जमैका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जमैकादेशः(Jamaica)(Listeni/əˈmkə/) एष्याखण्डस्य द्वीपदेशः वर्तते । एषः करिबियन्-प्रदेशेषु पञ्चमबृहत्तमद्वीपदेशः वर्तते । अत्रत्याः जनानां नाम टैनो भवति । अरवकान् भाषायां जेमाका इति उच्यते । अरण्यं तथा जलस्य भूमिः इति जेमाका इत्यस्य अर्थः भवति ।

इतिहासः[सम्पादयतु]

१६६५ तमे वर्षे इङ्ग्लेण्डदेशः शासनं कृतवन्तः । अस्य शासनकाले जमैका इति नामकरणम् अभवत् । १९६२ तमे वर्षे अगस्ट् मासस्य ६ दिनाङ्के इङ्ग्लेण्डदेशस्य शासनात् स्वातंत्र्यं प्राप्तम् । अस्य देशस्य सर्वकारस्य मुख्याधिकारी तथा प्रधानमंत्री च पोर्टिया सिम्प्सन् वर्तते ।

संस्कृतिः[सम्पादयतु]

सङ्गीतम्[सम्पादयतु]

यद्यपि जमैकादेशः लघुदेशः वर्तते तथापि जमैका संस्कृतिः दृढः वर्तते । सङ्गीतप्रकारेषु रेगे(reggae), स्का(ska), मेण्टो(mento), राक्स्टेडी(rocksteady), डब्(dub), तथा च इदानीं नृत्यसभागृहः, रग्गा(ragga) इत्यादि बहु प्रसिद्धञ्च वर्तते । अन्ताराष्ट्रिय सुप्रसिद्धगायकाः जमैकादेशे जन्मप्राप्तवन्तः । ते,

  • मिल्लि स्माल्(Millie Small)
  • पीटर् तोश्(Peter Tosh)
  • बन्नी वैलर्(Bunny Wailer)
  • बिग् यूत्(Big Youth)
  • जिम्मी क्लिफ्(Jimmy Cliff) इत्यादि ।

न्यू योर्क् नगरे सुप्रसिद्धः हिप्-हाप् सङ्गीतार्थं जमैकदेशीयान् जनान् एव स्वीकुर्वन्ति ।

साहित्यम्[सम्पादयतु]

ऐयान् फ्लेमिङ्ग्वर्यः पौनपुन्येन जेम्स् बाण्ड् कादम्बरिषु जमैकादेशस्य द्वीपं उपयुक्तवान् । पत्रकर्ता अथा लेखकः एच् जि डे लिस्सर् (१८७८-१९४४) तस्य कादम्बरिषु पार्श्वदेशवत् उपयुक्तवान् ।

चलनचित्रम्[सम्पादयतु]

१९५० तमे वर्षे चलनचित्रनटः एरोल् फ़्लिन्वर्यः(Errol Flynn) तस्य तृतीयपत्नी पाट्रिस् वेमोर्वर्यया (Patrice Wymore) सह निवसति स्म । फ़्लिन्-वर्यः टुरिसं विभागस्य अभिवृद्ध्यर्थं सहाय्यं कृतवान् ।

पाकपद्धतिः[सम्पादयतु]

  • जमैकादेशः तस्य सङ्क्षोभस्य उपस्करार्थं प्रसिद्धं वर्तते ।
  • जमैकादेशः ऱेड् स्ट्रैप् बिर् तथा ब्लू मौण्टैन् काफी कृते बहु प्रसिद्धं वर्तते ।

चित्रमुद्रिका[सम्पादयतु]

चित्रवीथिका[सम्पादयतु]

बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जमैका&oldid=463211" इत्यस्माद् प्रतिप्राप्तम्