गङ्गदेवी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

गङ्गदेवी(Gangadevi)[सम्पादयतु]

एषा विजयनगरस्थापकस्य बुक्करायस्य स्नुषा । कम्पणरायस्य पत्नी । ‘वीरकम्पणरायचरितम्’ इति काव्यं रचितवती अस्ति एषा । ‘मधुराविजयम्’ इति तस्यैव काव्यस्य अपरं नाम । एतत् अपि ऐतिहासिकं काव्यम् । गङ्गदेवी चतुर्दशे (१४) शतके आसीत् । एतस्याः काव्यस्य भाषा सरला । एतस्याः कल्पनाः नूतनाः सन्दर्भोचिताः च भवन्ति । वर्णनानि न अतिदीर्घाणि, न नीरसानि वा । अतः एव प्रसिद्धेषु काव्येषु अन्यतमत्वेन परिगण्यते एतस्याः काव्यम् अपि ।


मधुरविजयम्
मधुरविजयम् १९२४ उपघोसशण।
मधुरविजयम् १९२४ उपघोसशण।
"https://sa.wikipedia.org/w/index.php?title=गङ्गदेवी&oldid=444040" इत्यस्माद् प्रतिप्राप्तम्