डेविड् वुडार्ड्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वुडार्ड् २०१८ तमे वर्षे

डेविड् वुडार्ड् (आङ्ग्ल: David James Woodard, audio speaker iconउच्चारणम् ; जन्म – ६ अप्रैल् १९६४ तमे ख्रिस्तीये वर्षे कॅलिफोर्नियानगरस्य सान्ता बारबरा इति स्थाने) अमेरिकीय-वाद्यसंघस्य संचालकः, आधुनिकोत्तरः लेखकः च अस्ति। तथैव च मुख्योपनिवेशिनां कुलानां वंशजः च अस्ति।[१][२]

वुडार्डमहोदयः पॅराग्वे देशस्य नुएवा-जर्मेनिया इत्यत्र जाते नारीवादि/शाकाहारि-यूटोपिया-साहचर्ये कृतस्य कार्यस्य कृते अपि प्रसिद्धः अस्ति। स्वीसदेशीयेन ख्रिस्टीयन-क्रॅचमहोदन सह तेन लिखिते फाईव् इयर्स् (पञ्च वर्षाणि)’ इति जर्मनभाषिकपुस्तके केषाञ्चनमानवीयानां कार्याणां वर्णनम् अस्ति।[३]

टिप्पणी[सम्पादयतु]

  1. कारपेण्टर्, एस्॰, "इन् अ कॉन्सर्ट् ऐट् अ किलर्स डेथ", लॉस् एंजेलिस् टाईम्स्, ९ मे २००१।
  2. इप्सटीन्, जे॰, "रीबिल्डिंग अ होम इन द जंगल" Archived २०२१-११-०४ at the Wayback Machine, सान फ्रान्सिस्को क्रॉनिकल, १३ मार्च २००५।
  3. क्रॅच्, सी॰, च वुडार्ड्, डी॰, फाईव् इयर्स (हॅनओव्हर् – वेहरहान व्हरलॅग, २०११)।

बाह्यसम्पर्काः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=डेविड्_वुडार्ड्&oldid=484216" इत्यस्माद् प्रतिप्राप्तम्