डानियेल् ओरटेगा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
डानियेल् ओर्टेगा
निक्कराग्वे देशस्य अध्यक्ष्ः
Assumed office
10 जानुवरि 2007
Vice President जेम्स् मोरेल्स् करेसो
मोइसेस् ओमेर् हल्लेस्लेवन्स् असेवेडो
Preceded by एन्रिख् बोलेनोस्
In office
10 जान्वरि 1985 – 25 आप्रिल् 1990
Vice President सेर्जियो रमिरेज़् मेर्कदो
Preceded by Himself (Coordinator of the Junta of National Reconstruction)
Succeeded by Violeta Chamorro
Coordinator of the Junta of National Reconstruction of Nicaragua
In office
18 July 1979 – 10 January 1985
Preceded by फ्रान्सिस्को उर्कुयो (Acting President)
Succeeded by स एव (President)
व्यैय्यक्तिकसूचना
Born (१९४५-२-२) ११ १९४५ (आयुः ७८)
ला लिबर्तद्, निक्कराग्वा
Political party सान्टिनिस्ता नाषणल् फ्रन्ट्
Spouse(s) रोसारियो मुरिल्लो (विवाहः. 1979)

निक्कराग्वे राष्ट्रस्य प्रथमतद्देश्शीयः अध्यक्ष्ः भवति डानियेल् ओर्ट्टेगा(जन्मः :11 नवम्बेर् 1945). ओर्टेगा निक्कराग्वे देशे त्रिवारम् अधिकारस्थाने आसीत्। यदा अमेरिका निर्वाचनक्रित्रिमस्य अरोपितवान् तदा निक्कराग्वन् नीतिपींठः नवीन मतदानस्य निर्दॅशो दत्तः। तदा सः नवीन निर्वाचनेपि उन्नतभूरिपक्षेन राज्यभारे पुनरागतवान्।

परिष्काराः[सम्पादयतु]

कर्मकारेभ्यः दरिद्रेभ्यश्च अनेकानि परिष्काराः निक्कराग्वे प्रदेशेषु प्रावर्तितवान्। मनुष्यावकाशाय, जनाधिपत्यसम्रक्षणाय च तस्य नयेषु प्रामुख्यमस्ति। तस्य राष्ट्रम्, कार्षिक,वाणिज्य, व्यावसायिक तलेषु स्वतन्त्रब्यापारनयैः पुरॉगतिमाप्तुम् सः शक्तोभूत्।.[१] निक्कराग्वे राष्ट्रे 2005 वर्षे 76 शतमानम् जनाः निर्धनाः आसन्। अधुना तद् 50 शतमानान् अधः कर्तुम् ओर्टेगा शक्तः अभवत्। . व्यवस्थानाम् मध्ये तिष्ठन् अपि विदेशव्यापारनिक्षेपस्य गतिः पञ्चवारम् गुणितम् वर्धयन् स अनेकानाम् राष्ट्रानाम् मातृका अभवत्। . ओर्टेगायाः सुहृदौ क्यूबा वेनिस्वेला च आस्ताम्। तेन नीतः सार्डिनिस्त् पार्टि विद्याभ्यास्,आरॉग्य विषयेषु उत्ग्रधनाय अनेकाः पद्धतयः स्थापितवन्त्ः दरिद्र जनविभागानाम् जीवितमार्गरूपॅण गोमहिषादि उपजीवितमार्गम् निर्धनम् दत्वा सः जनॅषु स्वीकार्यताम् वर्धयामास। तस्य प्रतियॉगि वामेतरपक्षप्रमुखः, राष्ट्रस्य गताध्यक्षः {{अर्नोळ्डो अलिमान्]] "कम्यूणिस्टाः सान्डिनिस्टाः मानवराशेः शत्रवः" इति घोषणाम् कृत्वा शक्तम् भीषणिम् जनयति।

अवलम्बते[सम्पादयतु]

  1. http://www.janayugomonline.com/php/newsDetails.php?nid=1008657&cid=52&pgNo=15&keyword=[नष्टसम्पर्कः]

बहिर्बन्धाः[सम्पादयतु]

फलकम्:Wikinews

"https://sa.wikipedia.org/w/index.php?title=डानियेल्_ओरटेगा&oldid=480388" इत्यस्माद् प्रतिप्राप्तम्