ब्राहुईभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ब्राहुई
براہوئی
𑌬𑍍𑌰𑌾𑌹𑍁𑌈
उच्चारणम् bɾaːhuiː
विस्तारः पाकिस्थानं, ईरान, अफगानिस्थानं, तुर्कमिनिस्थानं
प्रदेशः बलोचिस्थानम्
Ethnicity ब्राहुई बलोच च
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
लिपिः अरबीलिपिः (नस्तालीक्), लातिनीलिपिः
भाषा कोड्
ISO 639-3 brh
ब्राहुई (दूरे ऊर्ध्ववामे) भौगोलिकदृष्ट्या अन्येभ्यः सर्वेभ्यः द्राविडीयभाषाभ्यः पृथक् अस्ति [१]

ब्राहुई (ब्राहुई:براہوئی 𑌬𑍍𑌰𑌾𑌹𑍁𑌈; ब्राह्वी वा ब्रोहि इति अपि ख्यातः) इति उत्तरद्राविडीयभाषा ब्राहुईजनैः प्रभाषिता । एषा भाषा मुख्यतया पाकिस्थानस्य बलूचिस्थानप्रदेशस्य मध्यभागे भाष्यते, तदतिरिक्तं ईरान-अफगानिस्थान-तुर्कमिनिस्थान-देशयोः विकीर्णभागेषु अपि अस्याः वक्तारः सन्ति[२], इराक्-कतार-संयुक्त अरब अमीरात-देशेषु प्रवासी ब्राहुई-समुदायैः च इति । दक्षिणभारतस्य समीपस्थस्य द्राविडीयभाषिणां प्रतिवेशिनां जनसङ्ख्यातः १५०० किलोमीटर् अधिकदूरेण पृथक् अस्ति । बलूचिस्थानप्रदेशस्य कलात्, खुज्दर्, मस्टुङ्ग, क्वेट्टा, बोलान्, नासिराबाद्, नुश्की, खरान् इत्यादिषु मण्डलेषु ब्राहुईभाषिणः प्रधानाः सन्ति । ब्राहुई सिन्धप्रदेशे अपि भाष्यते, अधिकतया लरकाणा-नवाबशाह्-विभागेषु । द्राविडीयभाषासु ब्राहुई कुडुख-माल्टो-भाषायोः अत्यन्तं निकटसम्बन्धः इति कथ्यते ।

वितरणम्[सम्पादयतु]

ब्राहुई पाकिस्थानस्य बलूचिस्थानस्य मध्यभागे मुख्यतया कलाट्, खुज्दार्, मस्टुङ्ग् मण्डलेषु भाष्यते, परन्तु समीपस्थेषु मण्डलेषु अपि अल्पसङ्ख्यायां, तथैव अफगानिस्थाने अपि यत् पाकिस्थानी बलूचिस्थानस्य सीमां धारयति । तथापि जातीयसमूहस्य बहवः सदस्याः ब्राहुईभाषां न वदन्ति । फारस-खातेः अरब-राज्येषु, तुर्कमिनिस्थाने च प्रवासी ब्राहुई-जनानाम् अपि अज्ञाता अत्यल्पसङ्ख्या अस्ति ।

उपभाषाः[सम्पादयतु]

कोऽपि महत्त्वपूर्णाः अपभ्रंसभेदाः न सन्ति । झालावाणी-(दक्षिण, खुज्दार्-केन्द्रित)-सरवाणी (उत्तर, कलाट्-केन्द्रित)-भाषायाः *ह् (*h)-उच्चारणेन विशिष्टा भवति, या उत्तरे एव धारिता अस्ति (एल्फेन्बीन् १९९७) । अस्मिन् क्षेत्रे भाष्यमाणानाम् ईरानीयभाषाणां प्रभावः अभवत्, यथा फारसी, बलोची, पश्तो च । [३]

प्रतिदर्शपाठ्यम्[सम्पादयतु]

संस्कृतम्[सम्पादयतु]

सर्वे मानवाः स्वतन्त्राः समानाः गौरवेण अधिकाराः च भवन्ति । तर्कसंविदायुक्ताः परस्परं भ्रातृभावेन कार्यं कुर्वन्तु ।

अरबीलिपिः[सम्पादयतु]

مُچَّا اِنسَاںک آجو او اِزَّت نَا رِد اَٹ بَرےبَر وَدِى مَسُّنو. اوفتے پُهِى او دَلِىل رَسےںگَانے. اَندَادے وفتے اَسِ اےلو تون اِىلُمِى اے وَدِّفوئِى اے.

ग्रन्थलिपिः[सम्पादयतु]

𑌮𑍁𑌚𑍍𑌚𑌾 𑌇𑌨𑍍𑌸𑌾𑌙𑍍𑌕𑍍 𑌆𑌜𑍋𑌀 𑌓𑌀 𑌇𑌜𑌼𑍍‌𑌜𑌼𑌤𑍍 𑌨𑌾 𑌰𑌿𑌦𑍍 𑌅𑌤𑍍 𑌬𑌰𑍇𑌀𑌬𑌰𑍍 𑌵𑌦𑍀 𑌮𑌸𑍍𑌸𑍁𑌨𑍋𑌀. 𑌓𑌀𑌫𑌼𑍍‌𑌤𑍇 𑌪𑍁𑌹𑍀 𑌓𑌀 𑌦𑌲𑍀𑌲𑍍 𑌰𑌸𑍇𑌙𑍍𑌗𑌾𑌨𑍇𑌀। 𑌅𑌨𑍍𑌦𑌾𑌦𑍇𑌀 𑌓𑌫𑌼𑍍‌𑌤𑍇 𑌅𑌸𑌿 𑌏𑌲𑍋𑌀 𑌤𑍋𑌀𑌨𑍍 𑌈𑌲𑍁𑌮𑍀 𑌏𑌀 𑌵𑌦𑍍𑌦𑌿𑌫𑌼𑍋𑌈 𑌏𑌀.

देवनागरीलिपिः[सम्पादयतु]

मुच्चा इन्साङ्क् आजॊ ऒ इज़्ज़त् ना रिद् अत् बरॆबर् वदी मस्सुनॊ । ऒफ़्ते पुही ऒ दलील् रसेङ्गानॆ। अन्दादॆ ओफ़्ते असि एलॊ तॊन् ईलुमी ऎ वद्दिफ़ोई ऎ ।

लातिनिलिपिः[सम्पादयतु]

Muccá insáńk ájo o izzat ná rid aŧ barebar vadí massuno. Ofte puhí o dalíl raseńgáne. andáde ofte asi elo ton ílumí e vaddifoí e.

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. Parkin 1989, p. 37.
  2. "A slice of south India in Balochistan" [बलोचिस्थाने दक्षिणभारतस्य एकः अंशः]. १८ फरवरी २०१७. 
  3. Emeneau & १९६२.
"https://sa.wikipedia.org/w/index.php?title=ब्राहुईभाषा&oldid=468166" इत्यस्माद् प्रतिप्राप्तम्