पाकिस्थानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
This article is about the country in South Asia. For other uses, see पाकिस्थानम् (disambiguation).

निर्देशाङ्कः : ३०° उत्तरदिक् ७०° पूर्वदिक् / 30°उत्तरदिक् 70°पूर्वदिक् / ३०; ७०

اِسلامی جمہوریہ پاكِستان (उर्दू)
पाकिस्थानीस्लामीगणराज्यम्
पाकिस्थानम् राष्ट्रध्वजः पाकिस्थानम् राष्ट्रस्य लाञ्छनम्
ध्वजः लाञ्छनम्
ध्येयवाक्यम्: ईमान्, इत्तिहाद्, नजम्]]
ایمان، اتحاد، نظم
"श्रद्धा, एकता, अनुशासनम्"[१]
राष्ट्रगीतम्: कौमी तराना
قَومی ترانہ
"राष्ट्रगीतम्"

Location of पाकिस्थानम्
Location of पाकिस्थानम्

राजधानी इस्लामाबाद्
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}
बृहत्तमं नगरम् कराची
२४°५१′३६″ उत्तरदिक् ६७°००′३६″ पूर्वदिक् / 24.86000°उत्तरदिक् 67.01000°पूर्वदिक् / २४.८६०००; ६७.०१०००
देशीयता पाकिस्थानी
व्यावहारिकभाषा(ः)
प्रादेशिकभाषा(ः)
राष्ट्रीयभाषा(ः) उर्दू
सर्वकारः सङ्घीय-इस्लामीयसंसदीयगणतन्त्रम्
 - राष्ट्रपतिः आरिफ् अल्वी
 - प्रधानमन्त्री शहबाज् शरीफ्
 - ज्येष्ठसदनस्य अध्यक्षः सादिक् सञ्ज्रानी
 - कनिष्ठसदनस्य अध्यक्षः राजा पर्वेज् अश्रफ्
 - मुख्यन्यायाधीशः उमर् अता बन्दियाल्
विधानसभा संसद्
 - ज्येष्ठसदनम् सिनेट् (राज्यसभा)
 - कनिष्ठसदनम् राष्ट्रपरिषद्/नेश्नल् असेम्बली (लोकसभा)
स्वतन्त्रता संयुक्ताधिराज्यतः 
 - अधिराज्यम् १४ अगस्त १९४७ 
 - इस्लामीगणराज्यम् २३ मार्च १९५६ 
 - अन्तिमराज्यतन्त्रं प्रत्याहरणम् १२ जनवरी १९७२ 
 - वर्तमानसंविधानम् १४ अगस्त १९७३ 
विस्तीर्णम्  
 - आविस्तीर्णम् ८,८१,९१३[२] कि.मी2  (३३तमम्)
  ३,०७,३७४ मैल्2 
 - जलम् (%) २.८६
जनसङ्ख्या  
 - २०२१स्य माकिम् २२,६९,९२,३३२[३] (पञ्चमी)
 - २०१७स्य जनगणतिः २०.७८ कोटिः ()
 - सान्द्रता २४४.४/कि.मी2(५६तमा)
६३३/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) २०२१स्य माकिम्
 - आहत्य increase $१.११० ट्रिलियन्[४] (२६तमः)
 - प्रत्येकस्य आयः increase $५,८३९ (१३९तम)
राष्ट्रीयः सर्वसमायः (शाब्द) २०२१स्य माकिम्
 - आहत्य increase $२८६ बिलियन् (४३तमः)
 - प्रत्येकस्य आयः increase $१,२५५ (१५९तमः)
Gini(२०१८) ३१.६ ()
मानवसंसाधन
सूची
(२०१९)
०.५५७ ()(१५२तमा)
मुद्रा पाकिस्थानीरूप्यकम् (₨) (PKR)
कालमानः पाकिस्थानीमानकसमयः (UTC+५:००)
  DST न लक्ष्यते
वाहनचालनविधम् वामतः
अन्तर्जालस्य TLD
  • .pk
  • پاکستان.
दूरवाणीसङ्केतः ++९२

पाकिस्थानम् (उर्दू: پاکستان, पाकिस्तान्; आङ्ग्ल: Pakistan), आधिकारिकरूपेण पाकिस्थानीस्लामीगणराज्यम् (उर्दू: اسلامی جمہوریۂ پاکِستان, इस्लामी जुम्हूरियाह् पाकिस्तान्; आङ्ग्ल: Islamic Republic of Pakistan) इति जम्बुद्वीपे कश्चन देश: अस्‍ति । अस्य जनसङ्ख्‍या - २२.६ कोटिः, राजधानी - इस्‍लामाबाद्, अन्‍यनगराणि - लाहोर, कराची, पेशावरं, क्‍वेट्‍टा, मुल्तानम्

पाकिस्थानस्योत्तरे अफगानिस्थानम्, दक्षिणे भारतं, पूर्वे चीनः, पश्चिमे ईरानं (पारस्यं) सन्ति । एतद्देशम प्राचीनसिन्धुसभ्यतायाः केन्द्रभूम्यासीत । अतः पाकिस्थानम् आर्याध्युषितम अभवत् । तक्षशीलानगर्यासीत पाकिस्थानस्य प्राचीनं समृद्धं नगरम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "The State Emblem" [राज्यलाञ्छनम्]. सूचनाप्रसारणमन्त्रालयः, पाकिस्थानसर्वकारः. Archived from the original on १ जुलाई २००७. 
  2. पाकिस्तानीकाश्मीरप्रदेशयोः — आजादकाश्मीर (१३,२९७ वर्गकिमी) गिलगित–बाल्टिस्थानयोः (७२,५२० वर्गकिमी) — दत्तांशयोः समावेशानन्तरम् । एतौ प्रदेशौ विहाय क्षेत्रफलं ७,९६,०९५ वर्गकिमी भविष्यति ।
  3. "Pakistan Population 2021 (Live)". 
  4. "World Economic Outlook Database, October 2020". IMF.org. International Monetary Fund. 


उद्धरणे दोषः : <ref> "lower-alpha" नामकस्य गणस्य अङ्कनं विद्यते, कीन्तु किमपि अनुरूपं <references group="lower-alpha"/> अङ्कनं न प्राप्तम्

"https://sa.wikipedia.org/w/index.php?title=पाकिस्थानम्&oldid=470395" इत्यस्माद् प्रतिप्राप्तम्