टेनिस्-क्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
टेनिस्-क्रीडा
A tennis match at Wimbledon, the oldest and the most prestigious tennis tournament.
नियामकगणः International Tennis Federation
प्रथमक्रीडा Between 1859 and 1865 (Birmingham, England)
वैशिष्ट्यसमूहः
सम्पर्कः No
गणसदस्याः Single or doubles
उभयलिङ्गम् Yes, separate tours & mixed doubles
वर्गीकरणम् Racquet sport
उपकरणम् Tennis ball, tennis racquet
स्थलम् Indoor or outdoor tennis court
उपस्थितिः
ओलिम्पिक् Part of Summer Olympic programme from 1896 to 1924
Demonstration sport in the 1968 and 1984 Summer Olympics
Part of Summer Olympic programme since 1988
विशेषोलिम्पिक् Part of Summer Paralympic programme since 1992
देशः/प्रदेशः Worldwide

फलककन्दुकक्रीडा(लानंक्रीडा)(TENNIS)[सम्पादयतु]

मृदुलताडनकृतफलकेन वै
भवति कन्दुकखेलनमीप्सितम् ।
क्षितितलाङ्गणमाप्य मुदा जनाः !
कुरुत मञ्जुल-‘टेनिस’ खेलनम् ॥१॥
एकलक्रीडनं युग्मकक्रीडनं,मिश्रकक्रीडनं वा मुदा कुर्वताम् ।
वर्धते यच्चिरं स्वास्थ्यमुत्साहजं, तद विधत्तां सदा ‘टेनिस्’क्रीडनम् ॥२॥

ऐतिहासिकी पृष्ठभूमिः[सम्पादयतु]

मिस्रदेशे ‘पोर्टसईद’ नामकप्रदेशस्य निकटे ‘टेनिस’ -नामकमेकं नगरमस्ति यद ‘टामस्’ नगरस्य क्षीणताऽनन्तरं स्थापितं विद्यते । एतस्मिन नगरे श्रेष्ठं वस्त्रं निर्मियते स्म । टेनिस-क्रीडायाः कन्दुक -निर्मितये प्रथममस्मादेव नगराद् वस्त्रमाकार्यते स्म तस्मादेव कारणादस्याः क्रीडाया नाम ‘टेनिस’ इत्यभवत् ।

श्रूयते यत् त्रयोदश्यां शत्यामिरानवासिनो मिस्रवासिनश्च टेनिसेन साम्यशालिनीमेकां क्रीडां क्रीडन्ति स्म । फ्रान्सदेशेऽपिदृश्येवैका क्रीडा प्रचलिताऽभूदयां ‘ज्यू द पाम’ नाम्ना समबोधयन् । अस्यां क्रीडायां क्रीडका हस्तैः कन्दुकं जालिकाया उपरि उच्छालयन्ति स्म । ततः परं हस्यानां स्थाने करप्रावारकाणां (दस्तानों का) ततः परं च तेषां स्थाने ताडन- फलक प्रयोगा आरभन्त । सर्वतः प्रथममस्याः क्रीडाया अभिधानं १४०० ई० वर्षे ‘टेनिस’ इति निर्धारितम । १६०० ईसवोयवर्षे क्रीडेयमतीव प्रख्यातिमवाप । ततः परमिङ्ग्लैण्डवासिनोऽपि क्रीडमिमामात्मसादकार्षुः ।

आंगलानां दृढं कथनमस्ति यदियं क्रीडा ‘मैजर वाल्टर वींगफील्ड’ नामकेनाङ्ग्लेनारब्धा । अमेरिका वासिनश्च स्वीये देशेऽस्याः क्रीडाया आरम्भस्य श्रेयः कुमार्यै ‘मेरी ई० आउटब्रिज’ महोदयायै ददति । तेषां कथनमस्ति यत कुमारी आउटब्रिज वेरमूडा स्थले कांश्चिदाङ्ग्लान क्रीडतोऽपश्यत तथा सैतेन क्रीडनेन प्रभाविता सती स्वदेशेऽमेरिकायामागमनकालेऽस्याः क्रीडायाः सर्वाण्युपकरणानि जालिका-ताडनी -कन्दुकादीनि क्रीत्वा सहैवानयत् -इति ।

अस्यां क्रीडायां यथा पुरुषा अनुराग्भाजः सन्ति तथैव महिला अप्यस्यामनुरज्यन्ति । दिवा सूर्यप्रकाशे रात्रौ विद्युत्प्रकाशे वा यथेच्छं क्रीडासौविध्यं भजन्तीयं टेनिस-क्रीडा भारतेऽपि तेषामेव वैदेशिकानां सौहार्देन प्रवृत्ता । अस्याः क्रीडायाः समुन्नतये तथा प्रतिवर्षमन्ताराष्ट्रियप्रतियोगितानां प्रबन्धायैका संस्था-‘इण्टरनैशनल टैनिस फैडरेशन्’ नाम्ना संस्थापिताऽस्ति यस्याः सदस्याः प्रायः सर्वेऽपि देशा विद्यन्ते । भारतेनापि तस्याः सदस्यत्वं बहोः कालात् पूर्वं स्वीकृटमस्ति तथाऽत्रापि-‘प्रखिल -भारतीय लान-टेनिस एसोशियेशन -नाम्नी संस्था निर्मिताऽस्ति यस्याः शाखाः सर्वत्र प्रदेशेषु व्याप्ता वर्तन्ते ।

इयं क्रीडा बहिर्द्वारा(आउटडोर) त्थाऽन्तर्द्वारा (इन डोर) इति द्वाभ्यामपि प्रकाराभ्यां क्रीडयते तथा चास्याः प्रतियोगितासु प्रेमानुशीलाः (अमेचर) प्रवृत्तिमन्त (प्रोफेशनल् )श्चोभयविधा अपि क्रीडका भागं गृहीतुं शक्यन्ते । अस्याः क्रीडायाः १-लान-टेनिस (शाद्वलक्षेत्रीया क्रीडा )तथा २-टेबल-टेनिस (काष्ठपीठीया क्रीडा ) चेति द्वौ प्रकारौ मुख्यत्वेन भवतः । एतयोः क्रमेण् परिचय इत्थं विद्यते ।

क्रीडाङ्गणं क्रीडोपकरणानि च[सम्पादयतु]

जगति कस्यापि कर्मणः प्रवर्तनानन्तरं क्रमशो विकासो भवति विकासेन सहैव तेषु तेषु कर्मसु नानाविधानि तारतम्यान्यप्यप्यायन्ति । कन्दुकक्रीडाविषयेऽस्मिन् विशिष्टोदाहरणं प्रस्तौति । यथा हि पूर्वं कराभ्यां, पश्चात् पदभ्यां, ततः परं करण्डके क्षेपणेन, यष्टिसाहाय्येन, पट्टिकाद्वारा विभिन्नाभिर्यष्टिकाभिश्च क्रीडा-विकासः सञ्जातस्तयैव फलकेनापि क्रीडनं प्रसृतम् ।

(१) क्रीडाङ्गणं तदायति विस्तारादयश्च

(क) क्रीडाङ्गणं -यस्मिन प्राङ्गणे टेनिस् क्रीडा भवति तत् ‘कोर्ट’-इति कथ्यते । एकल-(सिंगल्स) क्रीडार्थं लघु क्षेत्रं तथा युग्मक -(ड्बल्स)क्रीडार्थं दीर्ध क्षेत्रमपेक्षते ।

१-एकलक्रीडावतः -क्षेत्रस्य मध्ये एका जालिका भवति तथोभयतः क्रीडकानां क्रीडनायस्थानं, विशिष्टाभिरेकप्रकारिकाभी रेखाभिनिर्मीयते । इदं स्थानं द्वयोर्भागयोर्विभज्यते ययोरभिधाने वामक्षेत्रं (लेफ्ट कोर्ट), दक्षक्षेत्र (राइटकोर्ट)मिति भवतः । अनयोः पृष्ठेऽन्याप्येका रेखाऽऽकृष्यते यां ‘क्रीडारम्भ-रेखा’ (सर्विसलाइन) इति कथयन्ति । अस्याः पृष्ठे या रेखा भवति सा (बेसलाइन) ‘आधार -रेखा ’ निगद्यते । एवमेवोभयपार्श्चयो रेखे (साइड लाइन) भवतः ।

२-युग्मकक्रीडावति क्षेत्रे केवलमिदमन्तरं भवति यदुभयतो वामदक्षक्षेत्रयोः पार्श्वारेखयोः समानान्तरेण ४ फुट ६ इञ्चमितं विस्तृतं स्थानं त्यक्त्वा युग्मकपार्श्वरेखाऽऽकृष्यते यां ‘कोरीडर्’ (Corrider) अथवा ‘अले’ (Alley) इति कथयन्ति ।

साम्प्रतं प्रायो ‘युग्मक -क्रीडा -क्षेत्र’मेव निर्मीयते यस्मिन् युग्मका एककाः वा क्रीडाः क्रीडितुं शक्यन्ते । वाम-दक्ष-क्षेत्रयोरायतता २१ फुटमिता विस्तारश्च २७ फुटमितो भवति । इत्थमेकस्य वामक्षेत्रस्य विस्तारोऽस्मादर्धः १३ १/२ फुटमितः सञ्जायते तथा तावत्येवायतता दक्षक्षेत्रस्य भवति । आधाररेखायास्तथाऽऽरम्भरेखाया अन्तरं १८ फुटमितं क्रियते । उभयपार्श्वयोरायतत्वं ७८ फुटमितं तथा युग्मक-क्षेत्रे विस्तारः ३६ फुटमित एककक्षेत्रस्य च विस्तारः २७ फुटमितो भवति । मध्यवर्तिनी जालिका पार्श्वरेखयोर्बहिः ३ फुटमिता निःसृता विधीयते ।

टेनिस-क्षेत्रे या रेखाः कृष्यन्ते तासां स्थूलता भिन्न-भिन्न भवन्ति । यथा

१-आधाररेखायाः स्थूलत्वम् -१ इञ्चतः ४ इञ्चपर्यन्तम् ।
२- क्रीडारम्भरेखायाः स्थूलत्वम् -२ इञ्चमितम् ।
३- केन्द्रचिह्नस्य स्थूलत्वम् -२ इञ्चमितम् (अस्यायतत्वं ४ इञ्चमितं क्षेत्रस्यान्तर्भागे भवति)
४- अन्यासां सर्वासां रेखाणां स्थूलत्वं -१ तः २ इञ्चमितं भवति

जालिका -जालिकाया आयतत्वं ४२ फुट उच्चता च ३ १/२ फुटमिता क्रियते । जालिकेयं द्वयोः स्तम्भयोर्मध्ये एकया रज्ज्वाऽऽथवा लोहसूत्रेण निबद्धय दोलायते या २ १/२ इञ्चविस्तृतया वस्त्रपट्टिकयाऽऽव्रियते । मध्ये जालिका १ इञ्चविस्तृतया वस्त्रपट्टिकयाऽऽकृप्य भूमौ निखन्यते । जालिकाया उच्चता स्तम्भे संलग्नेन हस्तकेन (हैण्डलतः) समुचिता विधीयते पुनश्च मध्यस्थानस्य पट्टिका नियम्यते । यदि युग्मक-क्रीडा -क्षेत्रे एककक्रीडा विधीयते तदैककपार्श्चरेखाया उभयभागयोः ३ फुट मितेनान्तरेण जालिकायामुभयत्र स्तम्भौ निखन्येते ।

क्रीडोपकरणानि[सम्पादयतु]

१-कन्दुक-ताडकं फलकम् -येन फलकेन टेनिसखेलनं क्रीयते तद ‘रैकेट्’ इति कथ्यते । अस्य भारः १३ १/२ औसतः १४ औसमितः पुरुषेभ्यस्तथा ततोऽधसमिताल्पभारो महिलभ्यो भवति । बालकेभ्यो यथारुचि न्यूनाधिकताऽपि स्वीक्रियते । अस्य सन्तुलनेन समुचितेन भवितव्यमन्यथा धारणे ताडने च वैषम्यमापतति । इदमग्रतोऽण्डाकारं पृष्ठतश्च हस्तकसंयुतं भवति । ह्स्तेन ग्रहणस्थलं चर्मणाऽऽवृतं विधीयते तेन धारणे ग्रहणे च सौविध्यं भवति । अग्रवर्ती भागः स्नायुना जालिकारुपेण निर्मीयते तदा रुचिरं भवति । फलकस्य रक्षार्थं शीते स्थले वर्षासु च क्लिन्नतारहिते स्थले स्थापनमावश्यकमस्ति । क्रीडानन्तरमिदं ‘प्रेस्’ मध्ये स्थाप्यते ।

२-कन्दुकः -टेनिसस्य कन्दुकः ‘किरमिच’ पदार्थस्य भवति । तथाऽस्य व्यासः २ १/२२ इञ्चतोऽधिकस्तथा २ १/२ इञ्चतो न्यूनो न भवति । अस्य भारो न्यूनातिन्यूनः २ औसमितः किञ्चाधिकादधिकः २ १२/१३ औसमितः कर्तव्यः । आकारेण वर्तुलस्य कन्दुकस्य योजकभागा ऊर्ध्ववर्तिनो न भवेयुः । क्रीडनेन चिक्कणतां प्राप्तं कन्दुकं परिवर्त्य द्वितीयं गृह्णन्ति ।

३- वस्ताणि -क्रीडकानां वस्त्राणि सुखकारीणि स्युः । कञ्चुक-पादयामार्ध-पादयाम -पादप्रच्छादकोपानत्प्रभृतीनि सर्वाण्यप्युपकरणानि क्रीडोपयुक्तानि भवेयुः ।

क्रीडकाः क्रीडविधयश्च[सम्पादयतु]

क्रीडकास्तेषां नियमाश्च

(क) क्रीडा -इयं क्रीडा ‘शाद्वलक्षेत्र’ (लान् -टेनिस) वज्रचूर्णनिर्मितकुट्टिमक्षेत्र-काष्ठपट्ट -निर्मित-क्षेत्र -(हार्ड-कोर्ट-टेनिस) -काष्ठपीठ-क्षेत्र _(टेबल्-टेनिस) -नाम भिस्त्रिविधा सत्यपि मुखत्वेन

१-लौन्-टेनिस २-टेबल-टेनिस -रुपेण द्विविधाऽस्ति । तत्र प्रथमं तृणाकुलायां भूमौ क्रीडाया (टेनिस- क्रीडाया) वर्णनं प्रस्तूयते ।

(ख) क्रीडा संख्या नियमाश्च -अस्याः क्रीडायाः प्रतियोगिता द्विविधा भवति २-एकल-क्रीडा (सिंगल्स गेम) तथा २-युग्मक-क्रीडा (डबल्स गेम) । एकल-क्रीडायां केवलं द्वौ क्रीडकौ भवतः । तयोरेको जालिकाया एकस्मिन भागे द्वितीयश्च द्वितीयस्मिन् भागे । कः क्रीडकः कस्मिन् भागे क्रीडेत् प्रारम्भे च क्रीडारम्भं कः कुर्यादित्यस्य निर्णयो मुद्राक्षेपणेन भवति । यः क्रीडार्थी मुद्रा-विजयं प्राप्नोति स यदि निर्णयेद यत स प्रथमं क्रीडारम्भं करिष्यति तदा द्वितीयः स्वेच्छया जालिकाया यस्मिन् कस्मिन्नपि भागे क्रीडितुं प्रभवति । यदि च सः क्रीडारम्भस्य निर्णयं स्वपक्षे करोति तदा तस्य क्रीडा-विषयकोऽधिकारो विपक्ष-क्रीडकस्य भवति । यदि मुद्राविजेता वाञ्छेत् तदा स विपक्षिणे सर्वविधमधिकारमपि दातुं शक्नोति ।

युग्मकक्रीडायां - द्वौ द्वौ क्रीडकौ प्रतिभागं क्रीडतः । तेषामन्ये नियमाः प्राय एकलक्रीडावदेव सन्ति । ये विशिष्टाः सन्ति तेऽग्रे सूच्येरन् ।

क्रीडाविधयः[सम्पादयतु]

(१) क्रीडारम्भकः ‘सर्वर’ इति प्रोच्यते । क्रीडनारम्भसमये स आधाररेखयाः पृष्ठे तथा मध्यचिह्न (सेण्टर पाइण्ट) स्य पार्श्वरेखायाश्च मध्ये दक्षभागे तिष्ठति । ततः परं हस्तेन कन्दुकमुत्पात्य फलकेन तं ताडयित्वा विपक्षस्य क्षेत्र प्रापयति । क्न्दुक आधाररेखा-पार्श्वरेखयोर्मध्य एव भूमि स्पृशेत तथैव वर्तनीयं भवति ।

क्रीडारम्भकालेऽधो दर्शिताः सङ्केता विशिष्य ध्येयाः सन्ति-

(क) विपक्ष- क्रीडकः कन्दुकं गृहीतुं सज्जोऽस्ति न वा ?
(ख) प्रथमं कन्दुक उच्छालनीयस्ततः परं च फलकेन ताडनीयः ।
(ग) कन्दुकोत्पातनानन्तरं स भूमि-स्पर्शं विनैव ताडनीयः ।
(घ) न्यूनातिन्यूनतयैकः पादो भूमिमवश्यं स्पृशेत ।
(ङ) प्रारम्भणाविधिपूर्ति यावद् उभावपि पाडावाधाररेखाया बहिर्भवेताम् ।
(च) प्रारम्भण- समये प्रचलनं धावनं वा न कर्तव्यम् ।

(२) त्रुटयः -यदि नियमभङ्गो भवति तदा त्रुटिर्मन्यते । कन्दुकोच्छालनानन्तरं स फलकेन न ताडयते तदा त्रुटिर्भवति । जालिका-निर्णायक- पीठादिभिः सङ्घट्टनेनापि प्रारम्भणं त्रुटिपूर्णं गण्यते ।

(३) पुनः प्रारम्भणावसरः -यदि प्रारम्भणं दोषपूर्णं भवति परमुचितस्थानात् तत् कृतं भवति तदा द्वितीयोऽवसरो दीयते । एवमेव निश्चितस्थानादतिरिच्य प्रारम्भणेऽपि पुनरवसरो दीयते । किन्तु द्वितीयवारं यदि काऽपि त्रुटिः क्रीयते तदा सा त्रुटिरेव मन्यते स चैकमङ्कनं पराजयते । प्रारम्भणौचित्ये सति क्रीडा प्रवर्तते तथा भूयोऽङ्कने स्त्येव पुनः प्रारम्भणं विधीयते ।

(४) क्रीडाचक्रम् (गेम) -यदा क्रीडकः प्रथममङ्कनं जयति तदा तत् १५ कथ्यते, द्वितीयाङ्कनोपलब्धौ ३०, तृतीयाङ्कनविजये ४० तथा चतुर्थऽङ्कनजये ‘गेम’ भवति । प्रारम्भकस्याङ्कनं प्रथममालिख्यते । यदि ‘क’ संज्ञकः ‘ख’ संज्ञ्काय कन्दुकं ददानोऽङ्कनं प्राप्नोति तर्हि तस्य गणनाङ्कः ‘१५’ लव इत्युच्यते । यदि द्वावपि क्रीडकावेकैकमङ्कनं विजयेते तर्हि ‘फिफ्टिन आल’ उभयोः समानाङ्कनानीति कथयन्ति ।

(५) अवशेषः (डयूस)- उभयोरपि क्रीडकयोरङ्कनत्रय विजयं ‘डयूस’ इति गदन्ति । परं द्वे अङ्कने क्रमशः क-ख- संज्ञकौ नैरन्तर्येण जयतस्तदा सा गणना ‘एडवाण्टेज इन’ कथ्यते । अस्मिन क-संज्ञकः प्रारम्भको भवति । यदि ख-संज्ञकोऽङ्कनं जयति तदा तां गणनां ‘एडवाण्टेज प्राउट’ कथयन्ति । यदि ‘स्कोर-डयूस’ भवति तथा क-संज्ञक एकमङ्कनं जयति तदा तदपि ‘एवाण्टेज इन’ भवति ततः परवर्ती च यदि तदङ्कनं पराजयते तदा गणनं पुनरवशिष्टं ‘स्कोर डयूस’ मन्यते । एवं द्वयङ्कनपूर्त्यनन्तरमेव ‘गेम्’ भवति, अन्यया डयूस एव प्रवर्तते ।

(६) चक्रजयः (सैट) षट-क्रीडाचक्रजयानन्तरं सैट-जयः कथयते । एतदर्थं क्रीडकाय विपक्षक्रीडकादधिकानां क्रीडाचक्राणां जय आवश्यकः । उभावपि क्रीडकौ पञ्च पञ्च क्रीडाचक्राणि जयतस्त्तदा ‘फाइव आल’ इति निगदन्ति ।

(७) प्रतियोगिता (मैच) अधिकाधिकं पञ्च चक्रजयाः प्रतियोगितायां निर्णयायावश्यकाः सन्ति । महिलाभ्यस्त्रयोऽपेक्षिताः । अयं निर्णयः पूर्वमेव कर्तव्यः । प्रायस्त्रयाणां चक्रजयानामुत्तरमेव प्रतिजयानामुत्तरमेव प्रतियोगिताया निर्णयः क्रियते ।

युग्मकक्रीडाया विशिष्टा नियमाः युग्म्कक्रीडायाः क्षेत्रं ३६ फुटमितं विस्तृतं भवति तथैकलक्रीडावतः क्षेत्रादुभयपार्श्चयोः ४ १/२ फुटमितं स्थानं विशिष्य त्यज्यते । यो युग्मकः प्रारम्भं करोति स पूर्वमेव् निर्णयति यत् तस्य कः सहक्रीडकः प्रारम्भं करिष्यति ? इत्यमेव विपक्षयुग्मकोऽपि निर्णयति । क्रीडासमाप्तिं यावत प्रथमे क्रीडाचक्रे प्रारब्धा तृतीये, द्वितीयश्च चतुर्थे क्रीडाचक्रे प्रारम्भविधि करोति । सत्यां त्रुटौ निर्णायकस्य निर्णय एव प्रमाणम् ।

केचन विशिष्टाः शब्दा निर्देशाश्च[सम्पादयतु]

अस्यां क्रीडायां क्रीडाविधौ उत्तम-परावर्तनं ‘गुड्-रिटर्न’ इति कथ्यते । इदं विपक्ष-क्षेत्रे कन्दुक -परावर्तनस्य वैशिष्ट्य न मन्यते । कन्दुकताडनस्य (डाइव विधेः) द्वौ प्रकारौ स्तः १- फोरहैण्ड ड्राइव तथा २-बैकहैण्ड ड्राइव । इमे ताडने वाम-दक्षभागाभ्यां ताडनेन भवतः । उच्चैर्वर्तिनं कन्दुकं ताडयित्वा तस्य सहसा नीचैः करणं ‘स्मैश्’ कथ्यते । फलकताडनेन कन्दुक प्रदानं ‘बौली’ उच्यते । अस्यापि ‘फोरहेण्ड-बैजहैण्ड’ -प्रक्रियाभ्यां द्वौ प्रकारौ स्तः । यदि क्रीडार्थं बहवः क्रीडका आवएदयन्ति तदा चक्रानुसारं तेषां क्रमेण चयनं विधातव्यम् । प्रत्येकं क्रीडकेन निर्णायकस्यादेशा निर्णयाश्चावश्यं स्वीकर्तव्याः । नित्याभ्यासेन नियमानां पालनेन क्रीडेयं रुचिकरी भवति साफल्यं च वितरति ।

हरिततृणमये वा वज्रचूर्णाञ्चिते वा
विधिविहितसुरम्ये काष्ठपट्टाङ्गणे वा ।
वन- भवनगना वा एकला युग्मकी वा
भवति भुवि मनोज्ञा " टेनिसा"ख्या सुखेला ॥

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

International organizations
Team competitions
Other

आधारः[सम्पादयतु]

अभिनवक्रीडातरंगिणी

"https://sa.wikipedia.org/w/index.php?title=टेनिस्-क्रीडा&oldid=482232" इत्यस्माद् प्रतिप्राप्तम्