तनुमध्याछन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(तनुमध्या। इत्यस्मात् पुनर्निर्दिष्टम्)


तनुमध्या। प्रतिचरणम् अक्षरसङ्ख्या 6

लक्षणम्[सम्पादयतु]

त्यौ स्तस्तनुमध्या। –केदारभट्टकृत वृत्तरत्नाकर:३.७ ऽऽ। ।ऽऽ त य

उदाहरणानि[सम्पादयतु]

उदाहरणाम् १

ग्लानिर्यदि धर्मे
वृद्धिर्यदधर्मे।
तस्मिन्समयेऽहं
मामेव सृजामि ॥1 कौंतेय शृणु त्वम्।

उदाहरणम् २

सन्त्यक्तविभूषा
भ्रष्टाञ्जननेत्रा
हस्तार्पितगण्डा

किं त्वं तनुमद्ध्या । - नाट्यशास्त्रम्

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तनुमध्याछन्दः&oldid=408944" इत्यस्माद् प्रतिप्राप्तम्