सामग्री पर जाएँ

तबलिघ्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अत-तबलीग का भाषाई अर्थ प्रसार, संवहन या वितरण है, अत-तबलिघ् इत्यस्य भाषागतार्थः प्रसारः, संचरणं वा वितरणं वा, तस्य संज्ञा च प्रौढता वा यौवनं वा, यथा- बालकः बाहुलतायाः परिपक्वतायाः वा आयुः प्राप्तवान्। बुलुघ्, अबलाघ्, तबलीघ् इत्यादीनां अर्थः अस्ति यत् इष्टलक्ष्यं वा इष्टसीमायाः वा प्राप्तिः, परिवहनं, संप्रेषणं, वितरणं च, भवेत् एषा सीमा वा लक्ष्यं वा स्थानं, समयः, नैतिकरूपेण निर्धारितः विषयः वा। अयं अर्थः व्यञ्जने अतिशयोक्तिं बोधयति, यत् शब्दं यथार्थार्थस्य सीमातः परं नयति । इस्लामिकतबलिघस्य अथवा प्रचारस्य प्रक्रिया एकः प्रमुखः इस्लामिकमिशनः अस्ति यस्मिन् इस्लामधर्मः मानवजीवने स्वस्य अस्तित्वं पहिचानं च निर्मितवान् अस्ति।[१][२][३]

सन्दर्भः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तबलिघ्&oldid=487077" इत्यस्माद् प्रतिप्राप्तम्