डयोस्कोरिडीस्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Pedanius Dioscorides
Dioscorides receives a mandrake root, an illumination from the Vienna Dioscurides
जन्म c. 40 AD
Anazarbus, Cilicia, Asia Minor
मृत्युः c. 90 AD
देशीयता Ancient Greece
अन्यानि नामानि Dioscurides
वृत्तिः Army physician, pharmacologist, botanist
कृते प्रसिद्धः De Materia Medica

अयं डयोस्कोरिडीस् (Pedanius Dioscorides) कश्चन सुप्रसिद्धः वैद्यः । सः ग्रीक्-देशस्थः । अयं सस्येषु विद्यमानान् औषधीयान् गुणान् विवृत्य क्रि श ६० वर्षे ५ पुस्तकानि अरचयत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=डयोस्कोरिडीस्&oldid=480386" इत्यस्माद् प्रतिप्राप्तम्