खसखसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जेनेवा सरोवरे खसखसः, Montreux

खसखसः Papaveraceae - कुटुम्बस्य Papaveroideae उपकुटुम्बस्य एकः पुष्पवृक्षः अस्ति। खसखसः शाकवृक्षाः सन्ति, प्रायः तेषां रङ्गिणः पुष्पाणां कृते वर्धिताः। खसखसस्य एकः प्रजातिः Papaver somniferum इति मादकद्रव्यस्य अफीमस्य स्रोतः अस्ति यस्मिन् मॉर्फिन इत्यादीनि शक्तिशालिनः औषधीयाः अल्कलॉइड् सन्ति तथा च प्राचीनकालात् एव वेदनाशामकस्य मादकद्रव्यस्य च औषधस्य मनोरञ्जनस्य च औषधरूपेण उपयुज्यते। खाद्यबीजानि अपि उत्पादयति।

"https://sa.wikipedia.org/w/index.php?title=खसखसः&oldid=477260" इत्यस्माद् प्रतिप्राप्तम्