टाइम्स्-नाउ

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


टाइम्स्-नाउ
विमोचितम् 23 जनवरी 2006
स्वामित्वम् The Times Group (Bennett, Coleman & Co. Ltd.)
चित्र-प्रारूपम् 4:3 (576i, SDTV)
उद्घोषः "Always with the news" (अर्थात् सदा वार्त्तया सहितम्)।
भाषा आङ्ग्लभाषा
प्रसारणक्षेत्रम् India, Singapore and USA
प्रधानकार्यालयः मुम्बयी, भारतम्
भगिनी-वाहिनी/-वाहिन्यः Zoom
ET Now
Movies Now
जालस्थलम् www.timesnow.tv
Availability
Satellite
Airtel digital TV (India) Channel 300
Big TV (India) Channel 453
Dish Network (USA) Channel 652
Dish TV (India) Channel 606
Tata Sky (India) Channel 507
IPTV
mio TV (Singapore) Channel 48

टाइम्स्-नाउ इत्येषा चतुर्विंशतिहोरीया आङ्ग्लभाषीया वार्त्तावाहिनी अस्ति। सा मुम्बयीस्था भारते, सिङ्गापुरे तथा च संयुक्तराज्यामेरिकायां प्रसार्यते। तस्य प्रधानसम्पादकः अर्णवगोस्वामी तथा च प्रधानप्रवर्तकाधिकारी सुनीललुल्ला इत्ययम् अस्ति। अयं तु भारते ऐदम्प्राथम्येन जङ्गमदूरभाषपटलेषु विमोचिता वाहिनी आसीत् (रिलायन्स्-इन्फोकोम्-नेटवर्क्)।

"https://sa.wikipedia.org/w/index.php?title=टाइम्स्-नाउ&oldid=374043" इत्यस्माद् प्रतिप्राप्तम्