चम्पकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Champak

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Magnoliids
गणः Magnoliales
कुलम् Magnoliaceae
वंशः Magnolia
जातिः M. champaca
द्विपदनाम
Magnolia champaca
(L.) Baill. ex Pierre[१]
पर्यायपदानि
  • Champaca michelia Noronha
  • Magnolia membranacea P.Parm.
  • Michelia aurantiaca Wall.
  • Michelia blumei Steud.
  • Michelia champaca L.
  • Michelia euonymoides Burm.f.
  • Michelia pilifera Bakh.f.
  • Michelia pubinervia Blume
  • Michelia rheedei Wight
  • Michelia rufinervis Blume
  • Michelia rufinervis DC.
  • Michelia sericea Pers.
  • Michelia suaveolens Pers.
  • Michelia tsiampacca Blume
  • Michelia velutina Blume nom. illeg.
  • Sampacca euonymoides (Burm.f.) Kuntze
  • Sampacca suaveolens (Pers.) Kuntze
  • Sampacca velutina Kuntze
  • Talauma villosa f. celebica Miq.

चम्पकम्(Michelia champaca Linn.) इति नाम्ना किंचन श्वेतपुष्पं वर्णस्य पुष्पं वर्तते। न केवलं श्वेतम् अपितु पीतं किंच सुवर्णस्य वर्णम् इव अपि भवति। अस्य पुष्पस्य वृक्षः चीरहरित्वृक्षः नाम आवर्षं वृक्षे पत्राणि तिष्ठन्ति। पुष्पं सुरभीगन्धयुक्तं भवति। वर्षऋतुतः वसन्तऋतुपर्यन्तं अस्य पुष्पस्य प्रस्फुटणस्य कालः। तथापि वसन्तऋतौ एव अधिकानि विकसन्ति। किंच एतत् वक्तुं शक्यते शैत्यकालं विहाय प्रायः आवर्षं पुष्पाणि विकसन्ति।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. Fl. Forest. Cochinch. 1: t. 3 (1880). "WCSP (2013). World Checklist of Selected Plant Families. Facilitated by the Royal Botanic Gardens, Kew.". आह्रियत July 17, 2013. 
"https://sa.wikipedia.org/w/index.php?title=चम्पकम्&oldid=482798" इत्यस्माद् प्रतिप्राप्तम्