गूगल् अर्त्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Google Earth
Original author(s) Google, Inc.
Developer(s) Google
Initial release 28 June 2005
(as Google Earth)
11 June 2001
(as Earthviewer)
Operating system Android, Windows 2000, XP, Vista, 7, Mac OS X, Blackberry Storm, iOS and Linux
Size Windows - 12.5 MiB
iOS - 8.9 MiB
Android - 5.72 MiB
Linux - 24 MiB
Mac OS X - 35 MiB
Available in 45 languages
Type Virtual globe
License Freeware/Proprietary
Website earth.google.com

गूगल् अर्त् (आङ्ग्ल: Google Earth) इत्युक्तौ भूमेः समग्रनक्षाप्रदर्शकः कश्चन तन्त्रांशः । पूर्वं भूमि वीक्षकः इति अभिधीयते स्म । एतं तत्न्त्राशं Keyhole, Inc, इति द्वे संस्थे निर्मितवत्यौ । २००४ वर्षे गूगल्संसंस्था एतं तन्त्रांशं क्रीतवती । अत्र च भूमेः उपग्रहचित्रणं प्राप्तुं शक्नुमः । अनेन जगति विद्यमानानां नगराणां, गृहाणां सर्वेषाम् अपि चित्रणं प्राप्तुं शक्नुमः । अनेन तन्त्रांशेन गृहीयवीळासः अपि अन्वेष्टुं शक्नुमः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

औद्योगिकजालतन्तवः[सम्पादयतु]

अनधिकृतसूच्यः[सम्पादयतु]

Placemarks and overlays[सम्पादयतु]

Tools[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गूगल्_अर्त्&oldid=483873" इत्यस्माद् प्रतिप्राप्तम्