तमिळभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(तमिऴ् इत्यस्मात् पुनर्निर्दिष्टम्)
तमिऴ्
कुत्र वदन्ति भारत, श्रीलङ्का, सिङ्गापुर, मलेशिया च इति
वक्तारः ६५,६७५,२००
भाषासु क्रमांकः
भाषापरिवारः
वर्गः
द्राविड

 तमिऴ्-कन्नड़
 तमिऴ्-कोडगू
 तमिऴ्-मलयाळम्
 तमिऴ्‌भाषा
  तमिऴ्

राजकीया स्थितिः
राजकीया भाषा भारत, श्रीलङ्का, सिङ्गापुर, तमिऴ्‌नाडु, पुदुचेरि
केन नियंत्रितम्न कः अपि बन्धनम्
भाषा-कूटम्
ISO 639-1ta
ISO 639-2tam
भारते श्रीलङ्कायां च तमिळ्भाषाया: वाचकत्वविस्तर:

तमिऴ् (தமிழ்) द्राविडभाषापरिवारस्‍य एका भाषा। तमिऴ्‌भाषा पृथिव्‍यां प्राचीनतमभाषासु अन्यतमा। द्रविडपरिवारस्य भाषासु इयम्‌ अन्याभ्यः अधिकं पुरातनी समृद्धा च। तमिऴ्‌नाडुराज्ये जनाः तमिऴ्‌भाषया वदन्ति। एषा भारते श्रीलङ्कायां सिङ्गापुरे च कार्यालयीयभाषा वर्तते। एषा भारते तमिऴ्‌नाडुराज्यस्य पुदुच्चेर्याः अपि कार्यालयीयभाषा वर्तते । अस्मिन् द्विसहस्रतमे शताब्दे इयं भाषा भारतशासनद्वारा शास्त्रीयभाषात्वेन उद्घोषिता । मॉरीशस्-मलेशियिदेशयोः अपि अनया भाषया महत्त्वपूर्णं स्थानं प्राप्तम् अस्ति।

पारंपरीय: इतिहास:[सम्पादयतु]

भारतीयपुराणानुसारेण तमिऴ्‌भाषायाः रचना भगवता शिवेन कृता। तेन च तमिऴ्-व्‍याकरणम्‌ अगस्त्यमुनये उपदिष्टम्‌। तत्पुराणं तु विस्तरेण किंचित् विवृतम्ः पुरा त्रय: तमिळ्संघा: आसन्। ते सर्वे तु पाण्ड्यवंशेनैव स्थापिता: आयोजिता: निर्वाहिताश्च आसन्।

तेषु पूर्वौ द्वौ संघौ अद्यतनीयात् दक्षिणभारताग्रात् दक्षिणे वर्तमानौ आस्ताम्। तयो: प्रदेशौ तु पुराणनुसारम् समुद्रजलेषु निर्मग्नौ अभूताम्।

भाषावैज्ञानिका स्थिति:[सम्पादयतु]

भाषाविज्ञानुसारेण मौलिकद्राविडा इति संज्ञिता एका लुप्तप्राक्तनभाषा भवितव्या आसीत् ॥ तस्या: उद्भूतासु तिसृषु शाखासु अन्यतमा मौलिका दाक्षिणात्या द्राविडा इति संज्ञिता एका भवितव्या आसीत् ॥ तस्यां शाखायां उद्भूता एषा तमिळभाषा। तत्प्रकारेण तमिळभाषाया: स्वस्रीया: भाषा: इति वक्तव्या: भाषा: तेलुगु, कन्नडम् इत्यादया: यत: ता: अपि सामान्याया: मौलिकभाषाया: उद्भूता:।

भाषाविज्ञानुसारेण प्रमाणितम् यत् केवलं तमिळभाषा मौलिकद्राविडाया: अक्षराणि सर्वाणि क्षीणात् संरक्षितवती इति। इतरा: द्राविडभाषास्तु विना कतिपयानि अक्षराणि मौलिकद्राविडायां उपलब्धानि इतराणि सर्वाणि व्यापन्नरुपेण एव व्यवहरन्ति।

तमिऴ् अक्षरमाला[सम्पादयतु]

History of Tamil Script

तमिऴ्‌लिपौ ङ, ञ, ण, न, म इति अनुनासिक-वर्णाः देवनागरी-वर्णाः इव प्रयुज्यन्ते। तत्र क, च, ट, त, प इति पञ्चवर्गीयवर्णाः एव सन्ति।

स्वराः[सम्पादयतु]

तमिऴ् देवनागरी ISO 15919
a
ā
i
ī
u
ū
e
ē
ai
o
ō
au

व्यञ्जनानि[सम्पादयतु]

तमिऴ् देवनागरी ISO 15919
क/ग ka
ṅa
च/ज ca
ña
ट/ड ṭa
ṇa
त/द ta
na
प/ब pa
ma
ya
ra
la
va
ḷa
ḻa
ṟa
ṉa


परकीय व्यञ्जनानि[सम्पादयतु]

तमिऴ् देवनागरी ISO 15919
ja
śa
ṣa
sa
ஹ் ha

व्यञ्जनानां सह स्वर योगः[सम्पादयतु]

व्यञ्जनानां सह स्वरयोगरीतिः[सम्पादयतु]

योगरीतिः युग्मरूपम् देवनागरी ISO 15919
க் + அ ka
க் + ஆ கா का
க் + இ கி कि ki
க் + ஈ கீ की
க் + உ கு कु ku
க் + ஊ கூ कू
க் + எ கெ के ke
க் + ஏ கே के
க் + ஐ கை कै kai
க் + ஒ கொ को ko
க் + ஓ கோ को
க் + ஔ கௌ कौ kau

व्यञ्जनानां सह स्वरयोगपट्टिका[सम्पादयतु]

तमिऴ् स्वकीयव्यञ्जनानां सह स्वर योगः
स्वरवर्णाः →

व्यञ्जनवर्णाः ↓

க் கா கி கீ கு கூ கெ கே கை கொ கோ கௌ
ங் ஙா ஙி ஙீ ஙு ஙூ ஙெ ஙே ஙை ஙொ ஙோ ஙௌ
ச் சா சி சீ சு சூ செ சே சை சொ சோ சௌ
ஞ் ஞா ஞி ஞீ ஞு ஞூ ஞெ ஞே ஞை ஞொ ஞோ ஞௌ
ட் டா டி டீ டு டூ டெ டே டை டொ டோ டௌ
ண் ணா ணி ணீ ணு ணூ ணெ ணே ணை ணொ ணோ ணௌ
த் தா தி தீ து தூ தெ தே தை தொ தோ தௌ
ந் நா நி நீ நு நூ நெ நே நை நொ நோ நௌ
ப் பா பி பீ பு பூ பெ பே பை பொ போ பௌ
ம் மா மி மீ மு மூ மெ மே மை மொ மோ மௌ
ய் யா யி யீ யு யூ யெ யே யை யொ யோ யௌ
ர் ரா ரி ரீ ரு ரூ ரெ ரே ரை ரொ ரோ ரௌ
ல் லா லி லீ லு லூ லெ லே லை லொ லோ லௌ
வ் வா வி வீ வு வூ வெ வே வை வொ வோ வௌ
ள் ளா ளி ளீ ளு ளூ ளெ ளே ளை ளொ ளோ ளௌ
ழ் ழா ழி ழீ ழு ழூ ழெ ழே ழை ழொ ழோ ழௌ
ற் றா றி றீ று றூ றெ றே றை றொ றோ றௌ
ன் னா னி னீ னு னூ னெ னே னை னொ னோ னௌ
परकीयव्यञ्जनानां सह स्वर योगः
स्वरवर्णाः →

व्यञ्जनवर्णाः ↓

ஜ் ஜா ஜி ஜீ ஜு ஜூ ஜெ ஜே ஜை ஜொ ஜோ ஜௌ
ஶ் ஶா ஶி ஶீ ஶு ஶூ ஶெ ஶே ஶை ஶொ ஶோ ஶௌ
ஷ் ஷா ஷி ஷீ ஷு ஷூ ஷெ ஷே ஷை ஷொ ஷோ ஷௌ
ஸ் ஸா ஸி ஸீ ஸு ஸூ ஸெ ஸே ஸை ஸொ ஸோ ஸௌ
ஹ் ஹா ஹி ஹீ ஹு ஹூ ஹெ ஹே ஹை ஹொ ஹோ ஹௌ

संयुक्ताक्षराणि[सम्पादयतु]

संयोगरीतिः संयुक्ताक्षरम् देवनागरी ISO 15919
க் + ஷ க்ஷ क्ष kṣa
ஶ்​ + ரீ ஸ்ரீ श्री Śrī

बाह्य गवाक्ष[सम्पादयतु]

Fonts and Encodings[सम्पादयतु]

वार्ता[सम्पादयतु]

  • Agathiyar, तमिऴ्-वार्ता
  • Kalaivani, मलयेशिया-तमिऴ्-वार्ता

अन्‍य[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तमिळभाषा&oldid=482234" इत्यस्माद् प्रतिप्राप्तम्