तण्डुलाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तण्डुलाः
व्रीहिः
कपिशतण्डुलाः
सस्याग्रे लम्बमानाः व्रीहयः
क्षेत्रे व्रीहिसस्यानां कर्तनम्
विश्वे व्रीहिं वर्धमानाः देशाः
लघ्वाकारकाः तण्डुलाः
रक्तवर्णस्य तण्डुलाः
श्वेततण्डुलाः
वन्यतण्डुलाः
विभिन्नतण्डुलाः
तण्डुलप्रभेदः

अयं तण्डुलः भारते वर्धमानः कश्चन धान्यविशेषः । अयं सस्यजन्यः आहारपदार्थः अस्ति । अयं तण्डुलः आङ्ग्लभाषायां Rice इति उच्यते । भारते प्रायः सर्वत्र तण्डुलः उपयुज्यते एव । दक्षिणभारते तु भोजनम् ओदनं विना न भवति एव । ओदनं तण्डुलेन एव सज्जीक्रियते । इदानीं प्रायः जगति सर्वत्र तण्डुलस्य उपयोगः अस्ति एव । अनेन तण्डुलेन न केवलम् ओदनं क्रियते अपि तु पायसं, दध्यन्नं, चित्रान्नम्, आम्लान्नं (पुळियोगरे), दोसा, इड्ली, रोटिका, शष्कुली, यवागूः, पर्पटः, अवदंशः इत्यादयः खाद्यपदार्थाः निर्मीयन्ते । केरले तण्डुलेन “पुट्टु” इत्याख्यम्, आन्ध्रप्रदेशे “पोङ्गल्” इत्याख्यं खाद्यविशेषं निर्मान्ति । तण्डुले बहवः विधाः सन्ति । तेषां वर्णस्य, गात्रस्य, गुणस्य च अनुगुणं प्रभेदाः कृताः सन्ति । तेषु केचन :-

१. रक्तशालितण्डुलः – रक्तवर्णीयः तण्डुलः । (कन्नडभाषायां “केम्पक्कि” इति वदन्ति ।)
२. महातण्डुलः – महागात्रः तण्डुलः । (कन्नडभाषायां “दप्पक्कि” इति वदन्ति ।)
३. कलमशालितण्डुलः – अङ्कुरयुक्तः तण्डुलः । (कन्नडभाषायां “मोळके अक्कि” इति वदन्ति ।)
४. तूर्णकः – शीघ्रं वर्धमानः तण्डुलः ।
५. शकुनाहृततण्डुलः – पक्षीन् आकर्षति ।
६. सारामुखतण्डुलः – नद्याः जलेन वर्धितः तण्डुलः ।
७. दीर्घशुकतण्डुलः – दीर्घेभ्यः व्रीहिभ्यः निर्मितः तण्डुलः ।
८. रोध्रशूकतण्डुलः – रक्तवर्णेभ्यः व्रीहिभ्यः निर्मितः तण्डुलः ।
९. सुगन्धिकः – सुगन्धयुक्तः तण्डुलः ।
१०. पुण्ड्रः – श्वेत–पीतमिश्रितवर्णीयः तण्डुलः ।
११. पाण्डुः – श्वेतवर्णीयः तण्डुलः ।
१२. पुण्डरीकः – श्वेतकमलस्य वर्णस्य तण्डुलः ।
१३. प्रमोदः – सुगन्धयुक्तः तण्डुलः ।
१४. गौरः – गौरवर्णस्य तण्डुलः ।
१५. सारिवा – स्त्रीसारपक्षिणः वर्णस्य तण्डुलः ।
१६. काञ्चनः – स्वर्णस्य वर्णस्य तण्डुलः ।
१७. महिषशूकः – कृष्णवर्णस्य स्थूलव्रीहेः तण्डुलः ।
१८. दूषकः –
१९. कुसुमाण्डकः – पुष्पस्य अन्तः विद्यमानस्य बीजस्य आकारकः तण्डुलः ।
२०. लाङ्गलः – हलस्य आकारकः तण्डुलः ।
२१. लोहवालः – अयसः गन्धयुक्तः तण्डुलः ।
२२. कर्दमः – पङ्कस्य वर्णस्य तण्डुलः ।
२३. शितभीरुकः - उष्णवातावरणे वर्धमानः तण्डुलः ।
२४. पतङ्गः – अग्नेः वर्णस्य तण्डुलः ।
२५. तपनीयः – अग्नौ पचनेन स्वर्णवर्णं प्राप्तः तण्डुलः ।
एतान् विहाय इतोऽपि बहुविधाः तण्डुलाः सन्ति एव । एते केचन प्रसिद्धाः तण्डुलप्रभेदाः तावदेव ।


आयुर्वेदस्य अनुसारम् अस्य तण्डुलस्य स्वभावः[सम्पादयतु]

अयं तण्डुलः मधुररुचियुक्तः । पचनार्थं लघु, लेखनः, तैलांशयुक्तः च । वृष्टिकाले एकत्र स्थिते जले यः तण्डुलः वर्धते सः “शाली” इति उच्यते । शैत्यकाले बीजवपनं कृत्वा घर्मकाले प्राप्यमाणः, अल्पेन एव जलेन वर्धमानः तण्डुलः “व्रीहिः” इति उच्यते । शालितण्डुलेषु रक्तशाली श्रेष्ठः, तथैव व्रीहिषु पुष्टिकशाली (६० दिनेषु वर्धमानः पचनार्थम् अत्यन्तं लघु तण्डुलः) च श्रेष्ठः ।

व्रीहिः[सम्पादयतु]

व्रिहिः

व्रीहिः एकः धान्यप्रभेदः अस्ति। व्रीहिः भारतवर्षे पूर्व-एषियायाम् अफ्रिकायाम् इटल्याम् उत्तरामेरिकायाः पश्चिमसमुद्रतीरे च अधिकतया उपयुज्यते । स्पैन्-देशे जनाः व्रीहिम् ओलिव्-तैलेन भर्जयित्वा खादन्ति। जपान्-देशे जनाः व्रीहेः साकी-मद्यम् लभन्ते। व्रीहितृणानि उष्णस्थानेषु वर्धन्ते।


“स्वादु पाकरसाः स्निग्धाः वृष्या बद्धाल्पवर्चसः ।
कषायानुरसाः पथ्या लघवो मूत्रलाहिमाः ॥“ (अ.हृ.सू ६)


१. तण्डुलः वीर्यवर्धकः, मूत्रप्रवर्तकः, अल्पमलकरः च ।
२. तण्डुलः मलस्तम्भकः, स्निग्धः, पचनार्थं लघु च ।
३. शाली इत्याख्यः तण्डुलः सदा पथ्यः ।
४. रोगिभ्यः अल्पावधौ वर्धमानः तण्डुलः एव दातव्यः ।
५. “महाव्रीहिः”, “कृष्णव्रीहिः”, “पारावतकः”, “बेनः”, “शारदः”, “पौष्टिकव्रीहिः” इत्यादिषु व्रीहिषु पौष्टिकव्रीहिः त्रिदोषहरः , शरीरस्य स्थैर्यवर्धकः, रुचिकरः च ।
६. पौष्टिकव्रीहिषु अपि गौरवर्णस्य व्रीहिः अत्यन्तं श्रेष्ठः ।
७. अपौष्टिकाः अन्ये तण्डुलाः पित्तकारकाः, आम्लविपाकाः, पचनार्थम् अपि जडाः, मूत्रस्य मलस्य च वर्धकाः च ।
८. यवः इव दृश्यमानाः स्वेदयुक्ताः, धूमवर्णीयाः तण्डुलाः उष्णस्वभावयुक्ताः, कफवर्धकाः, पित्तवर्धकाः, अत्यधिकतैलांशयुक्ताः, पचनस्य अनन्तरम् आम्लाः भवन्ति च । एतादृशाः तण्डुलाः न उपयोक्तव्याः ।
९. दग्धमृत्तिकायां वर्धितः तण्डुलः पचनार्थं लघु, कषायरुचियुक्तः, कफहरः, मलस्य मूत्रस्य च प्रवर्तकः च ।
१०. क्षेत्रेषु वर्धितः तण्डुलः अत्यन्तं पुष्टिकरः, कफवर्धकः, वीर्यवर्धकः, वातस्य पित्तस्य च निवारकः, पचनार्थं जडः, बुद्धिवर्धकः च ।
११. कूपस्य जलेन वर्धितः तण्डुलः मधुरः, बलवर्धकः, लेखनः, अल्पमलकरः, कफकरः, पित्तहरः, वीर्यवर्धकः च ।
१२. सामान्यायां भूमौ वर्धितः तण्डुलः रुचिकरः, पित्तस्य कफस्य च निवारकः, बुभुक्षायाः वर्धकः, तिक्तमिश्रितकषायरुचियुक्तः, वातकरः च ।
१३. नूतनः तण्डुलः पचनार्थं जडः, वीर्यवर्धकः च ।
१४. पुरातनः तण्डुलः आरोग्यार्थं हितकरः । एकवर्षस्य अनन्तरम् उपयुज्यते चेत् एव वरम् ।
१५. पुरातनं व्रीहिम् एव सङ्गृह्य पुनः वर्धितः तण्डुलः गुणकारी, पाचकः, बलवर्धकः, लेखनः, मलस्तम्भकः च ।
१६. तण्डुलेन निर्मितः यवागूः बुभुक्षां वर्धयति, स्वेदं जनयति, पिपासां शमयति, ज्वरं च निवारयति ।
१७. क्षीरेण निर्मितम् ओदनं बलकरं, पचनार्थं जडं च ।
१८. तण्डुलं भर्जयित्वा निर्मितम् ओदनं रोगनिवारकं, बलवर्धकं च ।‎
"https://sa.wikipedia.org/w/index.php?title=तण्डुलाः&oldid=389776" इत्यस्माद् प्रतिप्राप्तम्