गोमुखम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गोमुखम्

गोमुखम्(साहसयात्रास्थानम्) उत्तरकाशिमण्डलस्य प्रमुखम् स्थलमस्ति। सागरतः ४२५५ मीटर् उन्नतप्रदेशे एतदस्ति। अत्र पञ्चदशहिमनदीभिः मिलित्वा एका गुहा निर्मितास्ति। गोमुख इव दृश्यते इति स्थलस्यनाम गोमुखम् इति अस्ति । भागीरथी नदी अत्रैव उगमं प्राप्तोस्ति। अत्र शान्तिः पवित्रता सौन्दर्यं च सहजतया भवन्ति। केवलम् साहस कार्यचतुराः अत्र गन्तुं शक्ताः। नदीस्नानमत्र अतीव पवित्रमिति जनाः भावयन्ति। अपायस्य स्थानानि बहूनि सन्ति। नदीप्रवाहः वेगसहितः हिमशिलाप्रपातः अत्र तदा तदा भवति। जनान् अत्र दर्शनं कृत्वा शीघ्रं निवर्तितुं सूचयन्ति।

मार्गः[सम्पादयतु]

गङ्गोत्रीतः ३६ कि.मी. भोजिवास् चट्टितः प्रयाणं कर्तव्यं भवति।

वीथिका[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गोमुखम्&oldid=370852" इत्यस्माद् प्रतिप्राप्तम्