जिरोलावो फ्राकास्टोरो

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Portrait of Girolamo Fracastoro by Titian, c.1528

अयं जिरोलावो फ्राकास्टोरो इटलीदेशस्थः कश्चन प्रसिद्धः वैद्यः तथा तर्कपण्डितः । सः "अन्कण्टीजियम् आण्ड् कण्टीजियस् डिसीसस्" नामकं पुस्तकम् १५४६ तमे वर्षे अलिखत् । तस्मिन् पुस्तके सः कतिपय रोगाः एकस्मात् अन्यं प्रति प्रसरन्ति । कतिपय् रोगाः वस्तूनां माध्यमेन अपि प्रसरन्ति" इति विवृतवान् आसीत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]