श्रीलङ्का

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
  • ශ්‍රී ලංකා ප්‍රජාතාන්ත්‍රික සමාජවාදී ජනරජය (Sinhalese)
  • இலங்கை சனநாயக சோசலிசக் குடியரசு (Tamil)
  • सिंहल: श्रीलङ्का प्रजातान्त्रिक समाजवादी जनरजय
    तमिऴ्: इलङ्कै जऩनायक सोसलिसक् कुटियरसु

लोकतान्त्रिक समाजवादिकगणराज्यश्रीलङ्का
Sri Lanka राष्ट्रध्वजः Sri Lanka राष्ट्रस्य लाञ्छनम्
ध्वजः लाञ्छनम्
राष्ट्रगीतम्: "श्रीलङ्का माथा"
ශ්‍රී ලංකා මාතා ஸ்ரீ லங்கா தாயே
(संस्कृत: "श्रीलङ्का माता")

Location of Sri Lanka
Location of Sri Lanka

राजधानी श्री जयवर्धनेपुरा कोट्टी (विधायिक)[१]
कोलम्बो (कार्यपालिका, न्यायिक च)[२]
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}
बृहत्तमं नगरम् कोलम्बो
देशीयता श्रीलङ्कन
व्यावहारिकभाषा(ः) सिंहल
तमिऴ्[३]
प्रादेशिकभाषा(ः) {{{regional_languages}}}
राष्ट्रीयभाषा(ः) {{{languages_type}}}
सर्वकारः एकात्मिक अर्ध-अध्यक्षीय गणराज्य
 - राष्ट्रपतिः गोतबया राजपक्षे
 - प्रधानमन्त्री महिन्द्र राजपक्षे
 - संसद् अध्यक्षः महिन्दा यापा अभयवर्धने[४]
 - मुख्यन्यायधीशः जयन्थ जयसुरिया
विधानसभा संसद्
निर्माणम्  
 - साम्राज्य स्थापितं[५] 543 BCE 
 - राजरतः स्थापितं [६] 437 BCE 
 - कैन्डियन युद्ध 1796 
 - कैन्डियन सन्धिः हस्ताक्षरित 1815 
 - स्वतन्त्रता 4 फरवरी 1948 
 - गणराज्य 22 मई 1972 
 - वर्तमान संविधानम् 7 सितंबर 1978 
विस्तीर्णम्  
 - आविस्तीर्णम् 65,610 कि.मी2  (120वां)
  25,332 मैल्2 
 - जलम् (%) 4.4
जनसङ्ख्या  
 - 2020स्य माकिम् 2,21,56,000[७] (57वां)
 - 2012स्य जनगणतिः 2,02,77,597[८] ()
 - सान्द्रता 337.7/कि.मी2(24वां)
/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2021स्य माकिम्
 - आहत्य increase $306.997 बिलियन्[९] (56वां)
 - प्रत्येकस्य आयः increase $13,909[९] (88वां)
राष्ट्रीयः सर्वसमायः (शाब्द) 2021स्य माकिम्
 - आहत्य increase $84.532 बिलियन्[९] (64वां)
 - प्रत्येकस्य आयः increase $3,830[९] (113वां)
Gini(2016) 39.8 ()
मानवसंसाधन
सूची
(2019)
0.782 ({{{HDI_category}}})(72वां)
मुद्रा श्रीलङ्कनरूप्यकम् (Rs) (LKR)
कालमानः SLST (UTC+5:30)
वाहनचालनविधम् वामतः
अन्तर्जालस्य TLD
दूरवाणीसङ्केतः ++94

श्रीलङ्का (सिंह‌ल: ශ්‍රී ලංකාව, तमिऴ्: இலங்கை, आङ्ग्ल: Sri Lanka), आधिकारिकरूपेण लोकतान्त्रिक समाजवादिकगणराज्यश्रीलङ्का (आङ्ग्ल: Democratic Socialist Republic of Sri Lanka), एशियामहाद्वीपे दक्षिणदिशि विद्यमानः कश्चन देशः । अस्य अन्यत् नाम सिंहलद्वीप: इति। अस्य द्वीपराष्ट्रस्य राजधानी कोलम्बो अस्ति। अस्य देशस्य उत्तरभागे भारतदेश:, पूर्वभागे मालदीव च स्तः । अस्मिन् देशे सिंहल-तमिलसमुदायौ वसतः। अत एव सिंहलभाषा तमिऴभाषा च अत्र प्रमुखे भाषे स्तः। लङ्कायाः उल्लेख: रामायणमहाग्रन्थे भवति। पाकजलसन्धेः मध्ये रामायणस्य कालीना रामसेतुः विद्यते इति प्रमाणितम् अस्ति ।

इतिहासः[सम्पादयतु]

रामायणकाले स्वर्णलङ्का इति उल्लिखितं स्थानमेव इदानीं श्रीलङ्कादेशः अस्ति । पूर्वं रावणस्य राजधानी आसीत् । अत्र इदानीं रामायणस्य स्मारकाणि , स्थानानि, वस्तूनि सङ्गृहीतानि सन्ति । एषः प्रदेशः उष्णवलये अन्तर्भवति । अतः अत्र विशिष्टं वातवरणं द्रृष्टुं शक्यते । अत्र अनेके पर्वताः, जलपाताः, वनानि च सन्ति । शिल्पकला, तान्त्रिककुशलता तृतीयशतकतः १४ शतकं यावत् अभिवृद्धिपथे आसीत् । श्रीलङ्कादेशे क्याण्डी, अनुराधपुरं पोलोन्नरवं प्रवासी स्थलानि सन्ति। नेगम्बोसिगिरिया, नुवार, इलियपिन्नवेल, कोलम्बो इत्यादीनि प्रेक्षणीयानि स्थाननि सन्ति । नेगम्बो (४१ कि.मी.) कोलम्बो समीपे डच्जनैः निर्मितं नगरमस्ति ।

दर्शनीयस्थानानि[सम्पादयतु]

अत्र दुर्गाणि नालाः (१०० कि.मी.) आकर्षकाः सन्ति । सिगरिया राजगृहं सा.श.४९५-६४७ समये निर्मितम् आकर्षकमस्ति । एतत् ग्रीष्मकालीनं राजगृहमासीत् । १२०० सोपाननि आरुह्य एतत् प्राप्तव्यम् । अतः एव संस्मरणीयः पर्वतः इति ख्यातः अस्ति । श्रीलङ्कादेशस्य अष्टमं अद्भुतमिव अस्ति शिलासमुच्चयः । सुन्दरतया शयानः सिंहः इवास्ति । क्याण्डीस्थानं कोलम्बोतः १२५ कि.मी. दूरे अस्ति । ५०० मीटर् उन्नते स्थले एतत् नगरमस्ति । पूर्वं देशस्य राजधानी आसीत् । अत्र गौतमबुद्धस्य चतुर्थशतककालीनः देवालयः अत्र अस्ति । जूलै-आगस्टमासयोः अत्र विशेषकार्यक्रमाः भवन्ति । तदा उत्सवे अलङ्कृताः गजाः, क्याण्डन् नृत्यजनाः, भेर्यादिविविधवाद्यानि यात्रायां सम्मिलितानि भवन्ति । नुवारम् इलियं प्रदेशः सागरस्तरतः अतीवोन्नते (२००० मीटर्) स्थितः गिरिधामप्रदेशः अस्ति । इतः दृश्यवीक्षणम् अतीव सन्तोषदं भवति ।कोलम्बो नगरं प्रमुखनौकानिस्थानमस्ति । अत्र वाणिज्यव्यवहाराः राजनीतिकार्याणि च प्रचलन्ति । जनाः स्नेहप्रियाः विश्रान्तिप्रियाः च सन्ति ।

पुरणेतिहाससाक्षिणः[सम्पादयतु]

कोलम्बोसागरतीरं १३४० कि.मी. दीर्घमस्ति । सुन्दरस्थलमेतत् विहारयोग्यम् । समीपे राम्बोडजलपातः अस्ति । श्रीलङ्कादेशस्य अतीवोन्नतः पर्वतः (१२४५ मीटर्) आदाम्पिक् इत्यस्ति । तत्र शिलयां बृहत्पादचिन्हानि (१६०.७५ सेण्टी मीटर्) दर्शनीयानि । बुद्धस्य पादौ इति बौद्धाः विश्वसन्ति। आडन् पादौ इति क्रैस्ताः वदन्ति । आड् स्वोच्चाटनानन्तर अत्र एकपादेन स्थितवान् इति प्रतीतिः अस्ति । श्रीलङ्कादेश विश्चसंस्या इतिहासकालिक विशिष्ट क्षेत्रेषु एक घोषितवति अस्ति ।सर्वधर्मायाः जनाः अत्र निवसन्ति । भारतस्य दक्षिणे भागे हिन्दुमहासागरे स्थित बृहतद्वीपः ।

जलमार्गः[सम्पादयतु]

रामेश्वरतः जलमार्गेण नौकायानगमनं शक्यम् । चेन्नैनैतः विमानयानसम्पर्कः अस्ति ।

क्रीडाः[सम्पादयतु]

श्रीलङ्कादेशस्य राष्ट्रियक्रीडा वालीबाल्-क्रीडा अस्ति । किन्तु अस्य देशस्य सर्वप्रसिद्धा क्रीडा क्रिकेट्-क्रीडा अस्ति ।

  1. "Sri Jayewardenepura Kotte". Encyclopædia Britannica. 
  2. "Colombo". Encyclopædia Britannica. 
  3. "Official Languages Policy". languagesdept.gov.lk. Department of Official Languages. Archived from the original on 2021-04-12. आह्रियत 2022-03-11. 
  4. "Hon. Mahinda Yapa Abeywardena elected as the New Speaker". Parliament of Sri Lanka. 20 August 2020. 
  5. De Silva, K. M. (1981). A History of Sri Lanka. University of California Press. फलकम्:ISBN. A History of Sri Lanka.
  6. Nicholas, C. W.; Paranavitana, S. (1961). A Concise History of Ceylon. Colombo University Press.
  7. "Mid‐year Population Estimates by District & Sex, 2016 ‐ 2021". statistics.gov.lk. Department of Census and Statistics. 
  8. "Census of Population and Housing 2011 Enumeration Stage February–March 2012". Department of Census and Statistics – Sri Lanka. Archived from the original on 6 December 2013. 
  9. ९.० ९.१ ९.२ ९.३ "World Economic Outlook Database, April 2021". IMF.org. International Monetary Fund. 
"https://sa.wikipedia.org/w/index.php?title=श्रीलङ्का&oldid=481038" इत्यस्माद् प्रतिप्राप्तम्