गजशास्त्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गजशास्त्रम्
गजशास्त्र पुस्तकस्य रेखाचित्रम्
गजशास्त्र पुस्तकस्य रेखाचित्रम्

गजाः जगतः अतिविशिष्टप्राणी । ते सामान्यतः वन्यजीविनः भवन्ति । परन्तु गजाः मनुष्यैः पालिताः अपि भवन्ति । आबहोः कालात् भारते गजानां पालनं पोषणं च प्रचलति । अत्र वैशिष्ट्यमेतत् यत् अत्र तेषां पालनं पोषणम् आरोग्यं च अभिलक्ष्य गजशास्त्रमिति शास्त्रमेव ग्रथितं विद्यते । पालकप्यः इति कश्चन मुनिः अस्य शास्त्रस्य प्रणेता ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गजशास्त्रम्&oldid=409196" इत्यस्माद् प्रतिप्राप्तम्