नासा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नैशनल् एरोनॉटिक्स् एण्ड् स्पेस् एडमिनिस्ट्रेशन्

(NASA)

नासा संस्थायाः मुद्रा
नासा संस्थायाः प्रतीकचिह्नम्
घोषः- For the Benefit of All[१]
नासा संस्थायाः ध्वजः
संस्थायाः विवरणम्
संस्थापनम् 29 1958 (1958-07-29) (65 years ago)
नैशनल् एड्वैज़री कमिटी फ़र् एरोनॉटिक्स्

(NACA) (१९१५–१९५८)[२]

अधिकारक्षेत्रम् अमेरिकासर्वकारः
मुख्यकार्यालयाः वाशिङ्गटन्, डि.सि.
३८°५२′५९″ उत्तरदिक् ७७°०′५९″ पश्चिमदिक् / 38.88306°उत्तरदिक् 77.01639°पश्चिमदिक् / ३८.८८३०६; -७७.०१६३९
कार्यकर्तारः १८,१००+[३]
वार्षिक-अर्थसङ्कल्पः US$१७.८ बिलियन् (वित्तवर्षम् २०१२)[४]
संस्थायाः
मुख्यपदाधिकारी
चार्ल्स् फ़्रैन्क् बोल्डेन्, नासा संस्थायाः प्रशसकः
जालस्थानम्
NASA.gov

नैशनल् एरोनॉटिक्स् एण्ड् स्पेस् एडमिनिस्ट्रेशन् (संस्कृतानुवादः-राष्ट्रियवैमानिक-अन्तरिक्षप्रशासनम्; आङ्ग्ल: National Aeronautics and Space Administration) अथवा नासा (सङ्क्षिप्तनाम) (आङ्ग्ल: NASA) अमेरिकादेशस्य एका अन्तरिक्षगवेषणा संस्था । १९५८ तमे वर्षे अस्याः संस्थायाः संरचना अभवत् । नासा इत्येव संक्षिप्तनाम्ना अस्याः ख्यातिः । नासायाः मुख्यकार्यालयः वाशिङ्गटन्, डि.सि. नगरे अस्ति । १९५८ तमवर्षस्य २९ तमे दिनाङ्के नैशनल् एड्वैज़री कमिटी फ़र् एरोनॉटिक्स् (NACA) इति अन्तरिक्षसंस्थायाः अवलुप्तिं कृत्वा अमेरिकासर्वकारः नैशनल् एरोनॉटिक्स् एण्ड् स्पेस् एक्ट्[५][६] माध्यमेन नासा इति संस्थायाः संरचनाम् अकरोत् । नासायाः बहुसफलकार्येषु अपोलो चन्द्रयात्रा अन्यतमा[७][८][९][१०]

इतिहासः[सम्पादयतु]

१९४६ तमे वर्षे 'एरोनॉटिक्स् ( NACA ) राष्ट्रियमन्त्रालयः 'सुपर्सनिक् बेल् एक्स्-१ रकेट्' विमानं प्रथमवारं परीक्षाम् अकरोत्[११]। १९५७-५८ समयकालः 'अन्ताराष्ट्रिय-भौगलिकसंवत्सरः' इति उत्घोषितः आसीत् । तन्निमित्तं अमेरिकादेशेस्य 'व्यान्-गार्ड्' इति नाम्ना विशेषप्रकल्पः आसीत् । १९५७ तमवर्षस्य ४ दिनाङ्के विश्वस्य प्रथमकृत्रिम-उपग्रहः (स्पुट्निक् १) सोवियेत्-रशियादेशेन प्रेषणानन्तरम् अन्तरिक्षशोधविषये अमेरिकादेशः अत्युत्साही आसीत् । अमेरीकीयकंग्रेस्-पक्षः NACAविभागस्य नेतारम् आहूय अविलम्बेन तथा क्षिप्रवेगेन कर्मान् समापयितुम् उक्तवान् । स्पुट्निक् सङ्कटम् (Sputnik crisis) इति नाम्ना ख्यातः अयं कालः । अमेरिकादेशस्य राष्ट्रपतिः डोयैट् डि ऐजेन्हावर् एवं तस्य मन्त्रिमण्डलः अन्तरिक्षशोधकार्यविषये तेषां चिन्तनं प्रकटितवन्तः । प्रधानतः NACA संस्थायाः अधीने अन्तरिक्षशोधनिमित्तम् एकस्य नूतनस्वतन्त्रविभागस्य संरचना । समकालैव १९५८ तमे वर्षे 'उन्नतगवेषणा-प्रकल्पसंस्था'(Advanced Research Projects Agency (ARPA)) अमेरिकादेशस्य सामरिकसहाय्यार्थं निर्मितम्[१२]

१९५८ तमवर्षस्य जुलैमासस्य २९ तमे दिनाङ्के राष्ट्रपतिना डोयैट् डि ऐजेन्हावर् महोदयेन 'नैशनल् एरोनॉटिक्स् एण्ड् स्पेस् एक्ट्' इति प्रस्तावपत्रे हस्ताक्षरम् कृत्वा नासायाः निर्माणम् अकरोत् । वस्तुतः १९५८ तमवर्षस्य अक्टोबर् मासस्य २९ तमे दिनाङ्के शुभारम्भदिवसः । ४६ वर्षपुरातनीं संस्थां विलोप्य नासायाः प्रारम्भः आसीत् । प्रारम्भे अस्याः संस्थायाः ८,००० कार्यकर्तारः आसन् । नासायाः वार्षिक-अर्थसङ्कल्पः आसीत् $१०० मिलियन्(यु एस् डलर्) । तदा नासा अन्तरिक्षकेन्द्रे त्रिणि प्रधानगवेषणागाराणि ('लेङ्गली'वैमानिकगवेषणागारं, विशेषवैमानिकगवेषणागारं तथा ल्युस् फ्लैट् परिचालना गवेषणागारम्) तथा द्वे लघुपरीक्षणकेन्द्रे आस्ताम्[१३]। १९५९ तमे वर्षे राष्ट्रपतिः ऐजेन्हावर् महोदयः 'नासा'प्रतीकचिह्नं अनुमोदितवान्[१४]

टिप्पणी[सम्पादयतु]

  1. Lale Tayla and Figen Bingul (२००७). "नासा "for the benefit of all."— Dr. Süleyman Gokoglu महोदयेन सह साक्षात्कारः". The Light Millennium. 
  2. यु.एस्. सेन्टेन्नियल् अफ़् फ्लैट् कमिशन्, NACA. Centennialofflight.gov. परिशोधितम् २०११-११-०३.
  3. "नासा कार्यशक्तिः (प्रारूपम्)". नासा. जानवरी ११, २०११. आह्रियत डिसेम्बर् १७, २०१२. 
  4. टैटल्, एमि (डिसेम्बर् २, २०११). "नासायाः बजेट् २०१२". डिस्कवरी न्युज़्. Archived from the original on 2012-11-14. आह्रियत जनवरी ३०, २०१२. 
  5. NASA (2005). "The National Aeronautics and Space Act". NASA. आह्रियत 29 August 2007. 
  6. Lucas, William R. (1989-07). From naca to nasa. NASA. pp. 32–33. ISBN 978-0-16-004259-1. आह्रियत 27 May 2009.  More than one of |author= and |last= specified (help)
  7. "What Does NASA Do?". NASA. 2005. Archived from the original on 1 April 2012. आह्रियत 29 August 2007. 
  8. Release:11-301, NASA (14 September 2011). "NASA Announces Design For New Deep Space Exploration System". NASA. आह्रियत 14 September 2011. 
  9. VideoLibrary, C-Span (14 September 2011). "Press Conference on the Future of NASA Space Program". c-span.org. Archived from the original on 8 February 2012. आह्रियत 14 September 2011. 
  10. NewYorkTimes, The (14 September 2011). "NASA Unveils New Rocket Design". nytimes.com. आह्रियत 14 September 2011. 
  11. "एरोनॉटिक्स् ( NACA ) राष्ट्रियमन्त्रालयः एवं 'सुपर्सनिक् बेल् एक्स्-१' विमानम्". नासा. आह्रियत सेप्टेम्बर् ३०, २०११. 
  12. Subcommittee on Military Construction, United States. Congress. Senate. Committee on Armed Services (21, 24 January 1958). Supplemental military construction authorization (Air Force).: Hearings, Eighty-fifth Congress, second session, on H.R. 9739.. 
  13. "T. KEITH GLENNAN". NASA. 4 August 2006. Archived from the original on 8 July 2008. आह्रियत 15 July 2009. 
  14. Executive Order 10849 (Wikisource)

बाह्यसम्पर्काः[सम्पादयतु]

साधारणतथ्यानि
अधिकज्ञानार्थम्
"https://sa.wikipedia.org/w/index.php?title=नासा&oldid=485239" इत्यस्माद् प्रतिप्राप्तम्