श्रीलङ्का

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
  • ශ්‍රී ලංකා ප්‍රජාතාන්ත්‍රික සමාජවාදී ජනරජය (Sinhalese)
  • இலங்கை சனநாயக சோசலிசக் குடியரசு (Tamil)
  • सिंहल: श्रीलङ्का प्रजातान्त्रिक समाजवादी जनरजय
    तमिऴ्: इलङ्कै जऩनायक सोसलिसक् कुटियरसु

लोकतान्त्रिक समाजवादिकगणराज्यश्रीलङ्का
Sri Lanka राष्ट्रध्वजः Sri Lanka राष्ट्रस्य लाञ्छनम्
ध्वजः लाञ्छनम्
राष्ट्रगीतम्: "श्रीलङ्का माथा"
ශ්‍රී ලංකා මාතා ஸ்ரீ லங்கா தாயே
(संस्कृत: "श्रीलङ्का माता")

Location of Sri Lanka

राजधानी श्री जयवर्धनेपुरा कोट्टी (विधायिक)[१]
कोलम्बो (कार्यपालिका, न्यायिक च)[२]
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}
बृहत्तमं नगरम् कोलम्बो
देशीयता श्रीलङ्कन
व्यावहारिकभाषा(ः) सिंहल
तमिऴ्[३]
प्रादेशिकभाषा(ः) {{{regional_languages}}}
राष्ट्रीयभाषा(ः) {{{languages_type}}}
सर्वकारः एकात्मिक अर्ध-अध्यक्षीय गणराज्य
 - राष्ट्रपतिः गोतबया राजपक्षे
 - प्रधानमन्त्री महिन्द्र राजपक्षे
 - संसद् अध्यक्षः महिन्दा यापा अभयवर्धने[४]
 - मुख्यन्यायधीशः जयन्थ जयसुरिया
विधानसभा संसद्
निर्माणम्  
 - साम्राज्य स्थापितं[५] 543 BCE 
 - राजरतः स्थापितं [६] 437 BCE 
 - कैन्डियन युद्ध 1796 
 - कैन्डियन सन्धिः हस्ताक्षरित 1815 
 - स्वतन्त्रता 4 फरवरी 1948 
 - गणराज्य 22 मई 1972 
 - वर्तमान संविधानम् 7 सितंबर 1978 
विस्तीर्णम्  
 - आविस्तीर्णम् 65,610 कि.मी2  (120वां)
  25,332 मैल्2 
 - जलम् (%) 4.4
जनसङ्ख्या  
 - 2020स्य माकिम् 2,21,56,000[७] (57वां)
 - 2012स्य जनगणतिः 2,02,77,597[८] ()
 - सान्द्रता 337.7/कि.मी2(24वां)
/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2021स्य माकिम्
 - आहत्य increase $306.997 बिलियन्[९] (56वां)
 - प्रत्येकस्य आयः increase $13,909[९] (88वां)
राष्ट्रीयः सर्वसमायः (शाब्द) 2021स्य माकिम्
 - आहत्य increase $84.532 बिलियन्[९] (64वां)
 - प्रत्येकस्य आयः increase $3,830[९] (113वां)
Gini(2016) 39.8 ()
मानवसंसाधन
सूची
(2019)
0.782 ({{{HDI_category}}})(72वां)
मुद्रा श्रीलङ्कनरूप्यकम् (Rs) (LKR)
कालमानः SLST (UTC+5:30)
वाहनचालनविधम् वामतः
अन्तर्जालस्य TLD
दूरवाणीसङ्केतः ++94

श्रीलङ्का (सिंह‌ल: ශ්‍රී ලංකාව, तमिऴ्: இலங்கை, आङ्ग्ल: Sri Lanka), आधिकारिकरूपेण लोकतान्त्रिक समाजवादिकगणराज्यश्रीलङ्का (आङ्ग्ल: Democratic Socialist Republic of Sri Lanka), एशियामहाद्वीपे दक्षिणदिशि विद्यमानः कश्चन देशः । अस्य अन्यत् नाम सिंहलद्वीप: इति। अस्य द्वीपराष्ट्रस्य राजधानी कोलम्बो अस्ति। अस्य देशस्य उत्तरभागे भारतदेश:, पूर्वभागे मालदीव च स्तः । अस्मिन् देशे सिंहल-तमिलसमुदायौ वसतः। अत एव सिंहलभाषा तमिऴभाषा च अत्र प्रमुखे भाषे स्तः। लङ्कायाः उल्लेख: रामायणमहाग्रन्थे भवति। पाकजलसन्धेः मध्ये रामायणस्य कालीना रामसेतुः विद्यते इति प्रमाणितम् अस्ति ।

इतिहासः[सम्पादयतु]

रामायणकाले स्वर्णलङ्का इति उल्लिखितं स्थानमेव इदानीं श्रीलङ्कादेशः अस्ति । पूर्वं रावणस्य राजधानी आसीत् । अत्र इदानीं रामायणस्य स्मारकाणि , स्थानानि, वस्तूनि सङ्गृहीतानि सन्ति । एषः प्रदेशः उष्णवलये अन्तर्भवति । अतः अत्र विशिष्टं वातवरणं द्रृष्टुं शक्यते । अत्र अनेके पर्वताः, जलपाताः, वनानि च सन्ति । शिल्पकला, तान्त्रिककुशलता तृतीयशतकतः १४ शतकं यावत् अभिवृद्धिपथे आसीत् । श्रीलङ्कादेशे क्याण्डी, अनुराधपुरं पोलोन्नरवं प्रवासी स्थलानि सन्ति। नेगम्बोसिगिरिया, नुवार, इलियपिन्नवेल, कोलम्बो इत्यादीनि प्रेक्षणीयानि स्थाननि सन्ति । नेगम्बो (४१ कि.मी.) कोलम्बो समीपे डच्जनैः निर्मितं नगरमस्ति ।

दर्शनीयस्थानानि[सम्पादयतु]

अत्र दुर्गाणि नालाः (१०० कि.मी.) आकर्षकाः सन्ति । सिगरिया राजगृहं सा.श.४९५-६४७ समये निर्मितम् आकर्षकमस्ति । एतत् ग्रीष्मकालीनं राजगृहमासीत् । १२०० सोपाननि आरुह्य एतत् प्राप्तव्यम् । अतः एव संस्मरणीयः पर्वतः इति ख्यातः अस्ति । श्रीलङ्कादेशस्य अष्टमं अद्भुतमिव अस्ति शिलासमुच्चयः । सुन्दरतया शयानः सिंहः इवास्ति । क्याण्डीस्थानं कोलम्बोतः १२५ कि.मी. दूरे अस्ति । ५०० मीटर् उन्नते स्थले एतत् नगरमस्ति । पूर्वं देशस्य राजधानी आसीत् । अत्र गौतमबुद्धस्य चतुर्थशतककालीनः देवालयः अत्र अस्ति । जूलै-आगस्टमासयोः अत्र विशेषकार्यक्रमाः भवन्ति । तदा उत्सवे अलङ्कृताः गजाः, क्याण्डन् नृत्यजनाः, भेर्यादिविविधवाद्यानि यात्रायां सम्मिलितानि भवन्ति । नुवारम् इलियं प्रदेशः सागरस्तरतः अतीवोन्नते (२००० मीटर्) स्थितः गिरिधामप्रदेशः अस्ति । इतः दृश्यवीक्षणम् अतीव सन्तोषदं भवति ।कोलम्बो नगरं प्रमुखनौकानिस्थानमस्ति । अत्र वाणिज्यव्यवहाराः राजनीतिकार्याणि च प्रचलन्ति । जनाः स्नेहप्रियाः विश्रान्तिप्रियाः च सन्ति ।

पुरणेतिहाससाक्षिणः[सम्पादयतु]

कोलम्बोसागरतीरं १३४० कि.मी. दीर्घमस्ति । सुन्दरस्थलमेतत् विहारयोग्यम् । समीपे राम्बोडजलपातः अस्ति । श्रीलङ्कादेशस्य अतीवोन्नतः पर्वतः (१२४५ मीटर्) आदाम्पिक् इत्यस्ति । तत्र शिलयां बृहत्पादचिन्हानि (१६०.७५ सेण्टी मीटर्) दर्शनीयानि । बुद्धस्य पादौ इति बौद्धाः विश्वसन्ति। आडन् पादौ इति क्रैस्ताः वदन्ति । आड् स्वोच्चाटनानन्तर अत्र एकपादेन स्थितवान् इति प्रतीतिः अस्ति । श्रीलङ्कादेश विश्चसंस्या इतिहासकालिक विशिष्ट क्षेत्रेषु एक घोषितवति अस्ति ।सर्वधर्मायाः जनाः अत्र निवसन्ति । भारतस्य दक्षिणे भागे हिन्दुमहासागरे स्थित बृहतद्वीपः ।

जलमार्गः[सम्पादयतु]

रामेश्वरतः जलमार्गेण नौकायानगमनं शक्यम् । चेन्नैनैतः विमानयानसम्पर्कः अस्ति ।

क्रीडाः[सम्पादयतु]

श्रीलङ्कादेशस्य राष्ट्रियक्रीडा वालीबाल्-क्रीडा अस्ति । किन्तु अस्य देशस्य सर्वप्रसिद्धा क्रीडा क्रिकेट्-क्रीडा अस्ति ।

  1. "Sri Jayewardenepura Kotte". Encyclopædia Britannica. 
  2. "Colombo". Encyclopædia Britannica. 
  3. "Official Languages Policy". languagesdept.gov.lk. Department of Official Languages. 
  4. "Hon. Mahinda Yapa Abeywardena elected as the New Speaker". Parliament of Sri Lanka. 20 August 2020. 
  5. De Silva, K. M. (1981). A History of Sri Lanka. University of California Press. फलकम्:ISBN. A History of Sri Lanka.
  6. Nicholas, C. W.; Paranavitana, S. (1961). A Concise History of Ceylon. Colombo University Press.
  7. "Mid‐year Population Estimates by District & Sex, 2016 ‐ 2021". statistics.gov.lk. Department of Census and Statistics. 
  8. "Census of Population and Housing 2011 Enumeration Stage February–March 2012". Department of Census and Statistics – Sri Lanka. Archived from the original on 6 December 2013. 
  9. ९.० ९.१ ९.२ ९.३ "World Economic Outlook Database, April 2021". IMF.org. International Monetary Fund. 
"https://sa.wikipedia.org/w/index.php?title=श्रीलङ्का&oldid=473477" इत्यस्माद् प्रतिप्राप्तम्