सामग्री पर जाएँ

चिन्ता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

चिन्ता-अवसादयोः लक्षणं कारणं च मनोविज्ञानस्य महत्त्वपूर्णः विषयः अस्ति । तस्मिन् योगस्य प्रभावं ज्ञातव्यम् । चिन्ता-विषादयोः कारणानि, लक्षणं, यौगिकप्रबन्धनं च विषये अध्ययनं कर्तुं । पाठकाः, भवतः सूचनार्थं भवन्तं वदामः यत् यदा नकारात्मकतनावस्य स्थितिः दीर्घकालं यावत् स्थास्यति तदा पश्चात् एषः तनावः चिन्ताम् अवसादं च जनयति। इदानीं भवन्तः अवश्यं चिन्तयन्ति यत् तनावस्य चिन्तायाः च अवसादस्य च भेदः अस्ति? तेषां नियन्त्रणार्थं कानि कारणानि परिमाणानि च।

चिन्ता का अर्थ परिभाषा च

[सम्पादयतु]

चिन्ता वस्तुतः किम् ? चिन्ता वस्तुतः दुःखदः भावात्मका अवस्था अस्ति। यस्मात् कारणात् व्यक्तिः केनचित् प्रकारेण अज्ञातभयेन पीडितः भवति, चञ्चलः, दुःखितः च तिष्ठति । चिन्ता वस्तुतः भविष्ये आगमिष्यमाणा वा घटितुं वा कस्यापि भयंकरसमस्यायाः विषये व्यक्तिं प्रति चेतावनीसंकेतः भवति । अस्माकं प्रत्येकं दैनन्दिनजीवने भिन्नभिन्नरूपेण चिन्ताम् अनुभवति । केचन जनाः लघुसमस्यां अपि अतीव तनावपूर्णरीत्या गृहीत्वा अतीव चिन्तिताः भवन्ति । यदा केचन जनाः जीवनस्य कठिनतमानि परिस्थितयः अपि सहजतया गृहीत्वा शान्ततया, विवेकपूर्णतया च समस्यानां समाधानं कुर्वन्ति। वस्तुतः चिन्ता स्वस्य दृष्टिकोणस्य उपरि निर्भरं भवति।

न केवलं अस्माकं दैनन्दिनजीवनस्य कार्याणि चिन्तया प्रभावितानि भवन्ति, अपितु अस्माकं कार्यप्रदर्शनं, बुद्धिः, सृजनशीलता इत्यादयः अपि नकारात्मकरूपेण प्रभाविताः भवन्ति। अतिचिन्ताकारणात् मनुष्यस्य व्यक्तित्वं दुर्प्रभावितं भवति, सः किमपि कार्यं सम्यक् कर्तुं न शक्नोति इति वक्तुं शक्यते ।

परिभाषा

[सम्पादयतु]

अनेकाः मनोवैज्ञानिकाः चिन्ताम् स्वकीयेन प्रकारेण परिभाषितवन्तः। केचन प्रमुखाः यथा -

1. “चिन्ता एकः भावनात्मकः दुःखदः च अवस्था अस्ति या व्यक्तिस्य अहङ्कारं आसन्नधमकीविषये सचेष्टयति, येन व्यक्तिः पर्यावरणेन सह अनुकूलरूपेण व्यवहारं कर्तुं शक्नोति (Freud, 1924)

2. "चिन्ता सुखानुभवस्य सम्भाव्यधमकीयाः कारणेन अतिसतर्कतायाः अवस्था अस्ति।" (Rhoff, 1985)

3. “चिन्ता चिह्नितनकारात्मकप्रभावेन, तनावस्य शारीरिकलक्षणानाम् सम्भावनायाः भयेन च लक्षणीयः मनसः अवस्था अस्ति । (American Psychiatric Association 2005, & Barlop, 1988)

4. "चिन्ता अवसादस्य अपि निकटसम्बन्धी अस्ति।" (Barlow, 1998)

5. "चिन्ता अवसादः च तनावस्य क्रमिकभावनात्मकप्रभावौ स्तः।" अत्यन्तं तनावः कालान्तरे चिन्तायां परिणमति, दीर्घकालीनचिन्ता च अवसादस्य रूपं गृह्णाति । (आर. अग्रवाल, 2001)

चिन्ता के प्रकार-

प्रसिद्ध मनोवैज्ञानिक सिग्मण्ड फ्रायड ने निम्नलिखित त्रयः प्रमुखाः प्रकाराः चिन्ता-

1. वास्तविकचिन्ता

2. न्यूरोटिक चिन्ता

3. नैतिकचिन्ता

स्पीलबर्ग, 1985 निम्नलिखित द्वे प्रकाराः वर्णिताः सन्ति -

1.लक्षणचिन्ता

2.स्थितिगतचिन्ता

चिन्ता लक्षणम्

[सम्पादयतु]

चिन्ता लक्षणं निम्नलिखितबिन्दुनान्तर्गतं व्याख्यातुं शक्यते -

1.शारीरिकलक्षणं

2.भावनात्मकलक्षणं

3. संज्ञानात्मकलक्षणं

4. व्यवहार लक्षण

दैहिक लक्षण

[सम्पादयतु]
  • अत्यधिक शारीरिक थकान
  • सम्पूर्ण शरीर में मांसपेशियों का तनाव अत्यधिक पसीना
  • उच्च रक्तचाप
  • हृदय गति व धड़कन में वृद्धि
  • पेट की समस्याएँ
  • शिरोवेदना
  • वजन घटना
  • हस्तपादादिशीतलता।

भावनात्मक लक्षण

[सम्पादयतु]
  • चंचल तथा तनावग्रस्त होने।
  • दुःखी निराशाजनक
  • भ्रमित
  • चिड़चिड़ापन

संज्ञानात्मक लक्षण

[सम्पादयतु]
  • नकारात्मकचिन्तन
  • भविष्यस्य विषये दुःखदः कल्पना।

व्यवहारलक्षणम्

[सम्पादयतु]
  • अन्तःमुखी भवितुं
  • अन्येभ्यः जनाभ्यः स्वं गोपयितुं प्रयत्नः।

भावनात्मक लक्षण

[सम्पादयतु]
  • चंचल तथा तनावग्रस्त होने।
  • दुःखी निराशाजनक
  • भ्रमित
  • चिड़चिड़ापन

संज्ञानात्मक लक्षण

[सम्पादयतु]
  • नकारात्मकचिन्तन
  • भविष्यस्य विषये दुःखदः कल्पना।

व्यवहारलक्षणम्

[सम्पादयतु]
  • अन्तःमुखी भवितुं
  • अन्येभ्यः जनाभ्यः स्वं गोपयितुं प्रयत्नः।
  • नकारात्मकचिन्तनस्य कारणेन निर्णयग्रहणे कठिनता। एवं स्पष्टं भवति यत् चिन्ता न केवलं अस्माकं शरीरं अपितु अस्माकं भावानाम्, विचाराणां, व्यवहारस्य च अत्यन्तं नकारात्मकरूपेण प्रभावं करोति ।

अवसादार्थः

[सम्पादयतु]

मनोविकारः । यदा कश्चन व्यक्तिः दीर्घकालं यावत् चिन्तास्थितौ तिष्ठति तदा तत् "विषादस्य" रूपं गृह्णाति । अवसादस्य अवस्थायां व्यक्तिस्य मनः अतीव विषादग्रस्तं तिष्ठति तथा च मुख्यतया निष्क्रियतायाः, एकान्ते निद्रायाः, आत्महत्यायाः प्रयासस्य च प्रवृत्तिः भवति एतादृशः विषादग्रस्तः स्वं दरिद्रं, दुर्बलं च मन्यते, जीवनं निष्प्रयोजनं मन्यते च ।

अवसादस्य लक्षणं

[सम्पादयतु]

अवसादस्य लक्षणं निम्नलिखितबिन्दुनान्तर्गतं व्याख्यातुं शक्यते

क. भावनात्मक लक्षण

ख. संज्ञानात्मक लक्षण ग. प्रेरक लक्षण घ. व्यवहारलक्षणं च. शारीरिकलक्षणम्

तस्य विस्तृतं वर्णनं यथा-

क. भावनात्मक लक्षण-

  • उदासी
  • निराशा
  • उदास होना
  • शर्म
  • अपराधबोध
  • व्यर्थता आदि भाव। तेषु दुःखस्य भावः सर्वाधिकं महत्त्वपूर्णः अस्ति । “अवसादग्रस्तानां ९२% रोगिणां जीवने मुख्या रुचिः नास्ति, ६४% च अन्येषां प्रति उदासीनतां विकसयति । (Clark, Beck & Beck, 1994)

ख संज्ञानात्मक लक्षण -

अपने भविष्यस्य विषये अत्यधिकं नकारात्मकं चिन्तनं

ग प्रेरक लक्षणम् -

  • स्वस्य दैनन्दिनक्रियासु रुचिः नास्ति।
  • दीक्षाप्रवृत्तेः अभावः।
  • स्वेच्छया कार्यं कर्तुं प्रवृत्तेः अभावः।

"विषादः कामानां पक्षाघातः।" (Aaron Beck)

d. व्यवहारस्य लक्षणम् -

  • अत्यन्तं अन्तःमुखी स्वभावः व्यवहारः च
  • एकान्ते भवितुं प्रवृत्तिः
  • जनानां सह सामाजिकता न करणीयः।


  • निष्क्रियता आदि।

च. शारीरिक लक्षण-

  • शिरोवेदना
  • कब्ज एवं अपच
  • वक्षसि वेदना
  • अनिद्रा
  • भोजन में अरुचि
  • सम्पूर्ण शरीर में वेदना तथा थकान आदि।

== अवसादस्य प्रकाराः === मनोवैज्ञानिकाः अवसादं निम्नलिखितद्वये वर्गे विभक्तवन्तः-

क. प्राथमिक विषाक्त विकृति विज्ञान

b. विकारविकार

एतेषां व्याख्या यथा-

क. प्रमुखविषादविकारः -

  • अस्मिन् व्यक्तिः एकं वा अधिकं वा अवसादप्रकरणं प्राप्नोति ।
  • अस्मिन् अवसादवर्गे न्यूनातिन्यूनम् सप्ताहद्वयं यावत् तस्य व्यक्तिस्य रोगस्य लक्षणं भवितुमर्हति ।
  • निष्क्रियता आदि।

च. शारीरिक लक्षण-

  • शिरोवेदना
  • कब्ज एवं अपच
  • वक्षसि वेदना
  • अनिद्रा
  • भोजन में अरुचि
  • सम्पूर्ण शरीर में वेदना तथा थकान आदि।

== अवसादस्य प्रकाराः === मनोवैज्ञानिकाः अवसादं निम्नलिखितद्वये वर्गे विभक्तवन्तः-

क. प्राथमिक विषाक्त विकृति विज्ञान

b. विकारविकार

एतेषां व्याख्या यथा-

क. प्रमुखविषादविकारः -

  • अस्मिन् व्यक्तिः एकं वा अधिकं वा अवसादप्रकरणं प्राप्नोति ।
  • अस्मिन् अवसादवर्गे न्यूनातिन्यूनम् सप्ताहद्वयं यावत् तस्य व्यक्तिस्य रोगस्य लक्षणं भवितुमर्हति ।

ख. Dysthymic pathology-

अस्मिन् अवसादस्य मनोभावः दीर्घकालीनः भवति। अस्मिन् न्यूनातिन्यूनं एकवर्षद्वयं यावत् मनुष्यस्य दैनन्दिनकार्येषु रुचिः नष्टा भवति, जीवनं च व्यर्थं दृश्यते । एतादृशाः जनाः प्रायः दिवसं यावत् अवसादस्य अवस्थायां तिष्ठन्ति । ते प्रायः अतिनिद्रा वा निद्रायाः अभावः, निर्णयेषु कष्टं, एकाग्रतायाः अभावः, अतिक्लान्तिः च भवन्ति ।

चिन्ता अवसादस्य च कारणानि

[सम्पादयतु]

चिन्तायाः कारणानि -

मनोवैज्ञानिकानां मते चिन्तायां मुख्यकारणानि निम्नलिखितरूपेण सन्ति-

1. जैविक कारक

2. मनोवैज्ञानिक कारक

3. शिक्षण सम्बन्धी कारक

4. संज्ञानात्मक

व्यवहारकारकाः

एतेषां व्याख्या यथा-

1. जैविककारक- केषाञ्चन विद्वांसस्य मतं यत् चिन्ता आनुवंशिककारणात् अपि भवति अर्थात् व्यक्तिस्य अन्तः केचन जीनाः सन्ति ये चिन्तायाः उत्तरदायी भवन्ति

इदं मनसि स्थापयितुं योग्यं यत् कोऽपि एकः जीनः चिन्ताजनकः नास्ति, अपितु एतादृशः एकादशाधिकः जीनः अस्ति। अस्य मतस्य समर्थनं कुर्वतां विद्वान् मध्ये आइसेन्फ्, ग्रे, लेडर, विङ्ग इत्यादीनां नामानि उल्लेखनीयाः सन्ति ।

2. मनोवैज्ञानिककारकाः

अस्य विचारधारानुसारं अहंकारस्य पदार्थस्य च इच्छानां अचेतनविग्रहस्य कारणेन चिन्ता उत्पद्यते ।

3. शिक्षणसम्बद्धाः कारकाः : अनेके विद्वांसः मतं यत् पर्यावरणे अपि एतादृशाः बहवः कारकाः सन्ति, येषां कारणात् व्यक्तिः चिन्तितः भवति

4. संज्ञानात्मक-व्यवहारकारक-

मनोवैज्ञानिकानां मते यदा कस्यचित् व्यक्तिस्य पुरतः एतादृशी स्थितिः उत्पद्यते, या तस्य नियन्त्रणात् बहिः भवति, तदा सः चिन्तितः भवति। एतेन सह यदा कश्चित् आत्मनः असहायः दुर्बलः च मन्यते तदा अपि सः चिन्तां कर्तुं आरभते । एवं चिन्तायाः बहूनि कारणानि इति स्पष्टम् ।

अवसादस्य कारणानि-

अवसादस्य कारणानां व्याख्या यथा-

  • जैविक कारक
  • मनोगतिशील विचारधारा
  • संज्ञानात्मक विचारधारा

जैविक विचारधारा-

अस्य मतस्य अनुसारं अवसादस्य कारणं जीनानि वा केचन वा भवन्ति शारीरिकसमस्या वा आनुवंशिकता वा .

मनोगतिशीलविचारधारा-

अस्याः विचारधारायाः जन्म फ्रायडस्य तस्य शिष्यस्य कार्ल अब्राहमस्य च इति मन्यते।

अस्य मतेन यदा कश्चित् प्रियजनेन वा परिस्थित्या वा विरक्तः भवति अर्थात् यदा सः व्यक्तिः, वस्तु वा परिस्थितिः तस्मात् दूरं गच्छति तदा सः अवसादं गच्छति।

संज्ञानात्मकविचारधारा-

अस्य मतस्य अनुसारं अवसादस्य मुख्यकारणं व्यक्तिस्य नकारात्मकचिन्तनम् एव भवति। अस्य कारणात् सः अतीतानां घटनानां कृते पश्चात्तापं करोति, येन तस्मिन् आत्मदोषस्य भावः सृज्यते, भविष्यस्य विषये निराशाजनकाः कल्पनाः च भवन्ति । फलतः सः वर्तमानकालस्य सम्यक् उपयोगं कर्तुं असमर्थः भवति, दुःखितः निराशः च तिष्ठति ।

चिन्ता-अवसादयोः योग-प्रबन्धनम्

[सम्पादयतु]

चिन्ता-अवसादयोः योग-समाधानस्य विषये ज्ञातुं पूर्वं एषा चिकित्सा केन सिद्धान्ते कार्यं करोति इति ज्ञातव्यम्।

योगचिकित्सायाः सिद्धान्तः-

वास्तवतः यदि दृष्टः तर्हि योगः औषधं न अपितु जीवनशैली अस्ति। यस्य माध्यमेन जीवनस्य विविधानां आवश्यकतानां प्रबन्धनार्थं प्रयत्नाः क्रियन्ते। योगः कोऽपि अभ्यासः भवेत्, यथा आसनः, प्राणायामः, मन्त्रजपः इत्यादयः। एतेषां सर्वेषां मुख्यं उद्देश्यं व्यक्तिस्य चिन्तनस्य, चरित्रस्य, व्यवहारस्य च परिष्कारः भवति । यथा यथा सद्गुणो वर्धते तथा तथा चिप्तस्य परिष्कारः। अतः योगाभ्यासः प्राणशक्तिविघ्नान् दूरीकृत्य मनः शुद्धयति । फलतः नकारात्मकचिन्तनं त्यक्त्वा व्यक्तिः सकारात्मकतां प्रति गच्छति तस्य सर्वाः समस्याः रोगाः च क्रमेण गच्छन्ति ।

चिन्ता का योग समाधान-

षट्कर्म – जलनेति, कपालभाटी, शतक्रम व कुञ्जल

आसन – श्वास की जागरूकता के साथ संयुक्त संचालन के लिये व्यायाम

तदासन (5-10 बार)

तिर्यक ताडासन (5-10 बार)

कति चक्रासन (5- 10 बार)

सूर्य नमस्कार (3-5 पुनरावृत्ति)

पद्मासन

सिद्धासन

स्वस्तिकासन गोमुखासन

शषशासन

वज्राकासन

सर्वंगासन

हलासन

सिंघासन तथा हसासन

शवासन (15-20 मिनट) आदि के लिये

नोट-प्रत्येक आसन मस्त विश्राम के बाद कतिपयानि क्षणाः।

प्राणायाम-

नाडी शोधन प्राणायाम

भ्रमारी प्राणायाम

उज्जयि प्राणायाम

चन्द्रभेदी प्राणायाम

नोट- आदौ कोई भी अभ्यास अपने समय व बल के अनुसार करना चाहिए। क्रमेण व्यायामानां आवृत्तिः वर्धनीया। प्राणायामस्य अभ्यासः प्रारम्भे ३-५ पुनरावृत्तिभिः सह कर्तुं शक्यते । चन्द्रभेदी प्राणायामस्याभ्यासोऽत्यन्तशीते न कर्तव्यः।

विश्राम व्यायाम

योग निद्रा

मन्त्र जप – गायत्री मंत्र जप

अन्य अभ्यास

ओमकार का नियमित जप

स्वाध्याय

प्रातःकाल

अत्यधिक मिर्च-मसालेदार पदार्थ खाने से परहेज

समय प्रबंधन का अनुसरण

ईश्वर की नियमित मार्ग एवं सद्वृत्ति करने की प्रार्थना करें

विषाद का यौगिक समाधान -

शत्कर्म-

जल नेति

कपालभंति

वामन

शित्क्रम

व्युत्क्रम

नोट- आदौ अतिदीर्घ काल कपालभाति का अभ्यास न करें।

जलनेति, इन्वर्जन तथा शीतकर्म भी नित्य अभ्यास कर सकते हैं तथा च सप्ताहे २-३ बार वामन कर सकते हैं।

आसन

सांची ऑपरेशन अभ्यास

तदासन

तिरियाक ताडासन

काति चक्रासन

सूर्य नमस्कार

हलासन

विपितार करणी आसन

सर्वंगासन

शीर्षासन

मर्धरियासन

सिंघासन हसासन

शशंक-भूजंगासन

काष्टासन आसन आदि।

टिप्पणी-

आसनं कुर्वन्तः सदा आरम्भे सुलभासु कठिनासनेषु गच्छन्तु।

प्रत्येकं योगाभ्यासं श्वासजागरूकेन सह भवेत्। प्रत्येकं व्यायामं कुशलस्य योगप्रशिक्षकस्य निरीक्षणे भवतः शरीरस्य क्षमतानुसारं करणीयम्।

प्राणायाम -

नाडी शोधन प्राणायाम

भस्त्रिका प्राणायाम

भ्रमारी प्राणायाम

सूर्यभेदी प्राणायाम

नोट- अत्यन्त ग्रीष्मकालीन दिनेषु भस्त्रिका एवं सूर्यभेदी प्राणायाम का अधिक अभ्यास न करना चाहिए।

जप मंत्र-

महामृत्युंजय मंत्र का जप

ओंकार उच्चारण

अन्य अभ्यास -

प्रातः भ्रमण

शरीर मन को एक या अन्य कार्य में व्यस्त रखना। हल्के पचने योग्य भोजन

सकारात्मक विचार आदि पुस्तकों का पठन-श्रवण।

टिप्पणी -

विषादरोगी कोऽपि व्यायामः न कर्तव्यः येन सः अन्तःमुखी भवति। यथाशक्ति तादृशव्यायामान् कर्तुं कर्तव्याः येन शरीरं मनः च गतिशीलं तिष्ठति।

विषादरोगिभ्यः योगनिद्राध्यानभ्यासं न दातव्यम्। स्पष्टं यत् यदि केचन योगव्यायामाः नियमितरूपेण क्रियन्ते तर्हि चिन्ता-विषादस्य समस्यां बहुधा नियन्त्रयितुं शक्यते ।

सारांशः

[सम्पादयतु]

उपर्युक्तविमर्शात् भवन्तः अवश्यमेव ज्ञातवन्तः यत् चिन्ता-विषादयोः समस्या कथं उत्पद्यते, चिन्ता-विषादयोः कति प्रकाराः सन्ति इति। एते के सम्बन्धिनः, कथं च तेषां प्रबन्धनं कर्तुं शक्यते। मनुष्यस्य कीदृशी समस्या भवति चेदपि तस्य मूलकारणं जीवनस्य सम्यक् अवगमनस्य अभावः एव । यदि वयं स्वजीवनं गभीरं अवगन्तुं शिक्षेम तथा च तस्य अनुभवं कुर्मः तथा च यदि वयं किमपि कार्यं कर्तुं पूर्वं बुद्धिपूर्वकं चिन्तयामः तर्हि वयं किञ्चित्पर्यन्तं स्वसमस्यानां समाधानं कर्तुं शक्नुमः। वस्तुतः योगः व्यक्तिस्य समानविवेकस्य सकारात्मकतायाः च निर्माणस्य नाम अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=चिन्ता&oldid=474893" इत्यस्माद् प्रतिप्राप्तम्