जीतेन्द्र वाघाणी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


जीतेन्द्र वाघाणी
मन्त्रिमण्डलसदस्यः
गुजरातसर्वकारः
फलकम्:Centre फलकम्:Centre
शिक्षामन्त्री 16 सितम्बर 2021 - सद्यः
भारतीयजनतापक्ष-गुजरातस्य अध्यक्षः
कार्यालये
10 अगस्त 2016 – 20 जुलाई 2020
पूर्वगमः विजय रूपाणी
पादानुध्यातः सी.आर.पाटिल
गुजरातविधानसभायाः सदस्यः
इदानीन्तन
कार्यारम्भः
2012
पूर्वगमः शक्तिसिंह गोहिल
सांविधानिकक्षेत्रम् भावनगरपश्चिमः
व्यक्तिगत विचाराः
जननम् जीतेन्द्र सवजीभाई वाघाणी
(१९७०-२-२) ११ १९७० (आयुः ५३)
भावनगरम्, गुजरातराज्यम्, भारतम्[१]
राष्ट्रीयता भारतीयः
राजनैतिकपक्षः भारतीयजनतापक्षः
पतिः/पत्नी सङ्गीता वाघाणी
अपत्यानि मीत वाघाणी (पुत्रः), भक्ति वाघाणी (पुत्री)
निवासः भावनगरम्, गुजरातराज्यम्, भारतम्
उद्योगम् राजनैतिकः, कृषकः, निर्माता, व्यापारिकः
जालस्थानम् www.jituvaghani.org

जितेन्द्र वाघानी (जन्म 11 September 1970) कश्चन भारतीयः राजनीतिज्ञः वर्तते। सः गुजरातराज्यस्य शिक्षामंत्री। विधायकरूपेण सः गुजरातविधान-सभायां भावनगरपश्चिमस्य (विधानसभा) प्रतिनिधित्वं करोति। सः गुजरातराज्यस्य भारतीयजनतापक्षस्य अध्यक्षत्वं 2012 तः 2020 पर्यन्तम् अवहत्।

व्यक्तिगतं जीवनं[सम्पादयतु]

जीतेन्द्र-महोदयस्य जन्म 11 September 1970 दिनाङ्के भावनगर-मण्डलस्य वरतेज-ग्रामे अभवत्। तस्य प्राथमिकशिक्षा लाठी मध्ये अभवत्। सः न्यायविषयस्य विद्यार्थी अस्ति, बालकालात् सः राष्ट्रियस्वयंसेवकसङ्घस्य स्वयंसेवकः वर्तते। [२]

जीतेन्द्र-महोदयः 2002 वर्षस्य गुजरात-राज्यस्य विधानसभा-निर्वाचने भावनगर-नगरस्य दक्षिणीविधानसभाक्षेत्रस्य वरिष्ठ-कांग्रेस-नेतुः शक्तिसिंह गोहिल-महोदयस्य विरुद्धं निर्वाचने भागं स्वीकृत्य राजनैतिक-जीवनस्य आरम्भम् अकरोत्। परन्तु, सः 7,000 तः अधिक-मतानाम् अन्तरेण पराजितः जातः।[३] जीतेन्द्र-महोदयः 2012 तमे वर्षे भावनगरस्य (पश्चिम)-विधानसभा-क्षेत्रात् निर्वाचने भागम् अवहत्। एतस्मिन् वर्षे सः सफलः जातः। विशेषरूपेण सः सम्पूर्ण-सौराष्ट्रसौराष्ट्रक्षेत्रे सर्वाधिक-अन्तरेण विजयं प्राप्तवान्।[४] 2017 तमवर्षे सः गुजरात-निर्वाचने कांग्रेस-दलस्य दिलीप सिंह गोहिल इत्यस्य विरुद्धं भावनगरपश्चिमक्षेत्रात् भागम् अवहत्। पुनः सः भावनगर-पश्चिम-क्षेत्रात् 4,000 मतैः विजयं प्राप्तवान्। [५]

भाजप-दलस्य पूर्वप्रदेशाध्यक्षः विजय रूपाणी आसीत्, सः गुजरातराज्यस्य मुख्यमंत्रित्वेन नियुक्तः जातः, अतः अगस्त 2013 तमे जीतेन्द्र-महोदयः भाजप-दलस्य गुजरात-प्रदेश-अध्यक्षत्वेन नियुक्तः जातः। [६]

निर्वाचनेतिहासः[सम्पादयतु]

वर्षम् पदः निर्वाचनक्षेत्रम् Party Opponent Result
2007 एम.एल.ए. भावनगरदक्षिणः भाजप Shaktisinh Gohil Lost
2012 भावनगरपश्चिमः Mansukhbhai Kanani Won
2017 Dilipsinh Gohil Won

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जीतेन्द्र_वाघाणी&oldid=468619" इत्यस्माद् प्रतिप्राप्तम्