गणपति विघ्नेश:

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गणपति विघ्नेश:
वैय्यक्तिकपरिचयः
सम्पूर्णनाम गणपति विघ्नेश:
ताडनशैली दक्षिण-हस्तवान्
कन्दुकक्षेपणशैली दक्षिण बाहु:, द्रुत गेन्दक (मध्यम-द्रुत)
पात्रम् गेन्दक (सर्वगोल:)
वृत्तिजीवनस्य सांख्यिकी
Competition प्रथमश्रेणी क्रिकेट् सूची 'A' क्रिकेट्
Matches 8 8
Runs scored 47 19
Batting average 5.87 6.33
100s/50s 0/0 0/0
Top score 20 11
Balls bowled 940 380
Wickets 13 11
Bowling average 1.46 29.81
5 wickets in innings 0 0
10 wickets in match 0 0
Best bowling 3/50 3/39
Catches/stumpings 1/0 0/0
Source: Cricinfo, 9 मे 2008

गणपति विघ्नेश: (जन्म ११ आगस्त् १९८१) भारतस्य प्रथम-श्रेणी क्रिकेट्क्रीडक: अस्ति।[१] स: भारतीय विश्वदलस्य, भारतीय क्रिकेट् लीग् टी-२० स्पर्धायां भाग: आसीत्। २००८ तमे वर्षे, बिर्केन्हेट्-पार्क् क्रिकेट् क्लब्बस्य कृते आंग्ल-क्लब् क्रिकेट्क्रीडां अर्ध-सीजनं कृत्वा चेषैर्-कौण्डी-क्रिकेट् लीग् क्रीडायां क्रीडितवान्। उद्घाटन गेन्दबाजीं, आक्रामकम् उद्घाटन बल्लेबाजीं च कृत्वा प्रसिद्ध: विघ्नेश:, चेन्नै सूपर् किङ्स् इत्यनेन ऐपिएल् २०११ संस्करणस्य कृते चयनित: अस्ति।

सन्दर्भ:[सम्पादयतु]

  1. "गणपति विघ्नेश:". Cricinfo.com. Archived from the original on 2008-03-27. आह्रियत 2008-05-09. 
"https://sa.wikipedia.org/w/index.php?title=गणपति_विघ्नेश:&oldid=482860" इत्यस्माद् प्रतिप्राप्तम्