चंद्रयान-3

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चन्द्रयान-३
Chandrayaan-3 Integrated Module in a cleanroom.
मिशन् प्रकारः
सञ्चालकः ISRO
जालस्थानम् फलकम्:Oweb
मिशन् अवधिः

फलकम्:Time interval (elapsed)

अन्तरीक्षयानस्य वैशिष्ट्यम्
अन्तरीक्षयानम् Chandrayaan
निर्माणकर्ता इसरो
उत्प्रेषणभरः 3900 kg[१]
अधिकभरः Propulsion Module: 2148 kg
Lander Module (Vikram): 1726 kg
Rover (Pragyan) 26 kg
Total: 3900 kg
क्षमता Propulsion Module: 758 W
Lander Module: 738 W (WS with Bias)
Rover: 50 W
मिशन्-प्रारम्भः
उत्प्रेषणदिनाङ्कः Did not recognize date. Try slightly modifying the date in the first parameter., 14:35:17 IST (09:05:17 UTC)[२]
उत्प्रेषणयानम् LVM3 M4
उत्प्रेषणस्थलम् Satish Dhawan Space Centre
कन्ट्राक्टर् ISRO
Moon कक्षागामी
कक्षागामी सन्निवेशः 5 August 2023
कक्षागामिपरिमितिः
Pericynthion फलकम्:Cvt
Apocynthion फलकम्:Cvt
Moon lander
अन्तरीक्षयानस्य अवयवानि Vikram lander
Landing date Did not recognize date. Try slightly modifying the date in the first parameter., 18:03 IST (12:33 UTC)[३]
Landing site

Shiv Shakti point ६९°२२′२३″दक्षिणदिक् ३२°१९′०८″पूर्वदिक् / 69.373°पश्चिमदिक् 32.319°पूर्वदिक् / -६९.३७३; ३२.३१९निर्देशाङ्कः : ६९°२२′२३″दक्षिणदिक् ३२°१९′०८″पूर्वदिक् / 69.373°पश्चिमदिक् 32.319°पूर्वदिक् / -६९.३७३; ३२.३१९[४]


(between Manzinus C and Simpelius N craters)[५]
Moon rover
Landing date 23 August 2023
Distance covered फलकम्:Cvt[६]


Mission Insignia


Chandrayaan programme
← चन्द्रयान-२ LUPEX

चन्द्रयानम् - ३ ( /ˌʌndrəˈjɑːn/ ) भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनेन (ISRO) विकसितस्य चन्द्र-अन्वेषण-यन्त्रस्य श्रृङ्खलायां चन्द्रयान-कार्यक्रमे तृतीयं अभियानम् अस्ति। [७] २०२३ तमस्य वर्षस्य जुलैमासे प्रक्षेपिते अस्मिन् अभियाने विक्रमनामकं चन्द्र-अवरोहित्रं प्रज्ञान नामकं चन्द्रचलित्रयानं च अस्ति, यत् २०१९ तमे वर्षे चन्द्रयान-२ इत्यत्र प्रक्षेपितानां सदृशम् अस्ति।

तृतीय-चन्द्रयान-स्य प्रक्षेपणं श्रीहरिकोटा-स्थितात् सतीशधवन-अन्तरिक्षकेन्द्रात् २०२३ तमस्य वर्षस्य जुलै-मासस्य १४ दिनाङ्के अभवत् । अन्तरिक्षयानं ५ अगस्त दिनाङ्के चन्द्रकक्षायां प्रविष्टम्, ततः २३ अगस्तदिनाङ्के १२:३३ UTC वादने चन्द्रस्य दक्षिणध्रुवप्रदेशे [८] अवातरत्, येन भारतं चन्द्रे सफलतया अवतरितः चतुर्थः देशः अभवत्, तथा च प्रथमः देशः अभवत् यत् चन्द्रस्य दक्षिणध्रुवे अवारोपणम् अकरोत् । [९] [१०] [११]

पृष्ठभूमौ[सम्पादयतु]

२०१९ तमस्य वर्षस्य जुलैमासस्य २२ दिनाङ्के इसरो इत्यनेन चन्द्रयान-२ इत्यस्य प्रक्षेपणवाहनं प्रक्षेपणवाहनं मार्क्-३ (LVM3) इति प्रक्षेपणवाहनं कृतम् यस्मिन् एकः कक्षित्रः, एकः अवरोहित्रः, एकः चलित्रः च सन्ति । [१२] <i id="mwRA">प्रज्ञान</i> चलित्रस्य परिनियोजनाय २०१९ तमस्य वर्षस्य सितम्बरमासस्य ६ दिनाङ्के चन्द्रपृष्ठे अवतरितुं अयं अवरोहित्र निर्धारितः आसीत् | अयं अवतरकः मिशननियन्त्रणेन सह सम्पर्कं त्यक्त्वा चन्द्रस्य दक्षिणध्रुवस्य समीपे अवतरितुं प्रयतमाने स्वस्य अभिप्रेतप्रक्षेपवक्रतः व्यभिचरति स्म, ततः दुर्घटनाम् अकुर्वत् । [१३] [१४]

चन्द्रस्य दक्षिणध्रुवप्रदेशः वैज्ञानिक अन्वेषणाय विशेषरुचिं विद्यते । अध्ययनेन तत्र हिमस्य बृहत् परिमाणं दृश्यते । पर्वतीयभूभागः, अप्रत्याशितप्रकाशः च हिमस्य द्रवणात् रक्षन्ति, परन्तु ते तत्र वैज्ञानिकजाँचस्य अवरोहणं अपि चुनौतीपूर्णं उपक्रमं कुर्वन्ति । हिमे ठोस अवस्थायाः यौगिकाः भवितुम् अर्हन्ति ये सामान्यतया चन्द्रे अन्यत्र उष्णतरपरिस्थितौ द्रवन्ति स्म-एतानि यौगिकाः ये चन्द्रस्य, पृथिव्याः, सौरमण्डलस्य च इतिहासस्य अन्वेषणं दातुं शक्नुवन्ति भविष्ये चालकदलयुक्तानां मिशनानाम्, चौकीनां च कृते हिमः पेयजलस्य, इन्धनस्य, प्राणवायुस्य च कृते हाइड्रोजनस्य स्रोतः अपि भवितुम् अर्हति । [१५] [१६]

यूरोपीय-अन्तरिक्ष- एजेन्सी (ESA) द्वारा संचालितं यूरोपीय- अन्तरिक्ष-निरीक्षण-जालम् (ESTRACK), नासा -संस्थायाः जेट्-प्रोपल्शन-प्रयोगशाला (JPL) इत्यनेन संचालितं गहन-अन्तरिक्ष-जालं च अस्य अभियानस्य समर्थनं कुर्वन्ति [१७] नूतनस्य पार-समर्थन-व्यवस्थायाः अन्तर्गतं भारतस्य प्रथम मानवीय-अन्तरिक्ष-उड्डयन-कार्यक्रमस्य, गगनयान्, आदित्य-एल१ सौर-अनुसन्धान-मिशनस्य च इत्यादीनां आगामि-इसरो-मिशनस्य कृते ईएसए-अनुसरण-समर्थनं प्रदत्तं भवितुम् अर्हति प्रतिफलस्वरूपं भविष्ये ईएसए-मिशनं इस्रो-संस्थायाः स्वस्य अनुसरणस्थानकात् अपि तथैव समर्थनं प्राप्स्यति । [१८]

उद्देश्यम्[सम्पादयतु]

चन्द्रयान-३ मिशनस्य कृते इसरो इत्यस्य मिशनस्य उद्देश्यं अस्ति : १.

  1. चन्द्रस्य उपरि सुरक्षिततया मृदुतया च अवतरितुं लैण्डरं प्राप्तुं।
  2. चन्द्रे रोवरस्य चालनक्षमतायाः अवलोकनं प्रदर्शनं च।
  3. चन्द्रस्य रचनां अधिकतया अवगन्तुं चन्द्रपृष्ठे उपलभ्यमानसामग्रीषु प्रयोगान् कृत्वा अवलोकनं च । [१९]

अन्तरिक्षयानम्[सम्पादयतु]

प्ररचन[सम्पादयतु]

चन्द्रयान-३ इत्यत्र मुख्यतया त्रयः घटकाः सन्ति : एकः प्रणोदनमॉड्यूल्, लैण्डरः, रोवरः च ।

प्रणोदन मॉड्यूल[सम्पादयतु]

प्रणोदनमॉड्यूल् लैण्डर-रोवर-विन्यासं 100 किलोमीटर (62 मील) चन्द्रकक्षा। इदं पेटीसदृशं संरचना अस्ति यस्य एकस्मिन् पार्श्वे विशालः सौरपटलः स्थापितः अस्ति, उपरि च लैण्डरस्य (इण्टरमोड्यूलर एडाप्टर् शङ्कुः) कृते बेलनाकारः माउण्टिङ्ग् संरचना अस्ति [२०] [२१]

अवरोहित्र[सम्पादयतु]

रोवर[सम्पादयतु]

प्रज्ञान रोवर षड्चक्रयुक्तं वाहनम् अस्ति यस्य द्रव्यमानं 26 किलोग्राम (57 पाउन्ड) । अस्य व्याप्तिः 917 मिलीमीटर (3.009 फ़ुट) x 750 मिलीमीटर (2.46 फ़ुट) x 397 मिलीमीटर (1.302 फ़ुट) आकारेण । [२२] चन्द्रपृष्ठस्य रचना, चन्द्रस्य मृत्तिकायां जलहिमस्य उपस्थितिः, चन्द्रस्य प्रभावस्य इतिहासः, चन्द्रस्य वायुमण्डलस्य विकासः च इति विषये संशोधनस्य समर्थनार्थं रोवरः बहुविधमापनं करिष्यति इति अपेक्षा अस्ति [२३] [८]

पेलोड्[सम्पादयतु]

लैण्डर् इत्यत्र[सम्पादयतु]

  • चन्द्रस्य पृष्ठीय-उष्माभौतिक-प्रयोगेन (ChaSTE) चन्द्रपृष्ठस्य ताप-चालकता, तापमानं च माप्यते ।
  • चन्द्रभूकम्पीयक्रियाकलापस्य उपकरणं (ILSA) अवरोहणस्थलस्य परितः भूकम्पीयतां मापयिष्यति ।
  • Langmuir Probe (LP) कालान्तरे पृष्ठस्य समीपस्थस्य प्लाज्माघनत्वस्य अनुमानं करिष्यति । [२४]

रोवर इत्यत्र[सम्पादयतु]

  • अल्फा कण-एक्स-रे स्पेक्ट्रोमीटर् (APXS) रासायनिकसंरचनां व्युत्पन्नं कृत्वा चन्द्रपृष्ठस्य खनिजसंरचनायाः अनुमानं करिष्यति ।
  • लेजर-प्रेरित-विच्छेद-स्पेक्ट्रोस्कोपी (LIBS) चन्द्रस्य अवरोहणस्थलस्य परितः चन्द्रस्य मृदाया: शिलानां च तत्त्वसंरचना ( Mg, Al, Si, K, Ca, Ti, Fe ) निर्धारयिष्यति [२४]

प्रणोदनमॉड्यूले[सम्पादयतु]

  • आवासीयग्रहपृथ्वी (SHAPE) इत्यस्य स्पेक्ट्रो-ध्रुवीयमापनेन निकट-अवरक्त (NIR) तरङ्गदैर्घ्यपरिधिषु ( 1–1.7 माइक्रोमीटर (3.9×10−5–6.7×10−5 इंच) चन्द्रकक्षातः पृथिव्याः वर्णक्रमीय - ध्रुवीयमापनस्य अध्ययनं भविष्यति ). [२०] [२१]

मिशन प्रोफाइल[सम्पादयतु]

<div class="thumb tnone" style="width: वाचनिकदोषः : अज्ञातशब्दः pxpx; margin: 0 auto;">

Animation of Chandrayaan-3

<div style="float: left; margin: 1px; width: वाचनिकदोषः : अज्ञातशब्दः pxpx">
Around the Earth – Orbit raising phase

<div style="float: left; margin: 1px; width: वाचनिकदोषः : अज्ञातशब्दः pxpx">

Around the Earth

<div style="float: left; margin: 1px; width: वाचनिकदोषः : अज्ञातशब्दः pxpx">

Around the Moon

प्रक्षेपणम्[सम्पादयतु]

LVM3 M4, Chandrayaan-3 – SDSC-SHAR, श्रीहरिकोटा इत्यस्य द्वितीयप्रक्षेपणपैडतः प्रक्षेपणवाहनं उत्थापनम्

चन्द्रयान -३ इत्यस्य प्रक्षेपणं १४ जुलै २०२३ दिनाङ्के, ०९:०५ UTC वादने श्रीहरिकोटा, आन्ध्रप्रदेश, भारतस्य सतीशधवन-अन्तरिक्षकेन्द्रस्य द्वितीयप्रक्षेपणस्थानतः, 170 किलोमीटर (106 मील) परिधियुक्तेन पृथिवीपार्किङ्ग -कक्षायां प्रवेशं कृत्वा प्रक्षेपितम् तथा 36,500 किलोमीटर (22,680 मील) इत्यस्य शिखरम् .

कक्षा[सम्पादयतु]

चन्द्रयान-३ इत्यस्य चन्द्रान्तर-इञ्जेक्शन -कक्षायां स्थापितानां पृथिवीबद्ध-युक्तीनां श्रृङ्खलायाः अनन्तरं [२५] [२६] [२७] इस्रो इत्यनेन ५ अगस्त-दिनाङ्के चन्द्र-कक्षा-प्रवेशः (LOI) कृतः, येन चन्द्रयान-३ अन्तरिक्षयानं सफलतया स्थापितं चन्द्रं परितः कक्षायां भवति । LOI-सञ्चालनं बेङ्गलूरु-नगरस्य ISRO Telemetry, Tracking, and Command Network (ISTRAC) इत्यस्मात् कृतम् आसीत् । [२८] [२९]

अगस्तमासस्य १७ दिनाङ्के विक्रम-अवरोही-विमानः प्रणोदन-मॉड्यूल्-तः पृथक् भूत्वा अस्य अभियानस्य अन्तिम-चरणस्य आरम्भं कृतवान् । [३०]

अवरोहण[सम्पादयतु]

चन्द्रयान-२ कक्षित्र इत्यस्मिन् OHRC कैमरात् गृहीत चन्द्रयान-३ विक्रम अवरोहित्रस्य चित्रम्
चन्द्रयान-३ चन्द्रमा लेण्डर
प्रज्ञान चलित्रस्य चन्द्रतले अवतरण

२०२३ तमस्य वर्षस्य अगस्तमासस्य २३ दिनाङ्के यदा लैण्डरः स्वकक्षायाः निम्नबिन्दुस्य समीपं गच्छति स्म तदा तस्य चत्वारि इञ्जिनानि 30 किलोमीटर (19 मील) चन्द्रपृष्ठस्य उपरि । ११.५ निमेषेभ्यः अनन्तरं अवतरणं ७.२ कि.मी.(४.५ माइल) उपरि आसीत्; प्रायः १० सेकेण्ड् यावत् एतत् ऊर्ध्वतां धारयति स्म, ततः अष्टलघु-थ्रस्टर-इत्यस्य उपयोगेन स्थिरं भवति स्म, अवरोहणं निरन्तरं कुर्वन् क्षैतिज-स्थानात् लम्ब-स्थानपर्यन्तं परिभ्रमति स्म

ततः चतुर्णां इञ्जिनानां मध्ये द्वयोः इञ्जिनयोः उपयोगेन स्वस्य अवरोहणं प्रायः 150 मीटर (490 फ़ुट) यावत् मन्दं कृतम् ; तत्र प्रायः ३० सेकेण्ड् यावत् भ्रमति स्म, अधः गत्वा १२:३३ UTC वादने अधः स्पर्शं कर्तुं पूर्वं इष्टतमं अवरोहणस्थानं स्थापयति स्म | [३१] [३२]

पृष्ठीय संचालन[सम्पादयतु]

चन्द्रस्य दक्षिणध्रुवक्षेत्रे अवतरितस्य अनन्तरं चन्द्रयान-३ इत्यस्य विक्रम-अवरोही प्रज्ञा-रोवरं गड्ढित-पृष्ठस्य अन्वेषणार्थं नियोजितवान्, एकीकृत-कैमराणां उपयोगेन तस्य पर्यावरणस्य विडियो पुनः प्रेषितवान्, तथा च सप्ताहद्वयस्य वासार्थं योजनाकृतेषु शोध-उद्देश्येषु कार्यं आरब्धवान् चन्द्रम् । [३३]

२०२३ तमस्य वर्षस्य अगस्तमासस्य २५ दिनाङ्के प्रकाशितस्य अस्य रोवरस्य प्रथमे भिडियायां विक्रम-लैण्डर्-यानं रम्प-उपरि त्यक्त्वा चन्द्रस्य उपरि गच्छन् दृश्यते इस्रो इत्यनेन अवरोहणस्थलस्य समीपं गच्छन् लैण्डरस्य भिडियो-दृश्यानि अपि साझां कृतम्, यदा सः भूभागं स्पृशति स्म तदा धूलिम् अपि पादं पातयति स्म । इस्रो इत्यनेन तदनन्तरं लिखितं यत् रोवरस्य वैज्ञानिकयन्त्रद्वयं प्रज्वलितं, अष्टमीटर् गतम् इति । [३४]

4 मीटर (13 फ़ुट) crater, यथा रोवरस्य जहाजे Navigation camera इत्यनेन photograhed इति ।

२६ अगस्तदिनाङ्के इस्रो-संस्थायाः नूतनं भिडियो स्थापितं यत् रोवरः दूरं गच्छति, यः लैण्डरस्य दृष्ट्या प्रायः बहिः गच्छति स्म । [३५] अगस्तमासस्य २७ दिनाङ्के इस्रो-संस्थायाः 3 मीटर (9.8 फ़ुट) यावत् रोवर-यानेन गृहीतौ चित्रद्वयं प्रकाशितम् एकस्य विशालस्य गड्ढेः धारात् . [३६] [३७]

३ सेप्टेम्बर् दिनाङ्के रोवरस्य सर्वाणि कार्याणि सम्पन्नं कृत्वा निद्राविधाने स्थापितं । तस्य बैटरी चार्ज कृत्वा रिसीवरः चालू त्यक्तः इति इस्रो इत्यस्य मते आसन्नचन्द्ररात्रेः सज्जतायै । [३८] "रोवरस्य पेलोड् निष्क्रियं भवति, तया संगृहीतं दत्तांशं लैण्डरद्वारा पृथिव्यां प्रसारितम्" इति वक्तव्ये उक्तम्। चन्द्रयान-३ इत्यस्य लैण्डर-रोवर-विमानं केवलं एकं चन्द्रदिवसप्रकाशकालं अथवा १४ पृथिवीदिनानि यावत् कार्यं कर्तुं अपेक्षितम् आसीत्, जहाजे इलेक्ट्रॉनिक्सं च −120 °से (−184 °फ़ै) इत्यस्य सहनार्थं न निर्मितम् आसीत् चन्द्रे रात्रौ तापमानम् । [३९] यदि रोवरः, लैण्डरः च चन्द्ररात्रौ जीवितुं शक्नोति तर्हि अग्रे विज्ञानकार्यक्रमेषु अस्य अभियानस्य विस्तारस्य योजना अस्ति ।

विक्रमः ३ सेप्टेम्बर् दिनाङ्के चन्द्रपृष्ठे संक्षिप्तं 'हॉप्' कृते स्वस्य इञ्जिनं प्रहारितवान्, 40 आरोहणं कृतवान् चन्द्रपृष्ठात् बहिः तथा पृष्ठस्य पारं पार्श्वतः समानं दूरं अनुवादयन् । परीक्षणेन सम्भाव्यभविष्यत् नमूनाप्रत्यागमनमिशनेषु उपयोक्तुं क्षमताः प्रदर्शिताः । हॉप् कृते यन्त्राणि रोवरनियोजनरम्पं च प्रत्याहृत्य तदनन्तरं पुनः नियोजितम् ।

मिशन जीवन[सम्पादयतु]

  • प्रणोदनमॉड्यूल् : लैण्डरं रोवरं च 100 × 100 किलोमीटर (62 मील × 62 मील) यावत् वहति कक्षा, षड्मासपर्यन्तं प्रयोगात्मकस्य पेलोडस्य संचालनेन सह । [४०]
  • लैण्डर मॉड्यूलः एकः चन्द्रस्य दिवसप्रकाशकालः (१४ पृथिव्याः दिवसाः) [४०]
  • रोवर मॉड्यूलः : एकः चन्द्रस्य दिवसप्रकाशकालः (१४ पृथिव्याः दिवसाः) । [४०]

दल[सम्पादयतु]

  • इसरो अध्यक्षः एस सोमनाथ [४१]
  • मिशन संचालकः एस मोहनकुमार [४२]
  • सहायक मिशन निदेशकः जी नारायणन [४३]
  • परियोजनानिदेशकः पी. वीरमुथुवेल् [४४]
  • उप परियोजना संचालकः कल्पना कलाहस्ती [४५]
  • वाहननिदेशकः बीजु सी. थॉमस [४६]

वित्तपोषण[सम्पादयतु]

२०१९ तमस्य वर्षस्य डिसेम्बरमासे इस्रो इत्यनेन परियोजनायाः प्रारम्भिकवित्तपोषणस्य अनुरोधः कृतः, यस्य राशिः ७५ कोटिः (US$११.१५ मिलियन्) आसीत्, यस्मात् ६० कोटिः (US$८.९२ मिलियन्) यन्त्राणि, उपकरणानि, अन्यपूञ्जीव्ययः च प्रति व्ययस्य पूर्तये भविष्यति, शेषं १५ कोटिः (US$२.२३ मिलियन्) परिचालनव्ययस्य कृते अन्विष्टः आसीत् । [४७] इस्रो-विक्रेतुः मुख्यकार्यकारी अमितशर्मा अवदत् यत्, "उपकरणानाम्, डिजाइन-तत्त्वानां च स्थानीय-स्रोत-करणेन वयं मूल्यं बहुधा न्यूनीकर्तुं समर्थाः स्मः" इति । [४८]

६१५ कोटिः (US$९१.३९ मिलियन्) इस्रो-संस्थायाः पूर्वाध्यक्षः के . [४९] [५०] [५१]

परिणामाः[सम्पादयतु]

एसोसिएटेड् प्रेस, मिशनस्य सफलतायाः विषये टिप्पणीं कुर्वन् अवदत् यत्, "सफलं मिशनं भारतस्य प्रौद्योगिकी-अन्तरिक्ष-शक्तिकेन्द्रत्वेन वर्धमानं स्थानं प्रदर्शयति तथा च प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य आरोही-देशस्य प्रतिबिम्बं प्रक्षेपयितुं इच्छायाः सह सङ्गच्छते, यः स्वस्य स्थानं प्रतिपादयति वैश्विक अभिजातवर्गः।" [५२]

तापमानस्य परिवर्तनम्[सम्पादयतु]

इसरो इत्यनेन लैण्डर-मॉड्यूले उपस्थितेषु चतुर्षु यन्त्रेषु अन्यतमं ChaSTE (Chandra's Surface Thermophysical Experiment) इत्यनेन कृतानां अवलोकनानाम् आँकडानां आँकडानि अपि प्रकाशितानि चन्द्रस्य पृष्ठस्य तापचालकतायाः अध्ययनार्थं तथा च पृष्ठस्य उपरि अधः च विभिन्नेषु बिन्दुषु तापमानस्य भेदस्य मापनार्थं ChaSTE इत्यस्य रचना कृता आसीत्, यस्य समग्रं उद्देश्यं चन्द्रस्य तापरूपरेखा निर्मातुं आसीत्

सौरध्रुवीयक्षेत्रे एकस्मिन् बिन्दौ चन्द्रस्य उपरितनभूमौ तापमानविविधतायाः आलेखः, यथा ChaSTE-यन्त्रेण मापितः ।

इस्रो-संस्थायाः प्रथमे दत्तांशसमूहे चन्द्रस्य पृष्ठभागस्य उपरि अधः च तापमाने अतीव तीक्ष्णः अन्तरः दृश्यते स्म । इस्रो इत्यनेन निर्मितेन चित्रात्मकेन प्लॉट् इत्यनेन ज्ञातं यत् यदा पृष्ठभागे तापमानं 50 °से (122 °फ़ै) तः अधिकं भवति, ते प्रायः −10 °से (14 °फ़ै) यावत् पतितवन्तः केवलं कतिपये मिलीमीटर् अधः पृष्ठतः । मापनेषु चन्द्रपृष्ठस्य उपरितनभूमिः तापं बहु सम्यक् न चालयति इति सूचितं, उपपृष्ठं तापात् इन्सुलिङ्गं च करोति ।

एते मापाः पूर्वाभ्यासेभ्यः प्रयोगेभ्यः चन्द्रस्य तापरूपरेखायाः विषये यत् ज्ञायते तस्य सङ्गताः आसन् । परन्तु दक्षिणध्रुवसमीपे उपरितनमृदाया: उपमृदाया: च तापमानस्य प्रथमं प्रत्यक्षमापनम् एतत् आसीत् । [५३]

इस्रो-वैज्ञानिकः बी.एच्.दारुकेशः अवदत् यत् पृष्ठभागस्य समीपे 70 °से (158 °फ़ै) तापमानस्य उच्चपरिधिः "अपेक्षितः नास्ति" इति [५४]

गन्धकस्य अन्वेषणम्[सम्पादयतु]

२९ अगस्तदिनाङ्के इस्रो-संस्थायाः सूचना अस्ति यत् प्रज्ञा-रोवर-याने स्थितेन लेजर-प्रेरितेन भङ्ग-स्पेक्ट्रोस्कोप् (LIBS)-यन्त्रेण दक्षिणध्रुवस्य समीपे चन्द्रपृष्ठे सल्फरस्य उपस्थितेः "निर्विवादरूपेण" पुष्टिः कृता, "प्रथम-स्थानीय-मापनस्य" माध्यमेन [५५] [५६] चन्द्रे गन्धकस्य उपस्थितिः पूर्वं ज्ञाता अस्ति; [५७] तथापि दक्षिणध्रुवे प्रथमवारं रोवरेन ज्ञातम् । [५८]

नासा-संस्थायाः परियोजनावैज्ञानिकः नोआ पेट्रो-इत्यनेन BBC -सञ्चारमाध्यमेन सह वदन् प्रज्ञानस्य निष्कर्षान् "प्रचण्डा उपलब्धिः" इति वर्णितम् । [५९]

सल्फरस्य अतिरिक्तं एल्युमिनियम (Al), कैल्शियम (Ca), लोह (Fe), क्रोमियम (Cr), टाइटेनियम (Ti), मङ्गनीज (Mn), सिलिकॉन् (Si), आक्सीजन (O) इत्यादीनि अन्यतत्त्वानि अपि रोवरेन ज्ञातानि ). [६०] एजेन्सी इत्यनेन उक्तं यत् हाइड्रोजनस्य (H) अन्वेषणम् अपि प्रचलति। [६१]

प्रज्ञा रोवर इत्यनेन चन्द्रे उपस्थितानि तत्त्वानि ज्ञातानि

प्लाज्मा मापनम्[सम्पादयतु]

३१ अगस्तदिनाङ्के इस्रो-संस्थायाः विक्रम-लैण्डर्-याने रामभा-यन्त्रात् प्लाज्मा-घनत्व-दत्तांशः प्रकाशितः । प्रारम्भिकमूल्यांकनेषु चन्द्रपृष्ठस्य उपरि अपेक्षाकृतं न्यूनं प्लाज्माघनत्वं प्रतिवर्गमीटर् ५ तः ३० मिलियन इलेक्ट्रॉनपर्यन्तं भवति इति ज्ञातम् । मूल्याङ्कनं चन्द्रदिवसस्य प्रारम्भिकपदेषु सम्बद्धम् अस्ति । चन्द्रदिवसस्य सम्पूर्णे काले पृष्ठसमीपस्थस्य प्लाज्मावातावरणे परिवर्तनस्य अन्वेषणं अस्य अन्वेषणस्य उद्देश्यम् अस्ति । [६२]

भूकम्पीय मापन[सम्पादयतु]

तस्मिन् एव दिने इस्रो-संस्थायाः लैण्डर-याने इल्सा-पेलोड्-इत्यस्य आँकडानां प्रकाशनं कृतम्, येन २५ अगस्त-दिनाङ्के रोवर-गति-स्पन्दन-मापनं, २६ अगस्त-दिनाङ्के च अनुमानित-प्राकृतिक-घटना प्रदत्ता उत्तरघटनायाः कारणं अन्वेषणस्य विषयः अस्ति । [६३]

चन्द्रजलम्[सम्पादयतु]

यूके-देशस्य लेस्टर-विश्वविद्यालयस्य ग्रहविज्ञानस्य प्राध्यापकः जॉन् ब्रिजस् [६४] न्यू सायन्टिस्ट् इत्यस्मै अवदत् यत् चन्द्रे न्यूनदाबस्य कारणात् चन्द्रयान-३ इत्यस्य भूपृष्ठस्य समीपे द्रवजलं प्राप्तुं "असंभाव्यता" भविष्यति – यत्र अपि तापमानं हिमबिन्दुतः उपरि आसीत् अतः जलं हिमे न फसति स्म – यतः तत् दूरं क्वथति स्म, यद्यपि न्यूनगहनेषु दाबः पर्याप्तं वर्धयितुं शक्नोति यत् द्रवजलं अनुमन्यते स्म तथापि चन्द्रयान-३ तः पाठानाम् व्याख्यां कर्तुं "अतिप्रातः" इति अपि सः अजोडत् । "किन्तु ते दत्तांशं प्राप्नुवन्ति इति विलक्षणम्" इति ब्रिजेस् अवदत् । "भवन्तः अन्यैः कतिपयैः अन्तरिक्षसंस्थाभिः सह तुलनां कर्तुं न शक्नुवन्ति; अभियंताः इदानीं एव आरुह्य तत् कुर्वन्ति।" ते रूसदेशं एकप्रकारं अतिक्रमयन्ति" इति सः निष्कर्षं गतवान् । [६५]

घरेलु प्रतिक्रियाएँ[सम्पादयतु]

बेङ्गलूरुनगरे इसरो टेलीमेट्री, ट्रैकिंग् एण्ड् कमाण्ड् नेटवर्क् इत्यत्र सफलस्य चन्द्रयान-३ मिशनस्य पृष्ठतः इसरो-दलस्य अभिनन्दनं कुर्वन् प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन घोषितं यत् विक्रम-लैण्डरस्य टचडाउन-बिन्दुः अतः परं शिव-शक्ति-बिन्दुः इति नाम्ना प्रसिद्धः भविष्यति |. [६६] सः अपि विक्रम-अवरोही चन्द्रे अवतरितदिने अगस्तमासस्य २३ दिनाङ्कं राष्ट्रिय-अन्तरिक्षदिवसः इति घोषितवान् । [६७] [६८]

अपि द्रष्टव्यम्[सम्पादयतु]

  • आदित्य-L1 – भारतीय सौर अवलोकन मिशन
  • गगन्यान – भारतीय चालक दलयुक्त अंतरिक्ष यान परियोजना
  • भारतीय मानव अंतरिक्ष उड्डयन कार्यक्रम
  • भारतीय मंगल ग्रह अन्वेषण कार्यक्रम
  • शुक्र कक्षा मिशन – भारतीय शुक्र अन्वेषण मिशन

सन्दर्भाः[सम्पादयतु]

बाह्यलिङ्काः[सम्पादयतु]

चन्द्रयान - ३ इसरो आधिकारिक स्थलफलकम्:Indian space programmeफलकम्:Lunar roversफलकम्:Moon spacecraftफलकम्:Indian spacecraftफलकम्:Solar System probesफलकम्:Orbital launches in 2023 

  1. "Chandrayaan-3 vs Russia's Luna-25 | Which one is likely to win the space race". cnbctv18.com. 14 August 2023. Archived from the original on 16 August 2023.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  2. "Chandrayaan-3". www.isro.gov.in. Archived from the original on 10 July 2023.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  3. Jones, Andrew (23 August 2023). "Chandrayaan-3: India becomes fourth country to land on the moon". SpaceNews.com. Archived from the original on 23 August 2023.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  4. "LVM3-M4 Gallery". Indian Space Research Organisation. Archived from the original on 28 August 2023.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  5. "India launches Chandrayaan-3 mission to the lunar surface". Physicsworld. 14 July 2023. Archived from the original on 17 July 2023.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  6. फलकम्:Cite tweet
  7. "India Moon Landing: In Latest Moon Race, India Lands First in Southern Polar Region". 2023-08-23. आह्रियत 2023-08-26. 
  8. ८.० ८.१ Sharmila Kuthunur (23 August 2023). "India on the moon! Chandrayaan-3 becomes 1st probe to land near lunar south pole". Space.com (in English). Archived from the original on 23 August 2023. आह्रियत 23 August 2023.  उद्धरणे दोषः : <ref> अमान्य टैग है; ":5" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  9. Kumar, Sanjay (23 August 2023). "India makes history by landing spacecraft near Moon's south pole". Science.org. Archived from the original on 24 August 2023. आह्रियत 24 August 2023. 
  10. "Chandrayaan-3 launch on 14 July, lunar landing on 23 or 24 August". 6 July 2023. आह्रियत 14 July 2023. 
  11. "India lands spacecraft near south pole of moon in historic first". आह्रियत 23 August 2023. 
  12. "Chandrayaan-2: India launches second Moon mission". 2019-07-21. आह्रियत 2023-08-25. 
  13. "India has found its Vikram lander after it crashed into the moon's surface". MIT Technology Review (in English). Archived from the original on 11 April 2023. आह्रियत 2023-08-25. 
  14. "Did India's Chandrayaan-2 Moon Lander Survive? The Chances Are Slim". 2019-09-10. आह्रियत 2023-08-25. 
  15. Mahoney, Erin (2022-08-17). "Moon's South Pole is Full of Mystery, Science, Intrigue". NASA. Archived from the original on 23 August 2023. आह्रियत 2023-08-24. 
  16. "Explainer: Why are countries racing to the moon's heavily cratered south pole?". 2023-08-23. आह्रियत 2023-08-24. 
  17. "Chandrayaan-3 How NASA, ESA will support ISRO during the Moon landing on August 23". आह्रियत 30 August 2023. 
  18. "ESA and Indian space agency ISRO agree on future cooperation". www.esa.int (in English). Archived from the original on 21 March 2022. आह्रियत 16 April 2022. 
  19. "Chandrayaan-3 Details". Indian Space Research Organisation. Archived from the original on 23 August 2023. आह्रियत 24 August 2023. 
  20. २०.० २०.१ "NASA – NSSDCA – Spacecraft – Details". Archived from the original on 8 June 2022. आह्रियत 10 June 2022.  उद्धरणे दोषः : <ref> अमान्य टैग है; ":1" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  21. २१.० २१.१ "Chandrayaan-3 to cost Rs 615 crore, launch could stretch to 2021". 2 January 2020. Archived from the original on 19 November 2021. आह्रियत 3 January 2020.  उद्धरणे दोषः : <ref> अमान्य टैग है; ":0" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  22. "NASA – NSSDCA – Spacecraft – Details". nssdc.gsfc.nasa.gov. Archived from the original on 8 June 2022. आह्रियत 23 August 2023. 
  23. Livemint (16 August 2023). "Chandrayaan-3 highlights: Lander Vikram will be 30 km away from Moon today". mint (in English). Archived from the original on 19 August 2023. आह्रियत 23 August 2023. 
  24. २४.० २४.१ "ISRO Chandrayaan 3 brochure". Archived from the original on 10 July 2023. आह्रियत 14 July 2023.  उद्धरणे दोषः : <ref> अमान्य टैग है; "auto" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  25. "India's Chandrayaan-3 moon mission takes off with a successful launch as rocket hoists lunar lander and rover – CBS News". www.cbsnews.com (in en-US). 14 July 2023. Archived from the original on 22 August 2023. आह्रियत 23 August 2023. 
  26. "India launches its Chandrayaan-3 Moon landing mission". SpaceFlight Insider (in en-US). 14 July 2023. Archived from the original on 17 August 2023. आह्रियत 23 August 2023. 
  27. "Chandrayaan-3 update: Isro to fire up engines, put spacecraft on road to moon". India Today (in English). Archived from the original on 1 August 2023. आह्रियत 23 August 2023. 
  28. THE HINDU BUREAU (5 August 2023). "Chandrayaan-3 spacecraft enters lunar orbit". The Hindu. Archived from the original on 6 August 2023. आह्रियत 6 August 2023. 
  29. Grey, Charles (6 August 2023). "India's Chandrayaan-3 Successfully Inserted Into Lunar Orbit". AIR SPACE News (in en-US). Archived from the original on 6 August 2023. आह्रियत 6 August 2023. 
  30. "Chandrayaan-3: Indian lunar lander Vikram inches closer to Moon". 17 August 2023. आह्रियत 23 August 2023. 
  31. Mehta, Jatan. "Chandrayaan-3 Makes Historic Touchdown on the Moon". Scientific American (in English). Archived from the original on 24 August 2023. आह्रियत 23 August 2023. 
  32. "India Is on the Moon: Lander's Success Moves Nation to Next Space Chapter". 2023-08-23. आह्रियत 2023-08-23. 
  33. published, Monisha Ravisetti (2023-08-28). "India's Chandrayaan-3 takes the moon's temperature near lunar south pole for 1st time". Space.com (in English). Archived from the original on 29 August 2023. आह्रियत 2023-08-29. 
  34. "ISRO - Chandrayaan-3 Mission - Rover rollout". X (formerly Twitter) (in English). Archived from the original on 30 August 2023. आह्रियत 2023-08-29. 
  35. "ISRO - Chandrayaan-3 Mission - Rover at Shiv Shakti Point". X (formerly Twitter) (in English). Archived from the original on 30 August 2023. आह्रियत 2023-08-29. 
  36. "https://twitter.com/isro/status/1696117102393081997". X (formerly Twitter) (in English). आह्रियत 2023-09-03. 
  37. Davis, Wes (2023-08-28). "India’s lunar mission beams back video and images from the Moon’s south pole". The Verge (in en-US). आह्रियत 2023-09-03. 
  38. "Mission accomplished, India puts moon rover to 'sleep'". 2023-09-03. आह्रियत 2023-09-03. 
  39. "India's moon rover completes its walk, scientists analysing data looking for signs of frozen water". 2023-09-03. आह्रियत 2023-09-03. 
  40. ४०.० ४०.१ ४०.२ "Chandrayaan-3 Brochure". Indian Space Research Organisation. Archived from the original on 10 July 2023. 
  41. "Chandrayaan-3 just 1k-km from lunar surface". 11 August 2023. आह्रियत 12 August 2023. 
  42. "With Chandrayaan-3 set to land today, meet key scientists behind ISRO moon mission". The Indian Express (in English). 23 August 2023. Archived from the original on 24 August 2023. आह्रियत 23 August 2023. 
  43. Nirvaan (4 August 2023). "Chandrayaan 3 Price, Budget, Cost, (Orbiter, Lander, and Rover)". PM Sarkari Yojana Hindi (in en-US). Archived from the original on 24 August 2023. आह्रियत 23 August 2023. 
  44. "Chandrayaan-3 | Not just sons of Tamil Nadu but State's soil itself contributed to Moon mission". 2023-08-23. आह्रियत 2023-08-23. 
  45. Online |, E. T. (23 August 2023). "Most memorable moment for team Chandrayaan-3: Kalpana K, Deputy Project Director, Moon Mission". The Economic Times (in English). Archived from the original on 24 August 2023. आह्रियत 23 August 2023. 
  46. "Chandrayaan 3 Launch Live: India's Chandrayaan-3 moon mission lifts off from Sriharikota". The Times of India (in English). 14 July 2023. Archived from the original on 17 July 2023. आह्रियत 14 July 2023. 
  47. "ISRO seeks 75 crore more from Centre for Chandrayaan-3". 8 December 2019. आह्रियत 8 December 2019. 
  48. Bhattacharjee, Nivedita (August 24, 2023). "Chandrayaan-3 punches home India's lead in budget space flights". Reuters. Archived from the original on 26 August 2023. आह्रियत August 26, 2023. 
  49. "Chandrayaan-3 to cost Rs 615 crore, launch could stretch to 2021". 2 January 2020. Archived from the original on 30 December 2020. आह्रियत 3 January 2020. 
  50. "How much did India's Chandrayaan-3 lunar mission cost?". CNBC. 15 July 2023. Archived from the original on 17 July 2023. आह्रियत 15 July 2023. 
  51. Mike Wall (18 August 2023). "India's Chandrayaan-3 snaps close-up photos of moon ahead of landing try (video)". Space.com (in English). Archived from the original on 23 August 2023. आह्रियत 22 August 2023. 
  52. "India's moon rover completes its walk. Scientists analyzing data looking for signs of frozen water". AP News (in English). 2023-09-03. आह्रियत 2023-09-03. 
  53. "Chandrayaan-3 mission: On Moon, very hot to very cold — separated by just a few mm". The Indian Express (in English). 2023-08-29. Archived from the original on 29 August 2023. आह्रियत 2023-08-29. 
  54. "70-degree Celsius moon surface temperature was not expected: Scientists". Hindustan Times (in English). 2023-08-27. Archived from the original on 29 August 2023. आह्रियत 2023-08-29. 
  55. "India's moon rover confirms sulfur and detects several other elements near the lunar south pole". AP News (in English). 2023-08-29. Archived from the original on 29 August 2023. आह्रियत 2023-08-29. 
  56. "Chandrayaan-3 rover confirms presence of sulphur in lunar surface, search for Hydrogen underway: ISRO". www.telegraphindia.com (in English). Archived from the original on 29 August 2023. आह्रियत 2023-08-29. 
  57. "Uses of lunar sulfur". SAO/NASA Astrophysics Data System (ADS). 1992. Archived from the original on 30 August 2023. आह्रियत 30 August 2023. 
  58. "Chandrayaan-3 rover finds sulphur on moon’s south pole - The New Indian Express". www.newindianexpress.com. आह्रियत 2023-08-30. 
  59. "What has India's rover been up to on the Moon?". BBC News (in en-GB). 2023-08-30. Archived from the original on 30 August 2023. आह्रियत 2023-08-30. 
  60. "Chandrayaan-3's Pragyan rover confirms presence of sulfur on surface of Moon". Hindustan Times (in English). 2023-08-30. Archived from the original on 29 August 2023. आह्रियत 2023-08-29. 
  61. "Chandrayaan-3: Pragyaan rover detects presence of sulphur on Moon, search for hydrogen underway". Business Today (in English). 2023-08-29. Archived from the original on 29 August 2023. आह्रियत 2023-08-29. 
  62. "RAMBHA-LP on-board Chandrayaan-3 measures near-surface plasma content". www.isro.gov.in. आह्रियत 2023-08-31. 
  63. "ILSA listens to the movements around the landing site". www.isro.gov.in. आह्रियत 2023-08-31. 
  64. "Professor John Bridges". le.ac.uk (in English). Archived from the original on 29 August 2023. आह्रियत 2023-08-29. 
  65. Matthew Sparkes. "India's Chandrayaan-3 moon rover swerves to avoid crater". New Scientist (in en-US). Archived from the original on 29 August 2023. आह्रियत 2023-08-29. 
  66. "Modi in Bengaluru Live Updates: Touchdown point of Vikram lander will be known as "Shivshakti Point", says PM". The Indian Express (in English). 2023-08-25. Archived from the original on 26 August 2023. आह्रियत 2023-08-26. 
  67. "Modi in Bangalore Live: August 23 to be celebrated as National Space Day, announces PM Modi after ISRO Chandrayaan 3 Moon landing success". The Times of India (in English). 2023-08-26. Archived from the original on 26 August 2023. आह्रियत 2023-08-26. 
  68. "PM Modi announces August 23 as 'National Space Day', lauds Isro scientists". Hindustan Times (in English). 2023-08-26. Archived from the original on 26 August 2023. आह्रियत 2023-08-26. 
"https://sa.wikipedia.org/w/index.php?title=चंद्रयान-3&oldid=483813" इत्यस्माद् प्रतिप्राप्तम्