जलसंरक्षणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जलसंरक्षणजागर्यार्थं संयुक्तगनराज्येन निर्मितः मूल्याङ्कः

जलस्य प्रत्येकं बिन्दु अपि बहु अमूल्यं वर्तते । अतः तस्य संरक्षणार्थं केच उपायाः अत्र सूचिताः सन्ति ।

संरक्षणोपायाः[सम्पादयतु]

  • गृहस्थजलनलिकातः जलनिस्स्रावणमावरोधनीयम् ।
  • गृहस्यजलभण्डारतः जलस्य बहिरागमनमवरोधनीयम् ।
  • जलं न प्रदूषयितव्यम् । अनेन विविधाः रोगाः भवन्ति ।
  • शौचालयादिषु जलस्यानावश्यकं निस्सरणमवरोधनीयम् ।
  • मनोरञ्जनाय जलस्य दुरुपयोगः न करणीयः ।
  • महानसजलस्योपयोगः महानसोपवाटिकायां करणीयः ।
  • गृहोपवाटिकायामावश्यकतानुसारेणैव जलस्योपयोगः करणीयः ।
  • अधिकजलापेक्षितानां पादपानामारोपणं न्यूनं स्यात् ।
  • वस्त्रप्रच्छालनार्थं डिटर्जेन्ट इत्यस्य स्थाने मार्जकस्योपयोगः करणीयः ।
  • कृषिष्वपि जलस्य दुरुपयोगः न करणीयः ।
  • वर्षाजलस्योपयोगः समुचितरुपेण कर्तव्यः ।
  • नीचस्तरेषु क्षेत्रेषु वर्षाजलं संगृह्य वर्षपर्यन्तमुपयोगं कर्तुं शक्यते ।
  • गृहेषु प्लाष्टिकनीर्मिताना जलभण्डराणामुपयोगः करणीयः ।
  • वृक्षारोपणं, वृक्षसंरक्षणञ्च कर्तव्यम् । अनेन भूमौ विद्यमानजलं संरक्षितं भवति ।
  • भूमौ भूजलस्य मात्रा ४% अस्ति । अस्याधिकं दोहनं न कर्त्तव्यम् ।
  • पेयजलस्य संरक्षणं कर्त्तव्यम् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जलसंरक्षणम्&oldid=482331" इत्यस्माद् प्रतिप्राप्तम्