जलसंरक्षणम्

जलस्य प्रत्येकं बिन्दु अपि बहु अमूल्यं वर्तते । अतः तस्य संरक्षणार्थं केच उपायाः अत्र सूचिताः सन्ति ।
संरक्षणोपायाः[सम्पादयतु]
- गृहस्थजलनलिकातः जलनिस्स्रावणमावरोधनीयम् ।
- गृहस्यजलभण्डारतः जलस्य बहिरागमनमवरोधनीयम् ।
- जलं न प्रदूषयितव्यम् । अनेन विविधाः रोगाः भवन्ति ।
- शौचालयादिषु जलस्यानावश्यकं निस्सरणमवरोधनीयम् ।
- मनोरञ्जनाय जलस्य दुरुपयोगः न करणीयः ।
- महानसजलस्योपयोगः महानसोपवाटिकायां करणीयः ।
- गृहोपवाटिकायामावश्यकतानुसारेणैव जलस्योपयोगः करणीयः ।
- अधिकजलापेक्षितानां पादपानामारोपणं न्यूनं स्यात् ।
- वस्त्रप्रच्छालनार्थं डिटर्जेन्ट इत्यस्य स्थाने मार्जकस्योपयोगः करणीयः ।
- कृषिष्वपि जलस्य दुरुपयोगः न करणीयः ।
- वर्षाजलस्योपयोगः समुचितरुपेण कर्तव्यः ।
- नीचस्तरेषु क्षेत्रेषु वर्षाजलं संगृह्य वर्षपर्यन्तमुपयोगं कर्तुं शक्यते ।
- गृहेषु प्लाष्टिकनीर्मिताना जलभण्डराणामुपयोगः करणीयः ।
- वृक्षारोपणं, वृक्षसंरक्षणञ्च कर्तव्यम् । अनेन भूमौ विद्यमानजलं संरक्षितं भवति ।
- भूमौ भूजलस्य मात्रा ४% अस्ति । अस्याधिकं दोहनं न कर्त्तव्यम् ।
- पेयजलस्य संरक्षणं कर्त्तव्यम् ।
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
- Why Save Water — Water Saving Tips
- Water Efficiency Magazine — Journal for Water Conservation Professionals
- Simple Ways to Conserve Water at Home — Eartheasy.com
- Conserve Water In And Around The Home — University of Illinois Extension
- Water Conservation Community of Interest—American Water Works Association
- Drought and water-saving tips — British Red Cross
- Water Conservation — U.S. Department of Agriculture
- Alliance for Water Efficiency (AWE)
- H2O Conserve — Water Footprint Calculator
- "Drought" — Website directory for students
- Blue Gold — Educational video by Maude Barlow
- [१] Renewable energy article
- Dry Well Journal - Water Conservation Blog