गलनाङ्कः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जले स्थापिताः हिमघनाः ०°C इति गलनांकः प्राप्य द्रवितुं आरभन्ते

सः तापमानः यस्मिन् कश्चित् पदार्थः घनावस्थायाः द्रवावस्थायाम् परिवर्तते, तस्य पदार्थस्य गलनाङ्कः कथ्यते।


अस्मिन् अङ्के द्रव-घनप्रावस्थे साम्यतायाम् भवतः। पदार्थस्य गलनाङ्कः तस्मिन् उपयुज्यमाने पीडने अवलम्बते। सामान्यतः गलनाङ्कः मानकपीडने व्यक्तं भवति – यथा १ atm, १०० kPa इत्यस्मिन्।

द्रवतः ठोसरूपेण विपरीतपरिवर्तनस्य तापमानं यदा मन्यते तदा तत् हिमांकः अथवा स्फटिकीकरणाङ्कः इति उच्यते । पदार्थानां अतिशीतलीकरणक्षमतायाः कारणात् हिमांकः सहजतया तस्य वास्तविकमूल्यात् अधः दृश्यते । यदा कस्यचित् पदार्थस्य "लक्षणात्मकः हिमांकः" निर्धारितः भवति तदा वस्तुतः वास्तविकपद्धतिः प्रायः सर्वदा "हिमस्य निर्माणस्य अपेक्षया अन्तर्धानस्य अवलोकनस्य सिद्धान्तः अर्थात् गलनांकः" एव भवति।[१]

  1. Ramsay, J. A. (1 May 1949). "A New Method of Freezing-Point Determination for Small Quantities". Journal of Experimental Biology 26 (1): 57–64. PMID 15406812. doi:10.1242/jeb.26.1.57. 
"https://sa.wikipedia.org/w/index.php?title=गलनाङ्कः&oldid=477861" इत्यस्माद् प्रतिप्राप्तम्