ग्रमिरिग्रामः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


एषः साधरणोऽसमप्रान्तवर्ती ग्रामः” इति कोऽप्यत्र प्राप्य एतत् सर्वं दृष्ट्वा च मन्यते । किन्त्वत्र जनाः ’सेल् रोटि’ (एकं खाद्यविशेषं यत् नेपालीसमाज एव विद्यते) अतिथिभ्यो परिवेषयन्ति । अत्र यान्यङ्गवस्त्राणि दत्तानि तानि नेपालीरीत्या निर्मितानि । यतः ग्रामिणः प्रधानतया नेपालीजनाः । तेषां पूर्वजाः बहोः कालात् पूर्वमत्रागत्य निवासं कृतवन्तः । इदानीं पर्यन्तमेते जनाः नेपालीभाषां रक्षित्वा गृहस्य अन्ततो बहिश्च वदन्ति । एतेनैव प्रकारेण ते ग्रामिणः कामप्यन्यां भाषां रक्षन्तः प्रतिदिनं वदन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ग्रमिरिग्रामः&oldid=409223" इत्यस्माद् प्रतिप्राप्तम्