी ।
  • पाशी ।
  • वृन्दारकः ।
  • दृढवर्मा ।
  • दृढक्षत्रः ।
  • सोमकीर्तिः ।
  • अनूर्दरः ।
  • दृढसन्धः ।
  • जरासन्धः ।
  • सत्यसन्धः ।
  • सदस्सुवाक् ।
  • उग्रश्रवः ।
  • उग्रसेनः ।
  • सेनानी ।
  • दुष्पराजयः ।
  • अपराजितः ।
  • पण्डितकः ।
  • विशलाक्षः ।
  • दुराधरः ।
  • दृढहस्तः ।
  • सुहस्तः ।
  • वातवेगः ।
  • सुवर्चसः ।
  • आदित्यकेतुः ।
  • बह्वाशी ।
  • नागदत्तः ।
  • अग्रयायॊ ।
  • कवची ।
  • क्रथनः ।
  • दण्डी ।
  • दण्डधारः ।
  • धनुर्ग्रहः ।
  • उग्रः ।
  • भीमरथः ।
  • वीरबाहुः ।
  • अलोलुपः ।
  • अभयः ।
  • रौद्रकर्मा ।
  • द्रुढरथाश्रयः ।
  • अनाधृष्यः ।
  • कुण्डभेदी ।
  • विरावी ।
  • प्रमथः ।
  • प्रमाथी ।
  • दीर्घारोमः ।
  • दीर्घबाहुः ।
  • व्यूढोरुः ।
  • कनकध्वजः ।
  • कुण्डाशी ।
  • विरसजः ।
  • दुश्शला (पुत्री)

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कौरवाः&oldid=342957" इत्यस्माद् प्रतिप्राप्तम्