गुप्तलिपिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

गुप्तकाले अनया एव लिप्या जनाः संस्कृतम् अलिखन् । अस्याः लिप्याः एव सिद्धलिपिः शारदालिपिः नगरीलिपिः च उदभवन्।

ब्रह्मी स्वकुलजलिपयः च

उद्भवनम्[सम्पादयतु]

एषा लिपिः अशोकब्राह्मीलिप्याः एव उदभवत्। एतत् ब्राह्मिकलिपिकुलस्य सदस्यः अस्ति। गुप्ताक्षराः सुन्दराः अभवन्।

अभिलेखनानि[सम्पादयतु]

अनया लिप्या अनेके स्तूपाभिलेखानि सन्ति। तेषु प्रयागे हरिसेनेन कृतम् अभिलेखनं प्रमुखम् अस्ति। बहुसिकासु अपि गुप्त्तलिप्या अभिलेखनानि सन्ति।

अक्षराणि[सम्पादयतु]

ङ्
"https://sa.wikipedia.org/w/index.php?title=गुप्तलिपिः&oldid=365242" इत्यस्माद् प्रतिप्राप्तम्