चित्रोष्ट्रः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Giraffe
[[image:Girafa de Angola.JPG ]]
संरक्षणस्थितिः
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Animalia
सङ्घः Chordata
वर्गः Mammalia
गणः Artiodactyla
कुलम् Giraffidae
वंशः Giraffa
जातिः G. camelopardalis
द्विपदनाम
Giraffa camelopardalis
(Linnaeus, 1758)
[[image:Giraffa camelopardalis distribution.svg Range map of the giraffe divided by subspecies.]]
Range map of the giraffe divided by subspecies.
उपविभागीयस्तरः

9, see text

चित्रोष्ट्राः बहु उन्नतप्रणिनः । सुन्दरवर्णयुक्तप्राणिनः एते द्रष्टॄन् आकर्षयन्ति । विभिन्नाकारकाः एते प्राणिनः केवल दक्षिणाफ्रिकादेशस्य वने द्र्ष्टुं शक्यन्ते। सामान्यतः अकेशियानामकाः वृक्षाः यत्र भवन्ति तत्र एते वसन्ति इति वदन्ति । चित्रोष्ट्राणां शरीरं चत्वारिमीटर्रमितं दीर्घं भवति । पुच्छं ८६० मि.मीटर् दीर्घम् । भारः सामान्यतया ५५० किलो तः १८०० किलोपर्यन्तं भवति । एतेषां कण्ठस्य पृष्टभागः बहु दृढः भवति । एतेषां वर्णः कपिशः पिङ्गलः वा भवति । शरीरे धूसरवर्णस्य चित्राणि भवन्ति । उदरभागस्य वर्णः किञ्चिदिव मन्दः। यथा यथा एतेषां वर्धनं भवति तथा तथा वर्णः गाढः जायमानः भवति।

चित्रोष्ट्राणां पृष्ठे दीर्घं अस्थिद्वयं भवति । शिरसि शृङ्गद्वयम् अस्ति इव चिन्हं दृश्यते । लघ्वाकारकं कर्णद्वयम् अस्ति । एतस्य कर्णौ तीक्ष्णौ । एतेषां गन्धग्राहणशक्तिः विशिष्टा । एतेषां नेत्रे बृहत् । पक्ष्मणि अपि दीर्घे । लघु वेणी इव पृच्छमस्ति । एते सामान्यतया समूहे वसन्ति । स्वभावतः शान्ताः तथा किञ्चित् भीरवः अपि। चित्रोष्ट्र्याः बुद्धिः तीक्ष्णा भवति । सा अपायस्य सन्दर्भं शीघ्रम् अभिजानन्ति ।

चित्रोष्ट्राः एकघण्टाभ्यन्तरे ४८ कि.मी. वेगेन धावन्ति ।एतैः सह धावनसमये कदाचित् अश्वाः अपि पराजयं प्रप्नुवन्ति । एते शत्रुप्राणिनां विषयं शीघ्रम् अभिजानन्ति । एतेषाम् उपरि ये प्राणिनः आक्रमणं कर्तुम् आगच्छन्ति तेषाम् उपरि एते पादग्रेण प्रहरन्ति नोचेत् शिरसि सम्यक् ताडयन्ति । एतेषां ताडनं बहु कठिणं भवति ।

चित्रोष्टाः आहारखादनसमये, जलपानावसरे स्वस्य पादाग्रं नमयन्ति, प्रातः, सायंकाले च अहारान्वेषणार्थं गच्छन्ति । मध्याह्ने विश्रान्तिं स्वीकुर्वन्ति । अकेषिया- वृक्षस्य पर्णं बहु आनन्देन खादन्ति । अन्यवृक्षस्य पर्णानि अपि खादन्ति । एते शाकाहारिप्राणिनः । जलं विना अनेकदिनानि स्थातुम् अपि शक्नुवन्ति । एते सामान्यतया स्थित्वा एव निद्रां कुर्वन्ति । भूमौ शयनं तु बहु विरलम् । चित्रोष्ट्रयः सामान्यतया ४५० दिनानि यावत् गर्भं धरन्ति । ताः सकृत् एकस्य अथवा द्वयोः शावकयोः कृते जन्मं यच्छन्ति । एताः शावकाः जन्म प्राप्य विंशति निमेषेषु स्वयं तिष्ठन्ति। शावकानां मातापितरौ तान् बहु आसक्त्या पालयन्ति समूहे स्थिताः अन्यचित्रोष्टाः अपि शावकान् बहु प्रीत्या पालयन्ति ।

सिंहाः, व्याघ्राः, तरक्षवःइत्यादयः बलिष्ठप्राणिनः चित्रोष्ट्राणां वैरिणः। बहु साधुस्वभावयुतानाम् एतेषां मनुष्यैः अपि आपायः अस्ति । जलपानस्मये, खादनसमये, निद्रासमये एतेषां किञ्चित् आत्मविस्मृतिः भवति । तस्मिन् समये एव एते शत्रुभ्यः बलिभूताः भवन्ति । सामान्यतया एते २० वर्षाणि जीवन्ति ।

विश्वस्य सर्वमृगालयेषु चित्रोष्ट्राणां पालनं भवति । आकर्षकरूपकारणतः ऐतान् प्राणिनः दृष्ट्वा जनाः बालाः च बहु आनन्दम् अनुभवन्ति । मृगालये एतेषां कृते वृक्षस्य शाखाः, शुष्कतृणं, गोधूमतुषं च अहाररुपेण यच्छन्ति । गृञ्जनकं पलाण्डुः, कुळित्थम् इत्येतानि अपि यच्छन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. फलकम्:IUCN2012.2
"https://sa.wikipedia.org/w/index.php?title=चित्रोष्ट्रः&oldid=480305" इत्यस्माद् प्रतिप्राप्तम्