सामग्री पर जाएँ

जल्हण

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जल्हण: १२ शताब्द्याः काश्मीरस्य प्रसिद्धः संस्कृतकविः आसीत् | तस्य पिता लक्ष्मीदेवः आसीत् । सः राज् पुरी इति राज्य पति: कृष्णस्य मन्त्री आसीत्| स: क्री श ११४७ तमे वर्षे राज्यं प्राप्तवान् । तेन कृतयः रचना: अद्यापि उपलभ्यन्ते । ऐतिहासिककाव्यलेखकानां मध्ये तस्य नाम राजतरङ्गिणी कल्हणस्य नामतः अनन्तरम् गोचरति। 'श्रीकण्ठचरितम्' इति महाकाव्यस्य रचयित: मंखाकु इत्यस्य मते जल्हण: तस्य भ्राता अलङ्करः इति राजस्य विद्वत्सभायां विद्वान् इति प्रसिद्धः आसीत् । अयं अलङ्कार: काश्मीरराजस्य जयसिंहस्य मन्त्री आसीत्, यस्य समयः क्रि.श. ११२९-११५०|

"https://sa.wikipedia.org/w/index.php?title=जल्हण&oldid=489212" इत्यस्माद् प्रतिप्राप्तम्