टीम फोर्ट्रेस् २

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
क्रीडायाः लोगो

टीम फोर्ट्रेस् २ (आङ्ग्ल: Team Fortress 2) २००७ तमे वर्षे बहुक्रीडकप्रथमव्यक्तिशूटरक्रीडा अस्ति । विण्डोज तथा एक्सबॉक्स ३६० इत्येतयोः कृते द ऑरेन्ज् बॉक्स् इत्यस्य भागरूपेण २००७ तमे वर्षे अक्टोबर् मासे एतत् क्रीडा प्रदर्शितम्, २००७ तमे वर्षे डिसेम्बर् मासे प्लेस्टेशन ३ इत्यत्र पोर्ट् कृतम् ।[१][२] इदं २००८ तमे वर्षे एप्रिलमासे विण्डोजस्य कृते एकान्तक्रीडारूपेण विमोचितम्, जून २०१० तमे वर्षे मैक ओएस एक्स इत्यस्य समर्थनार्थं, फरवरी २०१३ तमे वर्षे लिनक्स इत्यस्य समर्थनार्थं च अद्यतनं कृतम् । इदं वाल्व् इत्यस्य डिजिटल-विक्रेतुः स्टीम इत्यस्य माध्यमेन ऑनलाइन वितरितं भवति, यत्र इलेक्ट्रॉनिक आर्ट्स् इत्यनेन खुदरा-कन्सोल्-संस्करणस्य प्रबन्धनं भवति ।

खिलाडयः द्वयोः दलयोः एकस्मिन् सम्मिलिताः भवन्ति-रेड् अथवा ब्लु-तथा च नव चरित्रवर्गेषु एकं चयनं कुर्वन्ति यथा क्रीडितुं, ध्वजं ग्रहणं पर्वतस्य राजा च सहितं क्रीडाविधानैः सह विकासस्य नेतृत्वं मूल टीम फोर्ट्रेस् मोड् इत्यस्य विकासकौ जॉन् कुक्, रोबिन् वाकर च कृतवन्तौ । टीम फोर्ट्रेस् २ इति १९९८ तमे वर्षे टीम फोर्ट्रेस् २: ब्रदरहुड् आफ् आर्म्स् इति नाम्ना घोषितम् । प्रारम्भे अस्मिन् क्रीडने अधिकं यथार्थं, सैन्यवादी दृश्यं, क्रीडाविधिः च आसीत्, परन्तु दीर्घकालं यावत् नववर्षेषु विकासे एतत् परिवर्तनं जातम् । वाल्व् इत्यनेन षड् वर्षाणि यावत् कोऽपि सूचना न प्रकाशिता ततः परं टीम फोर्ट्रेस् २ अन्यप्रविष्टीनां मध्ये नियमितरूपेण वाइर्ड् न्यूज् इत्यस्य वार्षिकवाष्पवेयरसूचौ दृश्यते स्म । अन्ततः २००७ तमे वर्षे स्रोत-खेल-इञ्जिन्-इत्यत्र विमोचितं टीम फोर्ट्रेस् स्वस्य पूर्ववर्तीनां मूलवर्ग-आधारित-खेलस्य अधिकांशं संरक्षितं करिष्यति, यदा तु जे.सी.लेयेण्डेकर-डीन-कॉर्नवेल्, तथा च नॉर्मन् रॉकवेल्, तस्य क्रीडायोग्यवर्गाणां दृश्य-मौखिक-चरित्रीकरणे वर्धितं केन्द्रीकरणस्य पार्श्वे तथा च विकासकाः १९६० तमे दशके गुप्तचर-चलच्चित्रसौन्दर्यशास्त्रं किं वर्णितवन्तः।

टीम फोर्ट्रेस् २ इत्यस्य कलानिर्देशनस्य, गेमप्ले, हास्यस्य, पूर्णतया बहुक्रीडकक्रीडायां चरित्रस्य उपयोगस्य च कृते समीक्षकाणां प्रशंसा प्राप्ता,[३][४][५][६] ततः परं तस्य विमोचनात् आरभ्य अद्यपर्यन्तं निर्मितानाम् एकः महान् वीडियो गेमः इति निर्दिष्टः अस्ति ।[७][८][९] २०२३ जनवरीमासे आधिकारिकं वाल्व् सर्वरसमर्थनं निरन्तरं प्राप्नोति, तदतिरिक्तं स्टीम वर्क्शॉप इत्यस्य माध्यमेन कृतस्य प्रस्तुतीकरणस्य रूपेण ऋतुकाले नूतना सामग्री विमोच्यते २०११ तमस्य वर्षस्य जूनमासे क्रीडायाः अन्तः सौन्दर्यप्रसाधनानाम् सूक्ष्मव्यवहारैः समर्थितः अयं क्रीडा स्वतन्त्रः अभवत् । एकं 'ड्रॉप् सिस्टम्' अपि योजितं परिष्कृतं च, यत् मुक्त-क्रीडा-उपयोक्तृभ्यः समये समये क्रीडायाः अन्तः उपकरणानि, वस्तूनि च प्राप्तुं शक्नुवन्ति स्म । यद्यपि अस्य क्रीडायाः विमोचनात् अनधिकृतप्रतिस्पर्धात्मकदृश्यं प्राप्तम्, तथापि क्रमाङ्कितमेलनद्वारा आधिकारिकप्रतियोगितक्रीडायाः समर्थनं, परिष्कृतः आकस्मिकः अनुभवः च २०१६ तमस्य वर्षस्य जुलैमासे योजिताः।[१०] २०२० तमस्य वर्षस्य आरम्भात् आरभ्य आधिकारिक-वाल्व्-सर्वर्-मध्ये चीट्-सॉफ्टवेयर-इत्यस्य उपयोगेन बॉट्-खातानां प्रवाहः दृष्टः, प्रायः वैध-क्रीडा-प्रयोगं निरुद्धं करोति ।[११]

गेमप्ले[सम्पादयतु]

अधिकांशेषु क्रीडाविधानेषु ब्लु, रेड् च युद्धाधारितस्य उद्देश्यस्य कृते स्पर्धां कुर्वन्ति ।[४] एतेषु दलेषु नवपात्रवर्गेषु एकः इति क्रीडितुं क्रीडकाः चयनं कर्तुं शक्नुवन्ति, प्रत्येकस्य स्वकीयानि विशिष्टानि बलानि, दुर्बलतानि, शस्त्रसमूहाः च सन्ति । उद्देश्यं कुशलतया साधयितुं एतेषां वर्गानां सन्तुलनं आवश्यकं भवति यतोहि एते बलानि दुर्बलताश्च दल-आधारित-वातावरणे परस्परं कथं परस्परं क्रियान्वयं कुर्वन्ति यद्यपि पूर्व टीम फोर्ट्रेस् इत्यस्मात् कतिपयानां वर्गानां क्षमता परिवर्तिता अस्ति तथापि प्रत्येकस्य वर्गस्य मूलभूततत्त्वानि अवशिष्टानि सन्ति, यत् एकं प्राथमिकं शस्त्रं, एकं गौणशस्त्रं, एकं च मेले-शस्त्रं च ।[१२][१३] षड्भिः आधिकारिकनक्शैः सह एषः क्रीडा विमोचिता, यद्यपि ततः परं समुदायनिर्मितनक्शैः सह अनन्तरं अद्यतनीकरणेषु शताधिकानि मानचित्राणि समाविष्टानि सन्ति ।[१४][१५] यदा क्रीडकाः प्रथमवारं गेममोड् चिन्वन्ति तदा तस्य उद्देश्यं कथं पूर्णं कर्तव्यमिति दर्शयति परिचयात्मकं भिडियो वाद्यते । मेलनानां समये एलेन मेक्लेन् इत्यनेन स्वरितः प्रशासकः लाउडस्पीकरद्वारा आयोजनानि घोषयति ।[१६] एकस्य मेलस्य खिलाडयः सीमा एक्सबॉक्स ३६० तथा प्लेस्टेशन ३ इत्यत्र १६, विण्डोज संस्करणे २४ च अस्ति ।[१७] परन्तु २००८ तमे वर्षे विण्डोज-संस्करणं अद्यतनं कृत्वा सर्वर-चरं समाविष्टं यत् ३२ यावत् खिलाडयः भवितुं शक्नुवन्ति ।[१८]

टीम फोर्ट्रेस् २ वाल्व्स्य बहुक्रीडकक्रीडासु प्रथमः अस्ति यः व्यक्तिगतक्रीडकानां कृते विस्तृतानि आँकडानि प्रदाति, यथा प्रत्येकं वर्गरूपेण क्रीडने व्यतीतस्य कुलसमयस्य राशिः, अधिकांशः अंकाः प्राप्ताः, अधिकांशः उद्देश्याः च एकस्मिन् जीवने सम्पन्नाः निरन्तरसांख्यिकयः क्रीडकं वदन्ति यत् एतेषां सांख्यिकीनां सम्बन्धे ते कथं प्रदर्शनं कुर्वन्ति, यथा यदि कश्चन खिलाडी एकस्मिन् गोलस्य क्षतिं प्रति तेषां अभिलेखस्य समीपं आगच्छति ।[१४] टीम फोर्ट्रेस् २ इत्यत्र कतिपयानि कार्याणि निर्वहणार्थं अपि असंख्यानि उपलब्धयः सन्ति, यथा निश्चितसङ्ख्यायां किल्स् प्राप्तुं वा निश्चितसमये एकं गोलं सम्पन्नं कर्तुं वा अद्यतनेषु वर्गविशिष्टानां उपलब्धीनां समुच्चयः योजिताः, ये समाप्तेः समये खिलाडये शस्त्राणि प्रदातुं शक्नुवन्ति । ततः परं एषा अनलॉक्-करणीय-प्रणाली यादृच्छिक-ड्रॉप्-प्रणाल्यां विस्तारिता अस्ति, यत्र क्रीडकाः केवलं क्रीडां क्रीडित्वा अपि वस्तूनि प्राप्तुं शक्नुवन्ति ।[१९]

उल्लेखाः[सम्पादयतु]

  1. "Orange Box Goes Gold" (in आङ्ग्ल). Joystiq. September 27, 2007. Archived from the original on July 9, 2015. आह्रियत November 20, 2014. 
  2. "The Orange Box" (in आङ्ग्ल). Metacritic. Archived from the original on December 5, 2014. आह्रियत November 20, 2014. 
  3. Gerstmann, Jeff (October 11, 2007). "The Orange Box Review" (in आङ्ग्ल). GameSpot. Archived from the original on October 22, 2013. आह्रियत July 8, 2007. 
  4. ४.० ४.१ Onyett, Charles (October 9, 2007). "Team Fortress 2 Review" (in आङ्ग्ल). IGN. Archived from the original on October 23, 2012. आह्रियत May 2, 2008. 
  5. Wong, Steven (October 12, 2007). "Team Fortress 2 Review" (in आङ्ग्ल). GameDaily. Archived from the original on October 13, 2007. आह्रियत May 2, 2008. 
  6. Francis, Tom (October 10, 2007). "PC Review: Team Fortress 2". PC Gamer UK. ComputerAndVideoGames.com. Archived from the original on October 11, 2007. आह्रियत May 2, 2008. 
  7. Staff, Polygon (2017-11-27). "The 500 best games of all time: 500-401". Polygon (in आङ्ग्ल). Archived from the original on March 3, 2018. आह्रियत 2022-04-09. 
  8. Weber, Josh West Contributions from Rachel; Wald, Heather; published, Joe Donnelly (2021-11-23). "The 50 best games of all time". gamesradar (in आङ्ग्ल). Archived from the original on November 24, 2021. आह्रियत 2022-04-09. 
  9. "Top 100 Video Games of All Time - IGN.com" (in आङ्ग्ल). 2017-12-10. Archived from the original on 10 December 2017. आह्रियत 2022-04-09. 
  10. "TF2 – Meet Your Match". Valve (in आङ्ग्ल). Valve. July 6, 2016. Archived from the original on August 4, 2020. आह्रियत October 26, 2020. 
  11. Walker, John (March 17, 2022). "Team Fortress 2 Players Beg Valve To Acknowledge The Game's Bot Problem". Kotaku (in आङ्ग्ल). Archived from the original on June 22, 2022. आह्रियत June 22, 2022. 
  12. "Half-Life 2: Episode Two – The Return of Team Fortress 2 and Other Surprises" (in आङ्ग्ल). GameSpot. July 13, 2006. Archived from the original on March 23, 2014. आह्रियत July 8, 2015. 
  13. Berghammer, Billy (March 28, 2007). "Team Fortress 2 Hands-On Preview" (in आङ्ग्ल). Game Informer. Archived from the original on April 6, 2007. आह्रियत April 13, 2007. 
  14. १४.० १४.१ Berghammer, Billy (March 27, 2007). "The Team Fortress 2 Interview: The Evolution" (in आङ्ग्ल). Game Informer. Archived from the original on April 6, 2007. आह्रियत April 13, 2007. 
  15. "Team Fortress 2 Badlands preview" (in आङ्ग्ल). Shacknews. January 14, 2008. Archived from the original on May 3, 2012. आह्रियत January 21, 2008. 
  16. "Ellen McLain" (in आङ्ग्ल). Internet Movie Database. Archived from the original on February 1, 2009. आह्रियत July 26, 2009. 
  17. "Team Fortress 2 Interview" (in आङ्ग्ल). IGN. April 10, 2007. Archived from the original on April 6, 2013. आह्रियत August 19, 2007. 
  18. "Team Fortress 2 February 28, 2008 Team Fortress 2 update" (in आङ्ग्ल). Valve. February 28, 2008. Archived from the original on September 22, 2009. आह्रियत October 16, 2009. 
  19. Francis, Tom (January 22, 2008). "Team Fortress 2 Gets Unlockable Weapons". PC Gamer UK (in आङ्ग्ल). Computer and Video Games. Archived from the original on January 24, 2008. आह्रियत March 2, 2008. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=टीम_फोर्ट्रेस्_२&oldid=477675" इत्यस्माद् प्रतिप्राप्तम्